Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 8, 21, 8.0 etena ha vā aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
Atharvaveda (Paippalāda)
AVP, 1, 88, 2.2 madhavyān stokān apa yān rarādha saṃ mā taiḥ sṛjatu viśvakarmā //
AVP, 1, 88, 3.2 yā teṣām avayā duriṣṭāt sviṣṭaṃ tad viśvakarmā kṛṇotu //
Atharvaveda (Śaunaka)
AVŚ, 2, 35, 1.2 yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ kṛṇavad viśvakarmā //
AVŚ, 2, 35, 2.2 mathavyānt stokān apa yān rarādha saṃ naṣ ṭebhiḥ sṛjatu viśvakarmā //
AVŚ, 12, 1, 60.1 yām anvaicchaddhaviṣā viśvakarmāntar arṇave rajasi praviṣṭām /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 4.0 viśvakarmā tvādityair uttarataḥ pātvity uttarataḥ //
Gopathabrāhmaṇa
GB, 2, 1, 23, 22.0 atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 9.2 sa naḥ śivo bhavatu viśvakarmā yūyaṃ pāta svastibhiḥ sadā na iti //
Kauśikasūtra
KauśS, 14, 1, 25.3 viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti //
Kauṣītakibrāhmaṇa
KauṣB, 5, 7, 15.0 asau vai viśvakarmā yo 'sau tapati //
Kāṭhakasaṃhitā
KS, 20, 1, 70.0 prajāpatir viśvakarmā vimuñcatv iti prajāpatim evāsyā vimoktāraṃ karoti //
KS, 20, 9, 36.0 ayaṃ dakṣiṇā viśvakarmeti //
KS, 20, 9, 59.0 yā madhye tābhir viśvakarmā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.25 viśvakarmā tvādityair uttarāt pātu /
MS, 2, 3, 8, 24.2 yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ viśvakarmā kṛṇotu //
MS, 2, 3, 8, 26.2 madhavyau stokā apa tau rarādha saṃ nas tābhyāṃ sṛjatu viśvakarmā //
MS, 2, 7, 11, 10.3 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //
MS, 2, 7, 16, 3.16 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 19, 11.0 ayaṃ dakṣiṇā viśvakarmā //
MS, 2, 7, 19, 49.0 viśvakarmā ṛṣiḥ //
MS, 2, 8, 2, 17.0 viśvakarmā vayaḥ //
MS, 2, 8, 10, 9.0 ayaṃ dakṣiṇā viśvakarmā //
MS, 2, 8, 14, 1.27 viśvakarmā sādayatv antarikṣasya pṛṣṭhe /
MS, 2, 10, 2, 4.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ /
MS, 2, 10, 3, 2.1 viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk /
MS, 2, 10, 3, 5.1 viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ /
MS, 2, 12, 2, 15.0 bṛhaspatir viśvakarmendro gandharvaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 3.9 taṃ viśvakarmā bhūtvābhyajayat /
Taittirīyasaṃhitā
TS, 4, 4, 3, 1.2 ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānigrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ /
TS, 5, 2, 10, 32.1 ayaṃ dakṣiṇā viśvakarmeti dakṣiṇataḥ //
TS, 5, 2, 10, 49.1 yā ūrdhvās tābhir viśvakarmā //
TS, 5, 5, 5, 1.0 viśvakarmā diśām patiḥ //
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 4, 10, 14.0 sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 11.4 viśvakarmā tvādityair uttarataḥ pātu /
VSM, 8, 54.5 viśvakarmā dīkṣāyām /
VSM, 13, 45.2 yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
VSM, 13, 55.1 ayaṃ dakṣiṇā viśvakarmā /
VSM, 13, 58.9 viśvakarma ṛṣiḥ /
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
VSM, 14, 9.4 viśvakarmā vayaḥ parameṣṭhī chandaḥ /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
VSM, 14, 14.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm /
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 13, 7, 1, 14.1 tena haitena viśvakarmā bhauvana īje /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 24.0 prajāpatir viśvakarmā //
Ṛgveda
ṚV, 8, 98, 2.2 viśvakarmā viśvadevo mahāṁ asi //
ṚV, 10, 81, 2.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ //
ṚV, 10, 82, 2.1 viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk /
Avadānaśataka
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Mahābhārata
MBh, 1, 60, 24.2 viśvakarmā mahābhāgo tasya putro manojavaḥ /
MBh, 1, 60, 27.1 viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ /
MBh, 1, 199, 27.7 mahendraśāsanād gatvā viśvakarmā tu keśavam /
MBh, 1, 199, 28.4 tatastu viśvakarmā tu cakāra puram uttamam //
MBh, 1, 199, 46.3 rājño vāsagṛhaṃ ramyaṃ viśvakarmā tvakārayat /
MBh, 2, 1, 3.3 ahaṃ hi viśvakarmā vai asurāṇāṃ paraṃtapa /
MBh, 2, 1, 6.1 ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ /
MBh, 2, 1, 17.1 sa kālaṃ kaṃcid āśvasya viśvakarmā pracintya ca /
MBh, 2, 7, 12.2 anantadantastvaṣṭā ca viśvakarmā ca tumburuḥ //
MBh, 2, 8, 1.3 vaivasvatasya yām arthe viśvakarmā cakāra ha //
MBh, 2, 11, 22.1 maruto viśvakarmā ca vasavaścaiva bhārata /
MBh, 3, 3, 24.1 lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ /
MBh, 3, 114, 17.2 yatrāyajata kaunteya viśvakarmā pratāpavān //
MBh, 6, 61, 42.1 viśvāvasur viśvamūrtir viśveśo viṣvakseno viśvakarmā vaśī ca /
MBh, 13, 17, 94.1 āśramasthaḥ kapotastho viśvakarmā patir varaḥ /
MBh, 13, 135, 19.2 viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ //
MBh, 13, 145, 39.1 sa dhātā sa vidhātā ca viśvakarmā sa sarvavit /
Rāmāyaṇa
Rām, Ki, 50, 11.1 purā dānavamukhyānāṃ viśvakarmā babhūva ha /
Rām, Utt, 5, 20.1 viśvakarmā tatasteṣāṃ rākṣasānāṃ mahābhujaḥ /
Rām, Utt, 36, 20.1 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum /
Agnipurāṇa
AgniPur, 18, 40.1 pratyūṣāddevalo jajñe viśvakarmā prabhāvataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 2.1 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 281.2 viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ //
Divyāvadāna
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Harivaṃśa
HV, 3, 39.2 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ //
Kūrmapurāṇa
KūPur, 1, 15, 14.3 viśvakarmā prabhāsasya śilpakartā prajāpatiḥ //
KūPur, 1, 41, 3.1 suṣumno harikeśaśca viśvakarmā tathaiva ca /
KūPur, 1, 41, 6.1 viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā /
KūPur, 2, 7, 6.2 śilpināṃ viśvakarmāhaṃ prahlādo 'smyamaradviṣām //
Liṅgapurāṇa
LiPur, 1, 60, 20.1 suṣumno harikeśaś ca viśvakarmā tathaiva ca /
LiPur, 1, 60, 23.1 dakṣiṇe viśvakarmā ca raśmirvardhayate budham /
LiPur, 1, 65, 78.2 nyagrodharūpo nyagrodho viśvakarmā ca viśvabhuk //
LiPur, 1, 65, 118.2 āśramasthaḥ kapotastho viśvakarmā patirvirāṭ //
LiPur, 1, 70, 136.2 viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ //
LiPur, 1, 74, 1.3 viśvakarmā dadau teṣāṃ niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 98, 57.2 abhivādyo mahācāryo viśvakarmā viśāradaḥ //
LiPur, 2, 12, 12.1 viśvakarmāhvayastasya kiraṇo budhapoṣakaḥ /
Matsyapurāṇa
MPur, 5, 27.3 viśvakarmā prabhāsasya putraḥ śilpī prajāpatiḥ //
MPur, 128, 30.1 dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham /
MPur, 129, 16.1 viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ /
MPur, 129, 21.2 viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā //
Nāṭyaśāstra
NāṭŚ, 1, 80.1 tato 'cireṇa kālena viśvakarmā mahacchubham /
Viṣṇupurāṇa
ViPur, 1, 9, 102.2 dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha //
ViPur, 1, 15, 119.1 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ /
ViPur, 3, 2, 8.2 tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha //
ViPur, 3, 2, 12.2 tatsarvaṃ tejasā tena viśvakarmā vyavardhayat //
Abhidhānacintāmaṇi
AbhCint, 2, 96.2 viśvakarmā punastvaṣṭā viśvakṛddevavardhakiḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 17.1 bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ /
Garuḍapurāṇa
GarPur, 1, 6, 36.2 viśvakarmā prabhāsasya vikhyāto devavardhakiḥ //
GarPur, 1, 166, 2.2 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ //
Kathāsaritsāgara
KSS, 3, 3, 144.2 divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām //
Tantrāloka
TĀ, 8, 50.1 viśvedevā viśvakarmā kramāttadanugāśca ye /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 16.0 tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 66.2 viśvakarmā tapas taptvā gokarṇe liṅgam uttamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 48.1 viśvakarmā 'pi devānāṃ brahmarṣīṇāṃ paraṃtapa /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 16, 2.0 viśvakarmā ha bhauvano 'ntata īje //