Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Śvetāśvataropaniṣad
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Gorakṣaśataka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 29, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
AVP, 4, 29, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
Atharvaveda (Śaunaka)
AVŚ, 4, 33, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
AVŚ, 4, 33, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
AVŚ, 7, 65, 2.2 tvayā tad viśvatomukhāpāmārgāpa mṛjmahe //
AVŚ, 10, 8, 27.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
AVŚ, 13, 2, 26.1 yo viśvacarṣaṇir uta viśvatomukho yo viśvataspāṇir uta viśvataspṛthaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 10, 2, 4.3 yo viśvacakṣur uta viśvatomukho viśvatohasta uta viśvataspāt /
Ṛgveda
ṚV, 1, 97, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
ṚV, 1, 97, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
ṚV, 10, 81, 3.1 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt /
Mahābhārata
MBh, 3, 3, 28.1 dehakartā praśāntātmā viśvātmā viśvatomukhaḥ /
MBh, 6, BhaGī 9, 15.2 ekatvena pṛthaktvena bahudhā viśvatomukham //
MBh, 6, BhaGī 10, 33.2 ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ //
MBh, 6, BhaGī 11, 11.2 sarvāścaryamayaṃ devamanantaṃ viśvatomukham //
MBh, 12, 252, 9.2 āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 3.1 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt /
ŚvetU, 4, 3.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 5.3 anantaścāprameyaśca niyantā viśvatomukhaḥ //
KūPur, 1, 4, 51.1 sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ /
KūPur, 1, 9, 20.2 mayyeva saṃsthitaṃ viśvaṃ brahmāhaṃ viśvatomukhaḥ //
KūPur, 1, 15, 156.2 sraṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ //
KūPur, 1, 19, 38.2 yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ /
KūPur, 1, 19, 51.1 dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham /
KūPur, 1, 25, 109.2 jagāma manasā devamīśānaṃ viśvatomukham //
KūPur, 1, 28, 58.1 dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham /
KūPur, 1, 42, 5.1 atra lokagururbrahmā viśvātmā viśvatomukhaḥ /
KūPur, 2, 4, 4.2 so 'haṃdhātā vidhātā ca kālo 'gnirviśvatomukhaḥ //
KūPur, 2, 7, 3.1 ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ /
KūPur, 2, 18, 65.1 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ /
KūPur, 2, 33, 118.1 namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham /
KūPur, 2, 33, 141.1 ityuktvā bhagavāṃścaṇḍo viśvārcir viśvatomukhaḥ /
KūPur, 2, 34, 59.2 kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham //
KūPur, 2, 37, 80.1 taṃ māṃ vitta mahātmānaṃ brahmāṇaṃ viśvatomukham /
Liṅgapurāṇa
LiPur, 1, 11, 4.1 taṃ dṛṣṭvā puruṣaṃ śrīmānbrahmā vai viśvatomukhaḥ /
LiPur, 1, 44, 21.2 cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham //
LiPur, 1, 64, 93.1 sūryamaṇḍalasaṃkāśe vimāne viśvatomukhe /
LiPur, 1, 71, 26.1 sūryamaṇḍalasaṃkāśairvimānairviśvatomukhaiḥ /
LiPur, 1, 71, 30.1 rathaiś ca vividhākārairvicitrairviśvatomukhaiḥ /
LiPur, 1, 77, 10.1 mandarādripratīkāśairvimānairviśvatomukhaiḥ /
LiPur, 1, 88, 36.2 dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvatomukham //
LiPur, 1, 88, 78.1 tadenaṃ setumātmānamagniṃ vai viśvatomukham /
Matsyapurāṇa
MPur, 97, 11.1 kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ /
MPur, 154, 26.2 kriyate stimitākṣeṇa bhavatā viśvatomukha //
MPur, 170, 7.1 tau tatra vicarantau sma puṣkare viśvatomukham /
Bhāgavatapurāṇa
BhāgPur, 3, 25, 41.1 visṛjya sarvān anyāṃś ca mām evaṃ viśvatomukham /
BhāgPur, 3, 32, 7.1 sūryadvāreṇa te yānti puruṣaṃ viśvatomukham /
BhāgPur, 3, 33, 25.1 viśuddhena tadātmānam ātmanā viśvatomukham /
BhāgPur, 11, 9, 20.1 tām āhus triguṇavyaktiṃ sṛjantīṃ viśvatomukham /
Garuḍapurāṇa
GarPur, 1, 50, 45.2 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ //
Skandapurāṇa
SkPur, 23, 14.2 cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham /
Gorakṣaśataka
GorŚ, 1, 21.1 yat samādhau paraṃ jyotir anantaṃ viśvatomukham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 29.1 sarvavyāpinamavyaktamanantaṃ viśvatomukham /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 26.1 viśveśvaro viśvarūpī viśvātmā viśvatomukhaḥ /