Occurrences

Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaitānasūtra
Āśvālāyanaśrautasūtra
Liṅgapurāṇa
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Pañcaviṃśabrāhmaṇa
PB, 4, 5, 11.0 tasya parācīnātipādād abibhayus taṃ sarvaiḥ stomaiḥ paryārṣan viśvajidabhijidbhyāṃ vīryaṃ vā etau stomau vīryeṇaiva tad ādityaṃ paryṛṣanti dhṛtyai //
PB, 4, 5, 19.0 tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 2.3 viśvajidabhijitāv agniṣṭomau /
Vaitānasūtra
VaitS, 6, 1, 13.1 evaṃ catvāraḥ svarasāmaviśvajidvarjam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
Liṅgapurāṇa
LiPur, 1, 77, 96.1 tato viśvajidantaiś ca putrānutpādya tādṛśān /
Matsyapurāṇa
MPur, 48, 102.1 āsīdbṛhadrathāccaiva viśvajijjanamejayaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 12.0 viśvajidabhijitoḥ //