Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 188, 22.138 ityuktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam /
MBh, 2, 9, 14.1 viśvarūpaḥ surūpaśca virūpo 'tha mahāśirāḥ /
MBh, 5, 17, 2.2 viśvarūpavināśena vṛtrāsuravadhena ca //
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 7, 172, 62.2 sa tanniṣṭhastapasā dharmam īḍyaṃ tadbhaktyā vai viśvarūpaṃ dadarśa /
MBh, 10, 7, 3.2 viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim //
MBh, 12, 8, 36.1 viśvarūpo mahādevaḥ sarvamedhe mahāmakhe /
MBh, 12, 201, 18.1 tvaṣṭuścaivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ /
MBh, 12, 291, 19.2 tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ //
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 327, 90.2 ajāya viśvarūpāya dhāmne sarvadivaukasām //
MBh, 12, 329, 17.1 viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām /
MBh, 12, 329, 18.1 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta /
MBh, 12, 329, 18.2 he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam /
MBh, 12, 329, 19.1 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca /
MBh, 12, 329, 19.4 sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā sampūjya hiraṇyakaśipum agāt //
MBh, 12, 329, 21.1 viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasyabhavat /
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 24.2 viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate /
MBh, 12, 329, 27.2 tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisambhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna /
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 13, 14, 2.3 śivāya viśvarūpāya yanmāṃ pṛcchad yudhiṣṭhiraḥ //
MBh, 13, 17, 40.2 viśvarūpaḥ svayaṃśreṣṭho balavīro balo gaṇaḥ //
MBh, 13, 110, 74.2 bhūr bhuvaṃ cāpi devarṣiṃ viśvarūpam avekṣate //
MBh, 13, 146, 12.2 viśve devāśca yat tasmin viśvarūpastataḥ smṛtaḥ //
MBh, 14, 5, 21.2 namucer viśvarūpasya nihantā tvaṃ balasya ca //
MBh, 14, 8, 27.2 umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram //
MBh, 14, 8, 29.2 viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim //
MBh, 14, 54, 5.1 sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam /