Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaprāyaścittāni
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 9.1 sā viśvāyur ity anumantrayate //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 9, 4.3 gharmo 'si viśvāyuḥ /
MS, 2, 12, 3, 3.6 viśvāyuḥ śarma saprathā namas pathe viśvasya mūrdhann adhitiṣṭhasi śritaḥ //
Taittirīyasaṃhitā
TS, 1, 1, 3, 9.0 sā viśvāyuḥ sā viśvavyacāḥ sā viśvakarmā //
TS, 1, 1, 8, 1.8 gharmo 'si viśvāyuḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 14.0 sā viśvāyur iti gām adhvaryur upastauti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 4.1 sā viśvāyuḥ /
VSM, 1, 22.5 gharmo 'si viśvāyuḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 22.1 sā viśvāyur astv asāv iti nāmagrāham anumantrayate /
VārŚS, 1, 6, 1, 35.0 nābhyāṃ pautudravān paridhīn paridadhāti prādeśamātrān viśvāyur asīti paryāyaiḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
Ṛgveda
ṚV, 1, 27, 3.2 pāhi sadam id viśvāyuḥ //
ṚV, 1, 57, 1.2 apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam //
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 1, 67, 10.1 cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ saṃmāya cakruḥ //
ṚV, 1, 73, 4.2 adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām //
ṚV, 1, 79, 9.1 ā no agne sucetunā rayiṃ viśvāyupoṣasam /
ṚV, 1, 128, 8.2 viśvāyuṃ viśvavedasaṃ hotāraṃ yajataṃ kavim /
ṚV, 1, 129, 4.1 asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam /
ṚV, 3, 31, 18.1 patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ /
ṚV, 4, 42, 1.1 mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ /
ṚV, 5, 53, 13.2 asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam //
ṚV, 6, 4, 2.2 viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ //
ṚV, 6, 17, 9.2 ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna //
ṚV, 6, 33, 4.1 sa tvaṃ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ /
ṚV, 6, 34, 5.2 asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca //
ṚV, 7, 34, 11.1 rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṃ viśvāyu //
ṚV, 8, 2, 4.1 indra it somapā eka indraḥ sutapā viśvāyuḥ /
ṚV, 8, 43, 25.1 agniṃ viśvāyuvepasam maryaṃ na vājinaṃ hitam /
ṚV, 9, 4, 10.1 rayiṃ naś citram aśvinam indo viśvāyum ā bhara /
ṚV, 9, 86, 41.1 sa bhandanā ud iyarti prajāvatīr viśvāyur viśvāḥ subharā ahardivi /
ṚV, 10, 6, 3.1 īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau /
ṚV, 10, 7, 1.1 svasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva /
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 104, 9.2 indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ //