Occurrences

Pañcaviṃśabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda

Pañcaviṃśabrāhmaṇa
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 15, 1, 13.0 uddālako viśvamanasaḥ //
ŚāṅkhĀ, 15, 1, 14.0 viśvamanā vyaśvāt //
Ṛgveda
ṚV, 8, 23, 2.1 dāmānaṃ viśvacarṣaṇe 'gniṃ viśvamano girā /
ṚV, 8, 24, 7.1 viśvāni viśvamanaso dhiyā no vṛtrahantama /