Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrasāra
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 2, 11, 38.1 pratigṛhya ca viśvātmā svayaṃbhūr amitaprabhaḥ /
MBh, 3, 3, 28.1 dehakartā praśāntātmā viśvātmā viśvatomukhaḥ /
MBh, 3, 187, 39.2 tāvat svapimi viśvātmā sarvalokapitāmahaḥ //
MBh, 7, 57, 54.2 viśvātmane viśvasṛje viśvam āvṛtya tiṣṭhate //
MBh, 10, 7, 55.2 asyām āpadi viśvātmann upākurmi tavāgrataḥ //
MBh, 12, 43, 5.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 47, 47.2 anādir ādir viśvasya tasmai viśvātmane namaḥ //
MBh, 12, 47, 55.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 51, 3.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 291, 18.2 vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ //
MBh, 12, 321, 8.1 nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ /
MBh, 12, 330, 47.3 nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā //
MBh, 13, 135, 37.2 sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt //
MBh, 14, 51, 8.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
Rāmāyaṇa
Rām, Ki, 42, 56.1 bhagavān api viśvātmā śambhur ekādaśātmakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 2.1 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ /
Kumārasaṃbhava
KumSaṃ, 6, 1.1 atha viśvātmane gaurī saṃdideśa mithaḥ sakhīm /
KumSaṃ, 6, 88.1 ehi viśvātmane vatse bhikṣāsi parikalpitā /
Kūrmapurāṇa
KūPur, 1, 1, 68.3 kṛṣṇa viṣṇo hṛṣīkeśa tubhyaṃ viśvātmane namaḥ //
KūPur, 1, 1, 112.2 pratyudgamya svayaṃ devo viśvātmā pariṣasvaje //
KūPur, 1, 2, 86.2 dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ //
KūPur, 1, 4, 51.1 sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ /
KūPur, 1, 7, 23.1 bodhitastena viśvātmā tatāpa paramaṃ tapaḥ /
KūPur, 1, 9, 13.1 sa taṃ kareṇa viśvātmā samutthāpya sanātanam /
KūPur, 1, 9, 18.1 evamābhāṣya viśvātmā provāca puruṣaṃ hariḥ /
KūPur, 1, 9, 69.2 varaṃ varaya viśvātman varado 'haṃ tavānagha //
KūPur, 1, 9, 86.2 tvām anāśritya viśvātman na yogī māmupaiṣyati /
KūPur, 1, 10, 9.1 tato 'vatīrya viśvātmā dehamāviśya cakriṇaḥ /
KūPur, 1, 10, 63.2 svātmānubhūtiyogena tasmai viśvātmane namaḥ //
KūPur, 1, 14, 11.2 nagnaḥ kapālī vikṛto viśvātmā nopapadyate //
KūPur, 1, 15, 76.1 sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ /
KūPur, 1, 15, 153.2 eko 'yaṃ veda viśvātmā bhavānī viṣṇureva ca //
KūPur, 1, 15, 156.2 sraṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ //
KūPur, 1, 19, 50.2 hiraṇyagarbho viśvātmā taṃ deśamagamat svayam //
KūPur, 1, 19, 57.1 bāḍhamityāha viśvātmā samālokya narādhipam /
KūPur, 1, 24, 13.1 sa tānanviṣya viśvātmā tāpasān vītakalmaṣān /
KūPur, 1, 24, 29.2 yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ //
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 25, 33.1 visarjayitvā viśvātmā sarvā evāṅganā hariḥ /
KūPur, 1, 26, 6.1 sa tānuvāca viśvātmā praṇipatyābhipūjya ca /
KūPur, 1, 32, 21.1 atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ /
KūPur, 1, 42, 5.1 atra lokagururbrahmā viśvātmā viśvatomukhaḥ /
KūPur, 1, 44, 2.1 tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ /
KūPur, 1, 44, 3.1 tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim /
KūPur, 1, 46, 53.2 sāvitryā saha viśvātmā vāsudevādibhiryutaḥ //
KūPur, 1, 47, 4.2 upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk //
KūPur, 1, 48, 6.1 tasmin nivasati brahmā viśvātmā viśvabhāvanaḥ /
KūPur, 2, 1, 22.1 abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
KūPur, 2, 1, 34.1 sahasramūrte viśvātman jagadyantrapravartaka /
KūPur, 2, 11, 124.1 evamuktvā sa viśvātmā yogināṃ yogavittamaḥ /
KūPur, 2, 31, 17.2 śrutvāha prahasan vākyaṃ viśvātmāpi vimohitaḥ //
KūPur, 2, 31, 73.2 kapālapāṇirviśvātmā cacāra bhuvanatrayam //
KūPur, 2, 35, 37.2 tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat //
KūPur, 2, 37, 58.1 vijñāpito munigaṇairviśvātmā kamalodbhavaḥ /
KūPur, 2, 41, 33.2 tathāstvityāha viśvātmā devo 'pyantaradhīyata //
Liṅgapurāṇa
LiPur, 1, 17, 37.2 evaṃ vyāhṛtya viśvātmā svarūpamakarottadā //
LiPur, 1, 17, 40.2 nārāyaṇo'pi viśvātmā nīlāñjanacayopamam //
LiPur, 1, 17, 57.1 vedaśabdebhya eveśaṃ viśvātmānamacintayat /
LiPur, 1, 19, 3.1 vāme pārśve ca me viṣṇurviśvātmā hṛdayodbhavaḥ /
LiPur, 1, 20, 73.2 sa evamukto viśvātmā brahmā viṣṇumapṛcchata //
LiPur, 1, 23, 50.1 viśvātmānaṃ hi sarvaṃ tvāṃ gāyatryāstava ceśvara /
LiPur, 1, 28, 10.2 viśvādhikaś ca viśvātmā viśvarūpa iti smṛtaḥ //
LiPur, 1, 37, 37.1 āgacchadyatra vai viṣṇurviśvātmā parameśvaraḥ /
LiPur, 1, 39, 50.2 vṛttena vṛttinā vṛttaṃ viśvātmā nirmame svayam //
LiPur, 1, 41, 12.2 viśveśvarastu viśvātmā cāstraṃ pāśupataṃ tathā //
LiPur, 1, 41, 28.2 nāmāṣṭakena viśvātmā viśvātmānaṃ mahāmune //
LiPur, 1, 41, 28.2 nāmāṣṭakena viśvātmā viśvātmānaṃ mahāmune //
LiPur, 1, 64, 19.2 vasiṣṭhamāha viśvātmā ghṛṇayā sa ghṛṇānidhiḥ //
LiPur, 1, 70, 107.1 svayaṃbhuvo'pi vṛttasya kālo viśvātmanastu yaḥ /
LiPur, 1, 86, 7.2 prahasanprāha viśvātmā sanandanapurogamān //
LiPur, 1, 96, 24.2 upasaṃhara viśvātmaṃstvameva mama saṃnidhau //
LiPur, 1, 99, 12.1 vibhajasveti viśveśaṃ viśvātmānamajo vibhuḥ /
LiPur, 2, 1, 51.2 brahmāṇamāha viśvātmā śṛṇu brahman mayoditam //
LiPur, 2, 2, 1.3 kālayogena viśvātmā samaṃ cakre 'tha tumbaroḥ //
LiPur, 2, 4, 15.2 svārcanādapi viśvātmā prīto bhavati mādhavaḥ //
LiPur, 2, 5, 26.1 ājagāma sa viśvātmā sarvalokanamaskṛtaḥ /
LiPur, 2, 5, 67.2 brūhītyāha ca viśvātmā munirāha ca keśavam //
LiPur, 2, 11, 26.2 sraṣṭā sa eva viśvātmā bālacandrārdhaśekharaḥ //
LiPur, 2, 11, 29.2 mantā sa eva viśvātmā mahādevo maheśvaraḥ //
Matsyapurāṇa
MPur, 1, 16.1 evamastviti viśvātmā tatraivāntaradhīyata /
MPur, 21, 15.2 evamastviti viśvātmā tamāha parameśvaraḥ //
MPur, 52, 3.1 kathayāmāsa viśvātmā manave sūryasūnave /
MPur, 53, 2.3 yaduktavānsa viśvātmā manave tannibodhata //
MPur, 60, 15.1 tasminnahani sā devī kila viśvātmanā satī /
MPur, 69, 4.2 evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ /
MPur, 69, 17.1 kathayiṣyati viśvātmā vāsudevo jagadguruḥ /
MPur, 80, 9.2 dadyādvedavide sarvaṃ viśvātmā prīyatāmiti //
MPur, 85, 5.1 yathā deveṣu viśvātmā pravaro'yaṃ janārdanaḥ /
MPur, 89, 7.2 tasmāddhṛtārcirviśvātmā prīyatāmatra śaṃkaraḥ //
MPur, 96, 17.2 tathā mamāstu viśvātmā śaṃkaraḥ śaṃkaraḥ sadā //
MPur, 97, 2.2 yattadviśvātmano dhāma paraṃ brahma sanātanam /
MPur, 97, 16.1 namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya /
MPur, 101, 47.2 śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti //
MPur, 132, 27.1 viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate /
MPur, 168, 11.2 bahujanmā hi viśvātmā brahmaṇo havirucyate //
Viṣṇupurāṇa
ViPur, 1, 14, 35.2 antaḥkaraṇabhūtāya tasmai viśvātmane namaḥ //
ViPur, 5, 1, 52.3 brahmāṇamāha viśvātmā viśvarūpadharo hariḥ //
ViPur, 5, 9, 32.1 bhavānahaṃ ca viśvātmannekameva hi kāraṇam /
ViPur, 5, 18, 55.2 viśvātmaṃstvamiti vikārabhāvahīnaḥ sarvasminna hi bhavato 'sti kiṃcidanyat //
ViPur, 6, 4, 45.2 paramātmā ca viśvātmā viśvarūpadharo hariḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 32.2 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān //
BhāgPur, 1, 8, 30.1 janma karma ca viśvātmann ajasyākarturātmanaḥ /
BhāgPur, 1, 8, 41.1 atha viśveśa viśvātman viśvamūrte svakeṣu me /
BhāgPur, 3, 3, 19.1 bhagavān api viśvātmā lokavedapathānugaḥ /
BhāgPur, 4, 6, 3.2 nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ //
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 14, 19.2 parituṣyati viśvātmā tiṣṭhato nijaśāsane //
BhāgPur, 4, 20, 19.1 bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ /
BhāgPur, 10, 1, 3.2 kṛtavānyāni viśvātmā tāni no vada vistarāt //
BhāgPur, 10, 2, 6.1 bhagavānapi viśvātmā viditvā kaṃsajaṃ bhayam /
BhāgPur, 10, 2, 16.1 bhagavānapi viśvātmā bhaktānāmabhayaṅkaraḥ /
BhāgPur, 10, 3, 30.1 upasaṃhara viśvātmannado rūpamalaukikam /
BhāgPur, 11, 2, 33.3 udvignabuddher asadātmabhāvād viśvātmanā yatra nivartate bhīḥ //
Bhāratamañjarī
BhāMañj, 5, 260.1 viśvātmanastava vibho yadagre kiṃciducyate /
BhāMañj, 6, 320.1 jaya viśveśa viśvātmanviśvaksena sudhānidhe /
Garuḍapurāṇa
GarPur, 1, 166, 2.2 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ //
Tantrasāra
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 28.3 viśvātman praṇatāṃ trāhi strībhāvād api vihvalām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 37.1 namo 'nanta namas tubhyaṃ viśvātmanviśvabhāvana /
SkPur (Rkh), Revākhaṇḍa, 193, 42.1 upasaṃhara viśvātmanrūpametatsanātanam /
SkPur (Rkh), Revākhaṇḍa, 193, 54.1 tānviveśa sa viśvātmā punastadrūpam āsthitaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 26.1 viśveśvaro viśvarūpī viśvātmā viśvatomukhaḥ /