Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 68.3 kṛṣṇa viṣṇo hṛṣīkeśa tubhyaṃ viśvātmane namaḥ //
KūPur, 1, 1, 112.2 pratyudgamya svayaṃ devo viśvātmā pariṣasvaje //
KūPur, 1, 2, 86.2 dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ //
KūPur, 1, 4, 51.1 sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ /
KūPur, 1, 7, 23.1 bodhitastena viśvātmā tatāpa paramaṃ tapaḥ /
KūPur, 1, 9, 13.1 sa taṃ kareṇa viśvātmā samutthāpya sanātanam /
KūPur, 1, 9, 18.1 evamābhāṣya viśvātmā provāca puruṣaṃ hariḥ /
KūPur, 1, 9, 69.2 varaṃ varaya viśvātman varado 'haṃ tavānagha //
KūPur, 1, 9, 86.2 tvām anāśritya viśvātman na yogī māmupaiṣyati /
KūPur, 1, 10, 9.1 tato 'vatīrya viśvātmā dehamāviśya cakriṇaḥ /
KūPur, 1, 10, 63.2 svātmānubhūtiyogena tasmai viśvātmane namaḥ //
KūPur, 1, 14, 11.2 nagnaḥ kapālī vikṛto viśvātmā nopapadyate //
KūPur, 1, 15, 76.1 sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ /
KūPur, 1, 15, 153.2 eko 'yaṃ veda viśvātmā bhavānī viṣṇureva ca //
KūPur, 1, 15, 156.2 sraṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ //
KūPur, 1, 19, 50.2 hiraṇyagarbho viśvātmā taṃ deśamagamat svayam //
KūPur, 1, 19, 57.1 bāḍhamityāha viśvātmā samālokya narādhipam /
KūPur, 1, 24, 13.1 sa tānanviṣya viśvātmā tāpasān vītakalmaṣān /
KūPur, 1, 24, 29.2 yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ //
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 25, 33.1 visarjayitvā viśvātmā sarvā evāṅganā hariḥ /
KūPur, 1, 26, 6.1 sa tānuvāca viśvātmā praṇipatyābhipūjya ca /
KūPur, 1, 32, 21.1 atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ /
KūPur, 1, 42, 5.1 atra lokagururbrahmā viśvātmā viśvatomukhaḥ /
KūPur, 1, 44, 2.1 tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ /
KūPur, 1, 44, 3.1 tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim /
KūPur, 1, 46, 53.2 sāvitryā saha viśvātmā vāsudevādibhiryutaḥ //
KūPur, 1, 47, 4.2 upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk //
KūPur, 1, 48, 6.1 tasmin nivasati brahmā viśvātmā viśvabhāvanaḥ /
KūPur, 2, 1, 22.1 abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
KūPur, 2, 1, 34.1 sahasramūrte viśvātman jagadyantrapravartaka /
KūPur, 2, 11, 124.1 evamuktvā sa viśvātmā yogināṃ yogavittamaḥ /
KūPur, 2, 31, 17.2 śrutvāha prahasan vākyaṃ viśvātmāpi vimohitaḥ //
KūPur, 2, 31, 73.2 kapālapāṇirviśvātmā cacāra bhuvanatrayam //
KūPur, 2, 35, 37.2 tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat //
KūPur, 2, 37, 58.1 vijñāpito munigaṇairviśvātmā kamalodbhavaḥ /
KūPur, 2, 41, 33.2 tathāstvityāha viśvātmā devo 'pyantaradhīyata //