Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 6, 8.0 viśvajitaḥ sarvapṛṣṭhāt sahautraṃ prātaḥsavanam //
ŚāṅkhŚS, 15, 7, 9.0 aikāhikān stotriyān śastvā viśvajitaḥ sarvapṛṣṭhāt stotriyān śaṃsanti //
ŚāṅkhŚS, 15, 11, 12.0 viśvajidabhijitoḥ //
ŚāṅkhŚS, 16, 9, 11.0 viśvajit tena ha para āhṇāra īje vaidehaḥ //
ŚāṅkhŚS, 16, 15, 13.0 viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 15, 14.0 sarvaṃ vai viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātraḥ //
ŚāṅkhŚS, 16, 20, 17.0 abhijidviśvajitau caturviṃśamahāvrate goāyuṣī vā //
ŚāṅkhŚS, 16, 23, 24.0 viśvajid itareṣām //
ŚāṅkhŚS, 16, 24, 18.0 viśvajid itareṣām //
ŚāṅkhŚS, 16, 24, 20.0 ubhayor vā abhijiccaturtho viśvajit pañcamaḥ //
ŚāṅkhŚS, 16, 25, 3.0 tryaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vā //
ŚāṅkhŚS, 16, 25, 5.0 viśvajit ṣaṣṭhaḥ //
ŚāṅkhŚS, 16, 26, 3.0 tryaho 'bhijid viśvajitau mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 26, 5.0 prākṛto 'gniṣṭomaś caturviṃśam abhijid viṣuvān viśvajin mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 26, 9.0 viśvajid itareṣām //
ŚāṅkhŚS, 16, 27, 4.0 viśvajid itareṣām //
ŚāṅkhŚS, 16, 27, 6.0 ubhayor vābhijit saptamo viśvajid aṣṭamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 29, 17.0 prākṛto 'gniṣṭomo navamo 'ṣṭamo vā viśvajiddaśamaḥ //
ŚāṅkhŚS, 16, 30, 4.0 viśvajid ekādaśaḥ //