Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 11, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
Ṛgveda
ṚV, 1, 61, 4.2 giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya //
ṚV, 1, 76, 2.2 avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān //
ṚV, 1, 164, 10.2 mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām //
ṚV, 2, 40, 3.1 somāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam /
ṚV, 2, 40, 6.1 dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu /
ṚV, 3, 20, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
ṚV, 3, 38, 8.2 ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre //
ṚV, 5, 60, 8.2 pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ //
ṚV, 5, 80, 2.2 bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām //
ṚV, 7, 28, 1.2 viśve ciddhi tvā vihavanta martā asmākam icchṛṇuhi viśvaminva //
ṚV, 9, 81, 5.1 ubhe dyāvāpṛthivī viśvaminve aryamā devo aditir vidhātā /
ṚV, 10, 67, 11.2 paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṃ viśvaminve //
ṚV, 10, 110, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //