Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 6, 3.23 ābhūtis tvāṣṭro viśvarūpāt tvāṣṭrāt /
BĀU, 2, 6, 3.24 viśvarūpas tvāṣṭro 'śvibhyām /
BĀU, 4, 6, 3.24 ābhutis tvāṣṭro viśvarūpāt tvāṣṭrāt /
BĀU, 4, 6, 3.25 viśvarūpas tvāṣṭro 'śvibhyām /
Chāndogyopaniṣad
ChU, 5, 13, 1.4 eṣa vai viśvarūpa ātmā vaiśvānaro yaṃ tvam ātmānam upāste /
Gopathabrāhmaṇa
GB, 2, 5, 6, 1.0 viśvarūpaṃ vai tvāṣṭram indro 'han //
Kāṭhakasaṃhitā
KS, 12, 10, 1.0 viśvarūpo vai triśīrṣāsīt tvaṣṭuḥ putro 'surāṇāṃ svasrīyaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 1, 1.0 viśvarūpo vai tvāṣṭra āsīt triśīrṣāsurāṇāṃ svasrīyaḥ //
MS, 3, 10, 3, 42.0 viśvarūpo vai tvāṣṭraḥ paśūn abhyavamat //
Taittirīyasaṃhitā
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
Ṛgveda
ṚV, 2, 11, 19.2 asmabhyaṃ tat tvāṣṭraṃ viśvarūpam arandhayaḥ sākhyasya tritāya //
ṚV, 10, 8, 9.2 tvāṣṭrasya cid viśvarūpasya gonām ā cakrāṇas trīṇi śīrṣā parā vark //
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Cik., 2, 4, 49.2 carato viśvarūpasya rūpadravyaṃ yaducyate //
Mahābhārata
MBh, 1, 188, 22.138 ityuktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam /
MBh, 2, 9, 14.1 viśvarūpaḥ surūpaśca virūpo 'tha mahāśirāḥ /
MBh, 5, 17, 2.2 viśvarūpavināśena vṛtrāsuravadhena ca //
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 7, 172, 62.2 sa tanniṣṭhastapasā dharmam īḍyaṃ tadbhaktyā vai viśvarūpaṃ dadarśa /
MBh, 10, 7, 3.2 viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim //
MBh, 12, 8, 36.1 viśvarūpo mahādevaḥ sarvamedhe mahāmakhe /
MBh, 12, 201, 18.1 tvaṣṭuścaivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ /
MBh, 12, 291, 19.2 tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ //
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 327, 90.2 ajāya viśvarūpāya dhāmne sarvadivaukasām //
MBh, 12, 329, 17.1 viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām /
MBh, 12, 329, 18.1 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta /
MBh, 12, 329, 18.2 he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam /
MBh, 12, 329, 19.1 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca /
MBh, 12, 329, 19.4 sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā sampūjya hiraṇyakaśipum agāt //
MBh, 12, 329, 21.1 viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasyabhavat /
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 24.2 viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate /
MBh, 12, 329, 27.2 tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisambhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna /
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 13, 14, 2.3 śivāya viśvarūpāya yanmāṃ pṛcchad yudhiṣṭhiraḥ //
MBh, 13, 17, 40.2 viśvarūpaḥ svayaṃśreṣṭho balavīro balo gaṇaḥ //
MBh, 13, 110, 74.2 bhūr bhuvaṃ cāpi devarṣiṃ viśvarūpam avekṣate //
MBh, 13, 146, 12.2 viśve devāśca yat tasmin viśvarūpastataḥ smṛtaḥ //
MBh, 14, 5, 21.2 namucer viśvarūpasya nihantā tvaṃ balasya ca //
MBh, 14, 8, 27.2 umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram //
MBh, 14, 8, 29.2 viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim //
MBh, 14, 54, 5.1 sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam /
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
Agnipurāṇa
AgniPur, 13, 29.1 viśvarūpaṃ darśayitvā adhṛṣyaṃ vidurārcitaḥ /
AgniPur, 18, 43.1 tvaṣṭuś caivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ /
Amarakośa
AKośa, 1, 24.1 jalaśāyī viśvarūpo mukundo muramardanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 2.1 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ /
Harivaṃśa
HV, 3, 42.2 tvaṣṭuś caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ //
Harṣacarita
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Kūrmapurāṇa
KūPur, 1, 1, 70.2 puruṣāya namastubhyaṃ viśvarūpāya te namaḥ //
KūPur, 1, 16, 23.1 namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam /
KūPur, 2, 5, 33.1 eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 37.1 vṛtrendrayormahāyuddhaṃ viśvarūpavimardanam /
LiPur, 1, 10, 46.1 īśānaṃ viśvarūpākhyo viśvarūpaṃ tadāha mām //
LiPur, 1, 10, 46.1 īśānaṃ viśvarūpākhyo viśvarūpaṃ tadāha mām //
LiPur, 1, 16, 1.3 viśvarūpa iti khyāto nāmataḥ paramādbhutaḥ //
LiPur, 1, 16, 24.2 evaṃ yo vartate kalpo viśvarūpastvasau mataḥ //
LiPur, 1, 21, 37.2 viśvāya viśvarūpāya viśvataḥ śirase namaḥ //
LiPur, 1, 23, 25.1 yasmācca viśvarūpo vai kalpo 'yaṃ samudāhṛtaḥ /
LiPur, 1, 24, 2.1 bhagavandevadeveśa viśvarūpaṃ maheśvara /
LiPur, 1, 24, 3.1 viśvarūpa mahābhāga kasminkāle maheśvara /
LiPur, 1, 28, 10.2 viśvādhikaś ca viśvātmā viśvarūpa iti smṛtaḥ //
LiPur, 1, 32, 2.1 arūpāya surūpāya viśvarūpāya te namaḥ /
LiPur, 1, 65, 65.1 viśvarūpaḥ svayaṃśreṣṭho balavīro balāgraṇīḥ /
LiPur, 1, 71, 108.2 viśvarūpaṃ virūpākṣaṃ sadāśivam anāmayam //
LiPur, 1, 95, 39.2 nityāya viśvarūpāya jāyamānāya te namaḥ //
LiPur, 1, 98, 33.2 viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ //
LiPur, 2, 51, 8.2 tadaicchata mahābāhur viśvarūpavimardanaḥ //
LiPur, 2, 51, 9.2 bhāgaṃ bhāgārhatā naiva viśvarūpo hatastvayā //
LiPur, 2, 51, 10.2 tato māyāṃ vinirbhidya viśvarūpavimardanaḥ //
Matsyapurāṇa
MPur, 98, 8.2 viśvāya viśvarūpāya viśvadhāmne svayambhuve /
MPur, 161, 80.2 viśvarūpaḥ surūpaśca svabalaśca mahābalaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 121.2 tvaṣṭuś cāpy ātmajaḥ putro viśvarūpo mahātapāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 120.1 sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 129.2 vṛṣākapirmādhavavāsudevau viśvaṃbharaḥ śrīdharaviśvarūpau //
Bhāratamañjarī
BhāMañj, 6, 137.1 naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam /
BhāMañj, 7, 802.1 smaraharamasurāriṃ taṃ smara smerakāntiṃ haramajaramajayyaṃ śāśvataṃ viśvarūpam /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Garuḍapurāṇa
GarPur, 1, 6, 37.2 tvaṣṭuścāpyātmajaḥ putro viśvarūpo mahātapāḥ //
GarPur, 1, 15, 147.2 viśvarūpo viśālākṣo daityasūdana eva ca //
GarPur, 1, 166, 2.2 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 15.0 viśvarūpasyeti ātmanaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 16.0 tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 8.1 viśvarūpā tu sā nārī viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 78.3 viśvarūpaṃ jagannāthaṃ saṃsārabhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 195, 25.1 viśvarūpamatho samyaṅmūlaśrīpatimeva vā /
SkPur (Rkh), Revākhaṇḍa, 209, 23.1 evamuktvā tu tāḥ sarvā viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 10.1 oṃ namo viśvarūpāya oṅkārāyākhilātmane /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 73.1 svāṅghrivārihatāghaugho viśvarūpaikadarśanaḥ /