Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Tantrāloka
Gokarṇapurāṇasāraḥ
Sātvatatantra

Mahābhārata
MBh, 3, 81, 148.1 tatraiva ca mahārāja viśveśvaram umāpatim /
MBh, 3, 82, 116.1 tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim /
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, 61, 42.2 viśveśvaro vāsudevo 'si tasmād yogātmānaṃ daivataṃ tvām upaimi //
MBh, 6, 61, 46.2 viśveśvara mahābāho jaya lokārthatatpara //
MBh, 7, 172, 55.2 tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim //
MBh, 12, 183, 10.6 api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 331, 8.2 harer viśveśvarasyeha sarvapāpapraṇāśanīm //
MBh, 13, 151, 18.2 tacca viśveśvarasthānaṃ yatra tad vimalaṃ saraḥ //
MBh, 14, 8, 27.1 īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam /
Kūrmapurāṇa
KūPur, 1, 2, 95.1 tasmād brahmā mahādevo viṣṇurviśveśvaraḥ paraḥ /
KūPur, 1, 4, 51.2 sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam //
KūPur, 1, 11, 46.1 mantā viśveśvaro devaḥ śaṅkaro manmathāntakaḥ /
KūPur, 1, 11, 145.2 prakriyā yogamātā ca gaṅgā viśveśvareśvarī //
KūPur, 1, 22, 42.2 dṛṣṭvā viśveśvaraṃ liṅgaṃ kilbiṣānmokṣyase 'khilāt //
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 29, 2.3 pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam //
KūPur, 1, 31, 23.2 viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭo namaskṛtaḥ //
KūPur, 1, 31, 28.1 yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ /
KūPur, 1, 33, 21.2 jagāma punarevāpi yatra viśveśvaraḥ śivaḥ //
KūPur, 2, 37, 114.3 viśveśvara mahādeva yo 'si so 'si namo 'stu te //
Liṅgapurāṇa
LiPur, 1, 11, 10.1 tasmādviśveśvaraṃ devaṃ ye prapadyanti vai dvijāḥ /
LiPur, 1, 31, 36.1 viśveśvara mahādeva yo'si so'si namo'stu te /
LiPur, 1, 36, 5.1 puruṣastvaṃ jagannātho viṣṇurviśveśvaro bhavān /
LiPur, 1, 41, 12.2 viśveśvarastu viśvātmā cāstraṃ pāśupataṃ tathā //
LiPur, 1, 103, 77.2 yatra triviṣṭapo devo yatra viśveśvaro vibhuḥ //
LiPur, 2, 11, 27.2 draṣṭā viśveśvaro devaḥ śaśikhaṇḍaśikhāmaṇiḥ //
LiPur, 2, 21, 48.1 viśveśvarāntaṃ vai vidyā kalāmātreṇa suvrata /
LiPur, 2, 34, 2.1 viśveśvarānyathāśāstraṃ sarvābharaṇasaṃyutān /
Matsyapurāṇa
MPur, 54, 19.2 śiro'bhipūjya bharaṇīṣu viṣṇornamo'stu viśveśvara kalkirūpiṇe //
MPur, 55, 15.2 athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye //
MPur, 55, 17.1 ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ /
MPur, 57, 13.1 śiraḥ śaśāṅkāya namo murārerviśveśvarāyeti namaḥ kirīṭine /
Viṣṇupurāṇa
ViPur, 1, 2, 60.1 juṣan rajoguṇaṃ tatra svayaṃ viśveśvaro hariḥ /
Viṣṇusmṛti
ViSmṛ, 98, 68.1 viśveśvara //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 41.1 tadā viśveśvaraḥ kruddho bhagavāl lokabhāvanaḥ /
BhāgPur, 10, 5, 13.2 kṛṣṇe viśveśvare 'nante nandasya vrajamāgate //
BhāgPur, 11, 5, 30.2 viśveśvarāya viśvāya sarvabhūtātmane namaḥ //
BhāgPur, 11, 19, 8.3 ākhyāhi viśveśvara viśvamūrte tvadbhaktiyogaṃ ca mahadvimṛgyam //
Bhāratamañjarī
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Garuḍapurāṇa
GarPur, 1, 131, 6.1 viśvāya viśveśvarāya viśvapataye govindāya namonamaḥ /
Mātṛkābhedatantra
MBhT, 8, 4.3 tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ //
MBhT, 9, 24.2 viśveśvaraṃ pravakṣyāmi śṛṇu pārvati sādaram //
Tantrāloka
TĀ, 1, 123.1 tasmādviśveśvaro bodhabhairavaḥ samupāsyate /
TĀ, 3, 268.2 pratibimbatayā bhāti yasya viśveśvaro hi saḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 51.1 tatrāśramapadaṃ kṛtvā yaja viśveśvaraṃ haram /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 26.1 viśveśvaro viśvarūpī viśvātmā viśvatomukhaḥ /