Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Śvetāśvataropaniṣad
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Śivasūtravārtika
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 5, 2, 2, 21.0 viśvatodāvan viśvato na ā bhara yam tvā śaviṣṭham īmahe //
Aitareyabrāhmaṇa
AB, 6, 6, 3.0 indraṃ vo viśvatas parīti brāhmaṇācchaṃsino havāmahe janebhya itīndram evaitayāhar ahar nihvayante //
Atharvaprāyaścittāni
AVPr, 2, 5, 14.3 pari naḥ pātu viśvataḥ //
Atharvaveda (Paippalāda)
AVP, 1, 31, 4.2 kuṣṭho no viśvatas pātu daivaṃ samaha vṛṣṇyam //
AVP, 1, 41, 3.2 viśvapsnyā viśvatas pari //
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 46, 4.1 ā pyāyatāṃ papurir dakṣiṇayā varmeva syūtaṃ pari pāhi viśvataḥ /
AVP, 1, 69, 4.2 sa vai sapatnān ā datte sa enaṃ pātu viśvataḥ sa enaṃ jarase nayāt //
AVP, 1, 108, 3.2 indro yac cakre varma tad asmān pātu viśvataḥ //
AVP, 4, 29, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
AVP, 4, 29, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
AVP, 4, 31, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ //
AVP, 5, 4, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVP, 10, 7, 7.2 prāṇena viśvatomukhaṃ sūryaṃ devā ajanayan //
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 4, 2.2 maṇiḥ sahasravīryaḥ pari ṇaḥ pātu viśvataḥ //
AVŚ, 2, 7, 3.2 tena sahasrakāṇḍena pari ṇaḥ pāhi viśvataḥ //
AVŚ, 3, 16, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ //
AVŚ, 3, 31, 7.1 prāṇena viśvatovīryaṃ devāḥ sūryaṃ sam airayan /
AVŚ, 4, 14, 4.2 yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire //
AVŚ, 4, 33, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
AVŚ, 4, 33, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
AVŚ, 5, 3, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVŚ, 6, 32, 2.2 vīrud vo viśvatovīryā yamena sam ajīgamat //
AVŚ, 7, 50, 2.2 samaitu viśvato bhago antarhastaṃ kṛtaṃ mama //
AVŚ, 7, 53, 6.2 āyur no viśvato dadhad ayam agnir vareṇyaḥ //
AVŚ, 8, 4, 6.1 indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā /
AVŚ, 9, 10, 17.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
AVŚ, 10, 8, 10.1 yā purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ /
AVŚ, 11, 2, 8.1 sa no bhavaḥ pari vṛṇaktu viśvata āpa ivāgniḥ pari vṛṇaktu no bhavaḥ /
AVŚ, 17, 1, 30.1 agnir mā goptā paripātu viśvataḥ udyant sūryo nudatāṃ mṛtyupāśān /
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 10.4 āyuṣ ṭe viśvato dadhad iti /
BaudhDhS, 3, 7, 16.4 āyuṣ ṭe viśvato dadhad iti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 35.1 ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ /
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 4, 2, 3.1 indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 5.2 tejasvān viśvataḥ pratyaṅ tejasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 12.2 ojasvān viśvataḥ pratyaṅ ojasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 19.2 payasvān viśvataḥ pratyaṅ payasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 26.2 āyuṣmān viśvataḥ pratyaṅ āyuṣā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 33.1 athaitaṃ pravartam adbhiḥ prakṣālya dakṣiṇe karṇa ābadhnīte āyuṣ ṭe viśvato dadhad iti //
BaudhŚS, 18, 9, 36.2 agnir iva viśvataḥ pratyaṅ sūrya iva jyotiṣā vibhūr iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 3, 19, 8.0 indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt //
Chāndogyopaniṣad
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 11.4 saha rathyā nivartasvāgne pinvasva dhārayā viśvapsnyā viśvataspari /
Gobhilagṛhyasūtra
GobhGS, 3, 6, 1.0 gāḥ prakālyamānā anumantrayetemā me viśvatovīrya iti //
Gopathabrāhmaṇa
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 15.0 āyuṣ ṭe viśvato dadhad iti //
HirGS, 2, 4, 19.1 āyuṣṭe viśvato dadhad iti dakṣiṇe karṇe japati /
Jaiminīyaśrautasūtra
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
Kauśikasūtra
KauśS, 6, 1, 16.3 sa na indra purohito viśvataḥ pāhi rakṣasaḥ /
KauśS, 8, 9, 10.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
KauśS, 9, 4, 14.6 viśvapsnyā viśvatas pari /
Kāṭhakasaṃhitā
KS, 9, 1, 49.0 agne pinvasva dhārayā viśvapsnyā viśvatas parīti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 5.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
MS, 1, 3, 23, 1.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
MS, 1, 5, 4, 8.1 pari te dūḍabho ratho asmaṃ aśnotu viśvataḥ /
MS, 1, 7, 1, 11.2 viśvapsnyā viśvatas pari //
MS, 1, 7, 4, 3.2 viśvapanyā viśvatas pari //
MS, 2, 2, 1, 45.0 nirṛtiṃ tvāhaṃ pariveda viśvatā iti //
MS, 2, 7, 2, 15.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣasva /
MS, 2, 7, 14, 12.1 āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
MS, 2, 9, 2, 11.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
MS, 2, 9, 2, 12.2 tayāsmān viśvatas tvam ayakṣmayā paribhuja //
MS, 2, 10, 2, 4.3 yo viśvacakṣur uta viśvatomukho viśvatohasta uta viśvataspāt /
MS, 2, 10, 6, 4.2 yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire //
MS, 2, 13, 5, 2.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
MS, 3, 11, 10, 7.2 māṃ punāhi viśvataḥ //
MS, 3, 16, 3, 18.2 hastaghno viśvā vayunāni vidvān pumān pumāṃsaṃ paripātu viśvataḥ //
MS, 3, 16, 4, 3.2 indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam //
Mānavagṛhyasūtra
MānGS, 2, 8, 6.5 āpo marīcīḥ paripāntu viśvato dhātā samudro abhayaṃ kṛṇotu /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
PB, 1, 5, 8.0 āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgathe //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 30.0 pratiṣṭhe stho viśvato mā pātam ity upānahau pratimuñcate //
Taittirīyasaṃhitā
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 1, 3, 14, 4.4 āyuṣ ṭe viśvato dadhad ayam agnir vareṇyaḥ /
TS, 1, 5, 3, 10.2 punar naḥ pāhi viśvataḥ //
TS, 1, 5, 3, 11.2 viśvapsniyā viśvatas pari //
TS, 2, 1, 11, 1.1 indraṃ vo viśvatas pari /
TS, 4, 5, 1, 16.2 tayāsmān viśvatas tvam ayakṣmayā paribhuja //
TS, 4, 5, 1, 18.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
Taittirīyāraṇyaka
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 2.0 āyuṣ ṭe viśvata iti dakṣiṇapāṇiṃ gṛhītvoddharati //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Vaitānasūtra
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 6, 4, 1.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti //
VaitS, 6, 4, 1.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti //
VaitS, 6, 5, 10.1 indraṃ vo viśvatas parīty ārambhaṇīyā //
VaitS, 8, 1, 10.1 gosavavivadhavaiśyastomeṣv indraṃ vo viśvatas pari ā no viśvāsu havya indra iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 36.1 pari te dūḍabho ratho 'smāṁ aśnotu viśvataḥ /
VSM, 5, 29.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
VSM, 7, 37.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ /
VSM, 8, 53.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ /
VSM, 8, 53.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ /
VSM, 11, 24.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
VSM, 12, 41.2 viśvapsnyā viśvatas pari //
VSM, 12, 64.2 yāṃ tvā jano bhūmir iti pramandate nirṛtiṃ tvāhaṃ pariveda viśvataḥ //
VSM, 12, 112.1 āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
Vārāhagṛhyasūtra
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 10.3 ā viśvataḥ /
VārŚS, 2, 1, 8, 16.4 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam /
VārŚS, 3, 2, 2, 36.4 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ /
VārŚS, 3, 2, 2, 36.4 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 12.5 pari te dūḍabho ratho 'smāṁ aśnotu viśvataḥ /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 16, 19, 1.7 tan nas trāyatāṃ tan no viśvato mahad āyuṣmanto jarām upagacchema devā iti vimitam agnim ākramante //
ĀpŚS, 16, 35, 5.4 citrabhānū rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam /
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.6 indra adhipatiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhāraya idam /
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 14.5 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti //
ŚBM, 4, 6, 9, 14.5 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti //
ŚBM, 6, 3, 3, 20.1 ā viśvataḥ pratyañcaṃ jigharmīti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 2, 6.0 madhye payasā juhoti viśvataścakṣur idaṃ viṣṇur iti //
Ṛgveda
ṚV, 1, 1, 4.1 agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi /
ṚV, 1, 7, 10.1 indraṃ vo viśvatas pari havāmahe janebhyaḥ /
ṚV, 1, 10, 12.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
ṚV, 1, 31, 15.1 tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ /
ṚV, 1, 33, 9.1 pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm /
ṚV, 1, 89, 1.1 ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ /
ṚV, 1, 91, 8.1 tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ /
ṚV, 1, 91, 16.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 1, 94, 7.1 yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase /
ṚV, 1, 97, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
ṚV, 1, 97, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
ṚV, 1, 100, 14.1 yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm /
ṚV, 1, 116, 20.1 pariviṣṭaṃ jāhuṣaṃ viśvataḥ sīṃ sugebhir naktam ūhathū rajobhiḥ /
ṚV, 1, 122, 6.1 śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm /
ṚV, 1, 125, 4.2 pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ //
ṚV, 1, 132, 6.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ //
ṚV, 1, 132, 6.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ //
ṚV, 1, 144, 7.2 yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayaḥ //
ṚV, 1, 164, 36.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
ṚV, 2, 1, 12.2 tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ //
ṚV, 2, 10, 5.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 3, 35, 2.2 dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram //
ṚV, 3, 46, 3.1 pra mātrābhī ririce rocamānaḥ pra devebhir viśvato apratītaḥ /
ṚV, 3, 47, 2.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
ṚV, 3, 51, 2.1 śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ /
ṚV, 4, 9, 8.1 pari te dūᄆabho ratho 'smāṁ aśnotu viśvataḥ /
ṚV, 5, 44, 7.2 ghraṃsaṃ rakṣantam pari viśvato gayam asmākaṃ śarma vanavat svāvasuḥ //
ṚV, 5, 47, 2.2 anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ //
ṚV, 6, 19, 9.2 ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 22, 8.2 tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca //
ṚV, 6, 75, 14.2 hastaghno viśvā vayunāni vidvān pumān pumāṃsam pari pātu viśvataḥ //
ṚV, 7, 12, 1.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
ṚV, 7, 15, 3.1 sa no vedo amātyam agnī rakṣatu viśvataḥ /
ṚV, 7, 41, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 72, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 73, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 80, 3.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 83, 8.1 dāśarājñe pariyattāya viśvataḥ sudāsa indrāvaruṇāv aśikṣatam /
ṚV, 7, 104, 6.1 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā /
ṚV, 8, 34, 6.1 smatpurandhir na ā gahi viśvatodhīr na ūtaye /
ṚV, 8, 48, 15.1 tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ /
ṚV, 8, 61, 16.1 tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ /
ṚV, 8, 98, 4.2 girir na viśvatas pṛthuḥ patir divaḥ //
ṚV, 9, 5, 1.1 samiddho viśvatas patiḥ pavamāno vi rājati /
ṚV, 9, 31, 4.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 9, 33, 6.1 rāyaḥ samudrāṃś caturo 'smabhyaṃ soma viśvataḥ /
ṚV, 9, 40, 3.1 nū no rayim mahām indo 'smabhyaṃ soma viśvataḥ /
ṚV, 9, 41, 6.1 pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ /
ṚV, 9, 61, 6.2 īśānaḥ soma viśvataḥ //
ṚV, 9, 65, 21.1 iṣaṃ tokāya no dadhad asmabhyaṃ soma viśvataḥ /
ṚV, 9, 66, 3.1 pari dhāmāni yāni te tvaṃ somāsi viśvataḥ /
ṚV, 9, 67, 25.2 mām punīhi viśvataḥ //
ṚV, 9, 74, 2.1 divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ /
ṚV, 9, 83, 1.1 pavitraṃ te vitatam brahmaṇaspate prabhur gātrāṇi pary eṣi viśvataḥ /
ṚV, 9, 86, 38.1 tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi /
ṚV, 9, 89, 5.2 tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ //
ṚV, 9, 106, 14.2 rebhan pavitram pary eṣi viśvataḥ //
ṚV, 10, 19, 7.1 pari vo viśvato dadha ūrjā ghṛtena payasā /
ṚV, 10, 25, 7.1 tvaṃ naḥ soma viśvato gopā adābhyo bhava /
ṚV, 10, 37, 2.1 sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca /
ṚV, 10, 79, 5.2 tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam //
ṚV, 10, 81, 3.1 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt /
ṚV, 10, 87, 25.1 praty agne harasā haraḥ śṛṇīhi viśvataḥ prati /
ṚV, 10, 90, 1.2 sa bhūmiṃ viśvato vṛtvāty atiṣṭhad daśāṅgulam //
ṚV, 10, 130, 1.1 yo yajño viśvatas tantubhis tata ekaśataṃ devakarmebhir āyataḥ /
ṚV, 10, 135, 3.2 ekeṣaṃ viśvataḥ prāñcam apaśyann adhi tiṣṭhasi //
Ṛgvedakhilāni
ṚVKh, 1, 5, 4.2 draviṇaṃ pāhi viśvataḥ somapā abhayaṅkaraḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 3.1 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt /
ŚvetU, 3, 14.2 sa bhūmiṃ viśvato vṛtvā atyatiṣṭhad daśāṅgulam //
Liṅgapurāṇa
LiPur, 1, 4, 50.2 parānte vai vikārāṇi vikāraṃ yānti viśvataḥ //
LiPur, 1, 17, 39.2 suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ //
LiPur, 1, 17, 91.1 viśvataḥ pādavadanaṃ viśvato'kṣikaraṃ śivam /
LiPur, 1, 17, 91.1 viśvataḥ pādavadanaṃ viśvato'kṣikaraṃ śivam /
LiPur, 1, 20, 60.1 daśabāhustriśūlāṅko nayanairviśvataḥ sthitaḥ /
LiPur, 1, 20, 64.1 sthūlādbhir viśvato 'tyarthaṃ sicyase padmasaṃbhava /
LiPur, 1, 21, 37.2 viśvāya viśvarūpāya viśvataḥ śirase namaḥ //
LiPur, 1, 100, 6.1 vimānairviśvato bhadraistamanvayuratho surāḥ /
Viṣṇupurāṇa
ViPur, 5, 1, 44.2 tvaṃ viśvataścakṣuranantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 2, 9.1 yathā vicitravyasanād bhavadbhir viśvatobhayāt /
Garuḍapurāṇa
GarPur, 1, 48, 55.2 viśvataścakṣurmantreṇa kuryātsakalaniṣkalam //
Tantrāloka
TĀ, 5, 50.2 yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 3.1 viśvato bharitatvena vikalpānāṃ vibhedinām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 14.0 indraṃ vo viśvato mādayasva haribhir iti indrasyāpratinidheḥ //