Occurrences

Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śivasūtravārtika
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 18.3 sviṣṭamagne abhi tat pṛṇāhi viśvādeva pṛtanā abhiṣya /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.6 dṛśe viśvāya sūryaṃ svāhā /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 13, 4.1 viśvādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 10.2 viśvapsnyā viśvatas pari //
Ṛgveda
ṚV, 1, 50, 1.2 dṛśe viśvāya sūryam //
ṚV, 9, 87, 6.1 pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ /
Carakasaṃhitā
Ca, Sū., 2, 29.2 abhayāpippalīmūlaviśvair vātānulomanī //
Ca, Cik., 3, 250.2 ṛddhiṃ rāsnāṃ balāṃ viśvaṃ śatapuṣpāṃ śatāvarīm //
Mahābhārata
MBh, 3, 210, 8.1 bāhubhyām anudāttau ca viśve bhūtāni caiva ha /
Rāmāyaṇa
Rām, Su, 1, 162.2 vivikte vimale viśve viśvāvasuniṣevite //
Śvetāśvataropaniṣad
ŚvetU, 3, 7.2 viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti //
Amarakośa
AKośa, 2, 625.1 strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 1.3 sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam /
AHS, Cikitsitasthāna, 11, 29.1 ajamodā kadambasya mūlaṃ viśvasya cauṣadham /
AHS, Cikitsitasthāna, 12, 22.2 trivṛdviḍaṅgakampillabhārgīviśvaiśca sādhayet //
AHS, Cikitsitasthāna, 19, 81.2 nirguṇḍyaruṣkarasurāhvasuvarṇadugdhāśrīveṣṭagugguluśilāpaṭutālaviśvaiḥ //
Kūrmapurāṇa
KūPur, 1, 24, 75.1 namo haṃsāya viśvāya mohanāya namo namaḥ /
KūPur, 2, 18, 43.2 viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam //
KūPur, 2, 44, 54.3 nārāyaṇāya viśvāya vāsudevāya te namaḥ //
Liṅgapurāṇa
LiPur, 1, 14, 12.2 amalaṃ nirguṇaṃ sthānaṃ praviṣṭā viśvamīśvaram //
LiPur, 1, 21, 37.2 viśvāya viśvarūpāya viśvataḥ śirase namaḥ //
LiPur, 1, 22, 27.1 praṇamya saṃsthito 'paśyadgāyatryā viśvamīśvaram /
LiPur, 1, 46, 12.1 yajanti satataṃ tatra viśvasya prabhavaṃ harim /
LiPur, 1, 70, 285.1 sarvāś ca brahmavādinyaḥ sarvā viśvasya mātaraḥ /
LiPur, 1, 95, 37.1 mayaskarāya viśvāya viṣṇave brahmaṇe namaḥ /
LiPur, 1, 96, 81.1 parātparāya viśvāya namaste viśvamūrttaye /
LiPur, 1, 98, 108.1 aṅgirā munirātreyo vimalo viśvavāhanaḥ /
Matsyapurāṇa
MPur, 98, 8.2 viśvāya viśvarūpāya viśvadhāmne svayambhuve /
MPur, 154, 7.2 tvamoṃkāro'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam /
Suśrutasaṃhitā
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Utt., 39, 256.1 lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ /
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 52, 14.1 śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam /
Su, Utt., 52, 18.2 dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ //
Su, Utt., 52, 42.1 dvipañcamūlebhakaṇātmaguptābhārgīśaṭīpuṣkaramūlaviśvān /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 33.1 śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 27.2 manvādibhir idaṃ viśvam avaty uditapauruṣaḥ //
BhāgPur, 11, 5, 30.2 viśveśvarāya viśvāya sarvabhūtātmane namaḥ //
Bhāratamañjarī
BhāMañj, 13, 233.2 lokaprāṇāya bhūtānāṃ namo viśvāya vedhase //
Gītagovinda
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
Madanapālanighaṇṭu
MPālNigh, 2, 2.1 śuṇṭhī viśvauṣadhaṃ viśvaṃ kaṭu bhadraṃ kaṭūtkaṭam /
MPālNigh, 2, 12.2 viśvopakulyāmaricaistryūṣaṇaṃ kaṭukaṃ kaṭu /
Rasamañjarī
RMañj, 6, 122.2 kṛṣṇātrikaṃ viśvaṣaṭkaṃ dagdhaṃ kapardikādvikam //
Rasaratnasamuccaya
RRS, 13, 74.1 viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
RRS, 16, 14.1 tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet /
RRS, 16, 19.1 piṣṭaviśvābdakalkena vidhāya khalu cakrikām /
Rasendracintāmaṇi
RCint, 8, 257.1 varāvyoṣāgniviśvailā jātīphalalavaṅgakam /
Rasendracūḍāmaṇi
RCūM, 15, 67.1 trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /
RCūM, 15, 68.1 kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /
Rasendrasārasaṃgraha
RSS, 1, 330.1 kiṃśukaḥ kāśmarī viśvam agnimanthas trikaṇṭakaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 24.1 śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam /
RājNigh, Pipp., 115.1 rasagandhaṃ mahāgandhaṃ viśvaṃ ca śubhagandhakam /
RājNigh, Miśrakādivarga, 68.2 kirātaviśvendrakaṇendrabījadhānyāni tiktaṃ suradārukaṃ ca //
Ānandakanda
ĀK, 1, 6, 88.1 nālikerāmbu viśvaṃ ca sadā tāmbūlacarvaṇam /
ĀK, 1, 15, 224.1 citraviśvakaṇābilvapathyādhātrīviḍaṅgakam /
ĀK, 1, 15, 615.1 dvīpī śauṇḍī varā viśvaṃ mustamelā samāṃśakam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 12.0 nanv evaṃvidhaviśvasya caitanyaṃ ced vapus tadā //
Bhāvaprakāśa
BhPr, 6, 2, 45.1 śuṇṭhī viśvā ca viśvaṃ ca nāgaraṃ viśvabheṣajam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 25.2 arājakam idaṃ viśvaṃ yathāpūrvaṃ kuru prabho //
Rasasaṃketakalikā
RSK, 5, 16.1 triphalā viḍaṅgasomābhallātakavahniviśvānām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 25.1 viśvasya pālane viṣṇoryā śaktiḥ paripālikā /
SkPur (Rkh), Revākhaṇḍa, 186, 26.1 viśvasaṃlayane mukhyā yā rudreṇa samāśritā /