Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 8, 21, 8.0 etena ha vā aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 8.0 etena ha vā aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 10.0 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti //
Atharvaveda (Paippalāda)
AVP, 1, 88, 1.2 yad enaś cakṛvān baddha eṣa tato viśvakarman pra mumugdhy enam //
AVP, 1, 88, 2.2 madhavyān stokān apa yān rarādha saṃ mā taiḥ sṛjatu viśvakarmā //
AVP, 1, 88, 3.2 yā teṣām avayā duriṣṭāt sviṣṭaṃ tad viśvakarmā kṛṇotu //
AVP, 1, 88, 4.2 bṛhaspataye mahiṣāya dive namo viśvakarman namas te pāhy asmān //
Atharvaveda (Śaunaka)
AVŚ, 2, 35, 1.2 yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ kṛṇavad viśvakarmā //
AVŚ, 2, 35, 2.2 mathavyānt stokān apa yān rarādha saṃ naṣ ṭebhiḥ sṛjatu viśvakarmā //
AVŚ, 2, 35, 3.2 yad enaś cakṛvān baddha eṣa taṃ viśvakarman pra muñcā svastaye //
AVŚ, 2, 35, 4.2 bṛhaspataye mahiṣa dyuman namo viśvakarman namas te pāhy asmān //
AVŚ, 2, 35, 5.2 imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ //
AVŚ, 6, 122, 1.1 etaṃ bhāgaṃ pari dadāmi vidvān viśvakarman prathamajā ṛtasya /
AVŚ, 12, 1, 60.1 yām anvaicchaddhaviṣā viśvakarmāntar arṇave rajasi praviṣṭām /
AVŚ, 13, 1, 14.1 rohito yajñaṃ vyadadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 4.0 viśvakarmā tvādityair uttarataḥ pātvity uttarataḥ //
BaudhŚS, 16, 18, 8.0 viśvakarman haviṣā vāvṛdhāna ity anudrutyopayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmīti //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
Gopathabrāhmaṇa
GB, 2, 1, 23, 22.0 atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 9.2 sa naḥ śivo bhavatu viśvakarmā yūyaṃ pāta svastibhiḥ sadā na iti //
Kauśikasūtra
KauśS, 14, 1, 25.3 viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti //
Kauṣītakibrāhmaṇa
KauṣB, 5, 7, 15.0 asau vai viśvakarmā yo 'sau tapati //
Kāṭhakasaṃhitā
KS, 10, 7, 75.0 viśvakarmann iti //
KS, 20, 1, 70.0 prajāpatir viśvakarmā vimuñcatv iti prajāpatim evāsyā vimoktāraṃ karoti //
KS, 20, 9, 36.0 ayaṃ dakṣiṇā viśvakarmeti //
KS, 20, 9, 59.0 yā madhye tābhir viśvakarmā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.25 viśvakarmā tvādityair uttarāt pātu /
MS, 2, 1, 11, 33.0 viśvakarman iti devāḥ //
MS, 2, 3, 8, 24.2 yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ viśvakarmā kṛṇotu //
MS, 2, 3, 8, 25.2 eno mahac cakṛvān baddha eṣa taṃ viśvakarman pramuñcā svastaye //
MS, 2, 3, 8, 26.2 madhavyau stokā apa tau rarādha saṃ nas tābhyāṃ sṛjatu viśvakarmā //
MS, 2, 7, 11, 10.3 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //
MS, 2, 7, 15, 3.1 adbhyaḥ saṃbhṛtaḥ pṛthivyā rasāc ca viśvakarmaṇaḥ samavartatādhi /
MS, 2, 7, 15, 15.4 astṛtā viśvakarmaṇā sudhṛtā /
MS, 2, 7, 16, 3.16 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 19, 11.0 ayaṃ dakṣiṇā viśvakarmā //
MS, 2, 7, 19, 49.0 viśvakarmā ṛṣiḥ //
MS, 2, 8, 2, 17.0 viśvakarmā vayaḥ //
MS, 2, 8, 10, 9.0 ayaṃ dakṣiṇā viśvakarmā //
MS, 2, 8, 14, 1.27 viśvakarmā sādayatv antarikṣasya pṛṣṭhe /
MS, 2, 10, 2, 4.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ /
MS, 2, 10, 2, 5.1 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
MS, 2, 10, 2, 6.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
MS, 2, 10, 2, 7.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
MS, 2, 10, 2, 8.1 vācaspatiṃ viśvakarmāṇam ūtaye manoyujaṃ vāje adyāhuvema /
MS, 2, 10, 3, 2.1 viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk /
MS, 2, 10, 3, 5.1 viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ /
MS, 2, 10, 6, 10.1 samudrasya vo vayunasya patman juhomi viśvakarmaṇe /
MS, 2, 12, 2, 15.0 bṛhaspatir viśvakarmendro gandharvaḥ //
Mānavagṛhyasūtra
MānGS, 1, 13, 15.3 viśvāhā juṣatāṃ viśvakarmaṇām idaṃ haviḥ svaḥ svāhety apsūdakāñjalīn ninayati /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.9 kartāraṃ ca vikartāraṃ viśvakarmāṇamoṣadhīṃśca vanaspatīn /
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 3.9 taṃ viśvakarmā bhūtvābhyajayat /
Taittirīyasaṃhitā
TS, 4, 4, 3, 1.2 ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānigrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ /
TS, 5, 2, 10, 32.1 ayaṃ dakṣiṇā viśvakarmeti dakṣiṇataḥ //
TS, 5, 2, 10, 49.1 yā ūrdhvās tābhir viśvakarmā //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 5, 5, 5, 1.0 viśvakarmā diśām patiḥ //
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 4, 10, 14.0 sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 11.4 viśvakarmā tvādityair uttarataḥ pātu /
VSM, 8, 45.1 vācaspatiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
VSM, 8, 45.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 45.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 46.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
VSM, 8, 46.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 46.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 54.5 viśvakarmā dīkṣāyām /
VSM, 12, 43.3 viśvakarmaṇe svāhā //
VSM, 13, 16.1 dhruvāsi dharuṇāstṛtā viśvakarmaṇā /
VSM, 13, 45.2 yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
VSM, 13, 55.1 ayaṃ dakṣiṇā viśvakarmā /
VSM, 13, 58.9 viśvakarma ṛṣiḥ /
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
VSM, 14, 9.4 viśvakarmā vayaḥ parameṣṭhī chandaḥ /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
VSM, 14, 14.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm /
Vārāhagṛhyasūtra
VārGS, 15, 10.3 nadīnāṃ sarvāsāṃ pitve juhutā viśvakarmaṇe /
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 39.1 nava rātrīḥ parārdhāḥ proṣyāhutiṃ juhoti viśvakarman haviṣā ghṛtena vicchinnaṃ yajñaṃ samimaṃ dadhātu /
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 4, 6, 4, 5.1 atho viśvakarmaṇe /
ŚBM, 4, 6, 4, 5.3 tasmād viśvakarmaṇe /
ŚBM, 4, 6, 4, 5.4 vācaspatim viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ŚBM, 4, 6, 4, 6.2 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 13, 7, 1, 14.1 tena haitena viśvakarmā bhauvana īje /
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 14, 3.0 sarvāsāṃ pitre viśvakarmaṇe dattaṃ havir juṣatām iti japitvā //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 24.0 prajāpatir viśvakarmā //
Ṛgveda
ṚV, 8, 98, 2.2 viśvakarmā viśvadevo mahāṁ asi //
ṚV, 10, 81, 2.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ //
ṚV, 10, 81, 5.1 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
ṚV, 10, 81, 6.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 82, 2.1 viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk /
ṚV, 10, 170, 4.2 yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā //
Avadānaśataka
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Mahābhārata
MBh, 1, 23, 1.4 taṃ dvīpaṃ makarāvāsaṃ vihitaṃ viśvakarmaṇā /
MBh, 1, 57, 68.49 viśvakarmakṛtāṃ divyāṃ parṇaśālāṃ praviśya sā /
MBh, 1, 57, 85.2 puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram //
MBh, 1, 60, 24.2 viśvakarmā mahābhāgo tasya putro manojavaḥ /
MBh, 1, 60, 26.4 prāsūta viśvakarmāṇaṃ sarvaśilpavatāṃ varam //
MBh, 1, 60, 27.1 viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ /
MBh, 1, 60, 29.2 pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam //
MBh, 1, 199, 27.4 mahendraścintito rājan viśvakarmāṇam ādiśat /
MBh, 1, 199, 27.5 viśvakarman mahāprājña adya prabhṛti tat puram /
MBh, 1, 199, 27.7 mahendraśāsanād gatvā viśvakarmā tu keśavam /
MBh, 1, 199, 27.9 vāsudevastu tacchrutvā viśvakarmāṇam avyayaḥ /
MBh, 1, 199, 28.4 tatastu viśvakarmā tu cakāra puram uttamam //
MBh, 1, 199, 35.2 purīṃ sarvaguṇopetāṃ nirmitāṃ viśvakarmaṇā /
MBh, 1, 199, 46.3 rājño vāsagṛhaṃ ramyaṃ viśvakarmā tvakārayat /
MBh, 1, 199, 46.14 sarvadābhisṛtaṃ sadbhiḥ kāritaṃ viśvakarmaṇā //
MBh, 1, 199, 49.7 tatastu viśvakarmāṇaṃ pūjayitvā visṛjya ca /
MBh, 1, 203, 10.1 tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat /
MBh, 1, 203, 10.2 dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ /
MBh, 1, 203, 14.1 sā prayatnena mahatā nirmitā viśvakarmaṇā /
MBh, 2, 1, 3.3 ahaṃ hi viśvakarmā vai asurāṇāṃ paraṃtapa /
MBh, 2, 1, 6.1 ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ /
MBh, 2, 1, 17.1 sa kālaṃ kaṃcid āśvasya viśvakarmā pracintya ca /
MBh, 2, 3, 23.2 bahuratnā bahudhanā sukṛtā viśvakarmaṇā //
MBh, 2, 7, 12.2 anantadantastvaṣṭā ca viśvakarmā ca tumburuḥ //
MBh, 2, 8, 1.3 vaivasvatasya yām arthe viśvakarmā cakāra ha //
MBh, 2, 8, 31.2 dīrghakālaṃ tapastaptvā nirmitā viśvakarmaṇā //
MBh, 2, 9, 2.1 antaḥsalilam āsthāya vihitā viśvakarmaṇā /
MBh, 2, 11, 22.1 maruto viśvakarmā ca vasavaścaiva bhārata /
MBh, 2, 49, 15.1 siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā /
MBh, 3, 3, 24.1 lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ /
MBh, 3, 114, 17.2 yatrāyajata kaunteya viśvakarmā pratāpavān //
MBh, 3, 121, 11.1 hiraṇmayībhir gobhiś ca kṛtābhir viśvakarmaṇā /
MBh, 3, 158, 35.1 śayyāsanavaraṃ śrīmat puṣpakaṃ viśvakarmaṇā /
MBh, 3, 218, 25.1 viśvakarmakṛtā cāsya divyā mālā hiraṇmayī /
MBh, 3, 267, 41.2 tvaṣṭur devasya tanayo balavān viśvakarmaṇaḥ //
MBh, 3, 296, 42.2 dadarśa tat saraḥ śrīmān viśvakarmakṛtaṃ yathā //
MBh, 4, 41, 3.1 daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā /
MBh, 5, 98, 2.1 analpena prayatnena nirmitaṃ viśvakarmaṇā /
MBh, 6, 46, 42.2 śāsanāt puruhūtasya nirmito viśvakarmaṇā //
MBh, 6, 61, 42.1 viśvāvasur viśvamūrtir viśveśo viṣvakseno viśvakarmā vaśī ca /
MBh, 6, 62, 17.2 etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā //
MBh, 7, 56, 34.2 viśvakarmakṛtair divyair aśvān api ca bhūṣitān //
MBh, 7, 57, 40.1 lokādiṃ viśvakarmāṇam ajam īśānam avyayam /
MBh, 7, 58, 23.2 viśvakarmakṛtaṃ divyam upajahrur varāsanam //
MBh, 8, 22, 36.2 indrārtham abhikāmena nirmitaṃ viśvakarmaṇā //
MBh, 8, 24, 13.3 viśvakarmāṇam ajaraṃ daityadānavapūjitam //
MBh, 8, 24, 67.1 tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham /
MBh, 8, 37, 8.1 sa vānaravaro rājan viśvakarmakṛto mahān /
MBh, 10, 13, 3.1 viśvakarmakṛtā divyā nānāratnavibhūṣitā /
MBh, 12, 43, 5.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 47, 13.2 sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi //
MBh, 12, 47, 55.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 51, 3.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 53, 3.2 astuvan viśvakarmāṇaṃ vāsudevaṃ prajāpatim //
MBh, 13, 17, 94.1 āśramasthaḥ kapotastho viśvakarmā patir varaḥ /
MBh, 13, 135, 19.2 viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ //
MBh, 13, 145, 39.1 sa dhātā sa vidhātā ca viśvakarmā sa sarvavit /
MBh, 14, 51, 8.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 14, 53, 10.3 stuvanti viśvakarmāṇaṃ satataṃ dvijasattamāḥ //
MBh, 14, 54, 6.2 viśvakarmannamaste 'stu yasya te rūpam īdṛśam /
Rāmāyaṇa
Rām, Bā, 74, 11.2 dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā //
Rām, Ay, 85, 10.2 ātithyasya kriyāhetor viśvakarmāṇam āhvayat //
Rām, Ay, 85, 11.1 āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca /
Rām, Ay, 85, 25.2 dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ //
Rām, Ār, 11, 29.2 vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā //
Rām, Ki, 39, 35.2 tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā //
Rām, Ki, 40, 34.2 agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā //
Rām, Ki, 41, 21.2 tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā //
Rām, Ki, 41, 38.2 prāsādaguṇasambādhaṃ vihitaṃ viśvakarmaṇā //
Rām, Ki, 42, 20.2 kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā //
Rām, Ki, 50, 11.1 purā dānavamukhyānāṃ viśvakarmā babhūva ha /
Rām, Ki, 57, 20.2 tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā //
Rām, Su, 2, 19.1 pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā /
Rām, Su, 7, 10.1 brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā /
Rām, Su, 7, 14.1 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā /
Rām, Su, 12, 34.2 prāsādaiḥ sumahadbhiśca nirmitair viśvakarmaṇā /
Rām, Yu, 15, 8.1 ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ /
Rām, Yu, 15, 8.2 pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ //
Rām, Yu, 15, 12.1 mama mātur varo datto mandare viśvakarmaṇā /
Rām, Yu, 15, 12.2 aurasastasya putro 'haṃ sadṛśo viśvakarmaṇā //
Rām, Yu, 21, 28.1 viśvakarmasuto vīro nalaḥ plavagasattamaḥ /
Rām, Yu, 109, 25.1 tanmeruśikharākāraṃ nirmitaṃ viśvakarmaṇā /
Rām, Yu, 111, 3.2 laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā //
Rām, Utt, 3, 24.1 laṅkā nāma purī ramyā nirmitā viśvakarmaṇā /
Rām, Utt, 5, 17.1 atha te viśvakarmāṇaṃ śilpināṃ varam avyayam /
Rām, Utt, 5, 20.1 viśvakarmā tatasteṣāṃ rākṣasānāṃ mahābhujaḥ /
Rām, Utt, 5, 25.1 viśvakarmavacaḥ śrutvā tataste rāma rākṣasāḥ /
Rām, Utt, 13, 3.1 viniyuktāstato rājñā śilpino viśvakarmavat /
Rām, Utt, 28, 27.2 āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā //
Rām, Utt, 36, 20.1 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum /
Rām, Utt, 67, 12.1 idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 18, 40.1 pratyūṣāddevalo jajñe viśvakarmā prabhāvataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 2.1 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 202.2 viśvilo nāma yaḥ śilpī sadṛśo viśvakarmaṇā //
BKŚS, 5, 217.1 atha pukvasakenoktaṃ karmedaṃ viśvakarmaṇaḥ /
BKŚS, 18, 379.1 tatas tāv astuvātāṃ māṃ namas te viśvakarmaṇe /
BKŚS, 20, 281.2 viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ //
Divyāvadāna
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Harivaṃśa
HV, 3, 39.2 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ //
Kūrmapurāṇa
KūPur, 1, 14, 16.2 paśyainaṃ viśvakarmāṇaṃ rudramūrtiṃ trayīmayam //
KūPur, 1, 15, 14.3 viśvakarmā prabhāsasya śilpakartā prajāpatiḥ //
KūPur, 1, 41, 3.1 suṣumno harikeśaśca viśvakarmā tathaiva ca /
KūPur, 1, 41, 6.1 viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā /
KūPur, 2, 5, 11.3 nṛtyantaṃ dadṛśurdevaṃ viśvakarmāṇamīśvaram //
KūPur, 2, 7, 6.2 śilpināṃ viśvakarmāhaṃ prahlādo 'smyamaradviṣām //
KūPur, 2, 41, 4.2 pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam //
Liṅgapurāṇa
LiPur, 1, 43, 42.1 svaṃ devaścādbhutaṃ divyaṃ nirmitaṃ viśvakarmaṇā /
LiPur, 1, 44, 28.2 mukuṭaṃ kāñcanaṃ caiva nirmitaṃ viśvakarmaṇā //
LiPur, 1, 60, 20.1 suṣumno harikeśaś ca viśvakarmā tathaiva ca /
LiPur, 1, 60, 23.1 dakṣiṇe viśvakarmā ca raśmirvardhayate budham /
LiPur, 1, 65, 78.2 nyagrodharūpo nyagrodho viśvakarmā ca viśvabhuk //
LiPur, 1, 65, 118.2 āśramasthaḥ kapotastho viśvakarmā patirvirāṭ //
LiPur, 1, 70, 136.2 viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ //
LiPur, 1, 71, 162.2 atha te brahmaṇā sārdhaṃ tathā vai viśvakarmaṇā //
LiPur, 1, 72, 1.2 atha rudrasya devasya nirmito viśvakarmaṇā /
LiPur, 1, 74, 1.3 viśvakarmā dadau teṣāṃ niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 80, 9.1 gireḥ pṛṣṭhe paraṃ śārvaṃ kalpitaṃ viśvakarmaṇā /
LiPur, 1, 86, 4.1 saṃhṛtya kālakūṭākhyaṃ viṣaṃ vai viśvakarmaṇā /
LiPur, 1, 98, 22.1 meruparvatasaṃkāśaṃ nirmitaṃ viśvakarmaṇā /
LiPur, 1, 98, 57.2 abhivādyo mahācāryo viśvakarmā viśāradaḥ //
LiPur, 2, 12, 12.1 viśvakarmāhvayastasya kiraṇo budhapoṣakaḥ /
Matsyapurāṇa
MPur, 5, 27.3 viśvakarmā prabhāsasya putraḥ śilpī prajāpatiḥ //
MPur, 58, 32.2 marudbhyo lokapālebhyo vidhivadviśvakarmaṇe //
MPur, 93, 95.1 viṣkambhārdhocchritaṃ proktaṃ sthaṇḍilaṃ viśvakarmaṇā /
MPur, 128, 30.1 dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham /
MPur, 129, 16.1 viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ /
MPur, 129, 21.2 viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā //
MPur, 129, 21.2 viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā //
MPur, 154, 479.1 tato himagirerveśma viśvakarmaniveditam /
MPur, 161, 41.1 antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā /
MPur, 163, 68.1 kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā /
Nāṭyaśāstra
NāṭŚ, 1, 79.1 tataśca viśvakarmāṇaṃ brahmovāca prayatnataḥ /
NāṭŚ, 1, 80.1 tato 'cireṇa kālena viśvakarmā mahacchubham /
NāṭŚ, 2, 7.1 iha prekṣāgṛhaṃ dṛṣṭvā dhīmatā viśvakarmaṇā /
NāṭŚ, 2, 15.1 pramāṇaṃ yacca nirdiṣṭaṃ lakṣaṇaṃ viśvakarmaṇā /
Viṣṇupurāṇa
ViPur, 1, 9, 102.2 dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha //
ViPur, 1, 15, 119.1 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ /
ViPur, 3, 2, 2.2 sūryasya patnī saṃjñābhūttanayā viśvakarmaṇaḥ /
ViPur, 3, 2, 8.2 tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha //
ViPur, 3, 2, 10.1 yatsūryādvaiṣṇavaṃ tejaḥ śātitaṃ viśvakarmaṇā /
ViPur, 3, 2, 12.2 tatsarvaṃ tejasā tena viśvakarmā vyavardhayat //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
Abhidhānacintāmaṇi
AbhCint, 2, 96.2 viśvakarmā punastvaṣṭā viśvakṛddevavardhakiḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 17.1 bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ /
Bhāratamañjarī
BhāMañj, 1, 144.1 nihatya viśvakarmāṇaṃ bhavane somarakṣiṇām /
BhāMañj, 1, 1210.2 niyogādbrahmaṇaḥ kṣipraṃ sā kṛtā viśvakarmaṇā //
BhāMañj, 5, 210.2 viśvakarmakṛtāṃ māyāṃ bhūtasaṅghe bibharti yaḥ //
BhāMañj, 13, 1748.1 harerhiraṇyagarbhasya śrīpaterviśvakarmaṇaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 36.2 viśvakarmā prabhāsasya vikhyāto devavardhakiḥ //
GarPur, 1, 166, 2.2 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ //
Kathāsaritsāgara
KSS, 3, 1, 136.1 tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā /
KSS, 3, 3, 144.2 divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām //
Skandapurāṇa
SkPur, 21, 44.2 śilpine śilpanāthāya viduṣe viśvakarmaṇe //
SkPur, 23, 24.1 mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā /
Tantrāloka
TĀ, 8, 50.1 viśvedevā viśvakarmā kramāttadanugāśca ye /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 16.0 tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti //
Dhanurveda
DhanV, 1, 43.2 vitastisaptamaṃ mānaṃ nirmitaṃ viśvakarmaṇā //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 66.2 viśvakarmā tapas taptvā gokarṇe liṅgam uttamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 9.3 vicintya viśvakarmāṇaṃ cakāra bhṛgusattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 48.1 viśvakarmā 'pi devānāṃ brahmarṣīṇāṃ paraṃtapa /
SkPur (Rkh), Revākhaṇḍa, 194, 68.2 viśvakarmakṛtānāṃ tu teṣu tiṣṭhantu vo 'khilāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 16, 2.0 viśvakarmā ha bhauvano 'ntata īje //
ŚāṅkhŚS, 16, 16, 3.2 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha /