Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Śvetāśvataropaniṣad
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 27.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
AVŚ, 13, 2, 26.1 yo viśvacarṣaṇir uta viśvatomukho yo viśvataspāṇir uta viśvataspṛthaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 10, 2, 4.3 yo viśvacakṣur uta viśvatomukho viśvatohasta uta viśvataspāt /
Ṛgveda
ṚV, 10, 81, 3.1 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt /
Mahābhārata
MBh, 3, 3, 28.1 dehakartā praśāntātmā viśvātmā viśvatomukhaḥ /
MBh, 6, BhaGī 10, 33.2 ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 3.1 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt /
ŚvetU, 4, 3.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 5.3 anantaścāprameyaśca niyantā viśvatomukhaḥ //
KūPur, 1, 4, 51.1 sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ /
KūPur, 1, 9, 20.2 mayyeva saṃsthitaṃ viśvaṃ brahmāhaṃ viśvatomukhaḥ //
KūPur, 1, 15, 156.2 sraṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ //
KūPur, 1, 19, 38.2 yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ /
KūPur, 1, 42, 5.1 atra lokagururbrahmā viśvātmā viśvatomukhaḥ /
KūPur, 2, 4, 4.2 so 'haṃdhātā vidhātā ca kālo 'gnirviśvatomukhaḥ //
KūPur, 2, 7, 3.1 ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ /
KūPur, 2, 18, 65.1 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ /
KūPur, 2, 33, 141.1 ityuktvā bhagavāṃścaṇḍo viśvārcir viśvatomukhaḥ /
Liṅgapurāṇa
LiPur, 1, 11, 4.1 taṃ dṛṣṭvā puruṣaṃ śrīmānbrahmā vai viśvatomukhaḥ /
Matsyapurāṇa
MPur, 97, 11.1 kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ /
Garuḍapurāṇa
GarPur, 1, 50, 45.2 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 26.1 viśveśvaro viśvarūpī viśvātmā viśvatomukhaḥ /