Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 7, 4.1 abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve /
Atharvaveda (Śaunaka)
AVŚ, 2, 2, 4.1 abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve /
AVŚ, 14, 2, 33.1 uttiṣṭheto viśvāvaso namaseḍāmahe tvā /
AVŚ, 14, 2, 35.2 viśvāvaso brahmaṇā te namo 'bhi jāyā apsarasaḥ parehi //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 23.1 udīrṣvāto viśvāvaso namaseḍāmahe tvā /
BaudhGS, 1, 6, 23.3 udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasā gīrbhir īṭṭe /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 19.5 uttiṣṭhāto viśvāvaso 'nyām iccha prapūrvyām /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 38.0 gandharvo 'si viśvāvasuḥ sa mā pāhi sa mā gopāyeti vaiṇavaṃ daṇḍam upādatte //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 1.4 gandharvo 'si viśvāvasur viśvasmād īṣamāṇo yajamānasya paridhir iḍa īḍitaḥ /
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
Taittirīyasaṃhitā
TS, 1, 1, 11, 1.9 gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍitaḥ /
TS, 6, 1, 6, 41.0 taṃ somam āhriyamāṇaṃ gandharvo viśvāvasuḥ paryamuṣṇāt //
TS, 6, 1, 11, 45.0 yad evādaḥ somam āhriyamāṇaṃ gandharvo viśvāvasuḥ paryamuṣṇāt tasmād evam āhāparimoṣāya //
Taittirīyāraṇyaka
TĀ, 5, 9, 9.7 viśvāvasuṃ soma gandharvam ity āha /
TĀ, 5, 9, 9.10 viśvāvasur abhi tan no gṛṇātv ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 3.1 gandharvas tvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.2 indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 2.2 paridhiṃ paridadhāti gandharvastvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asyagniriḍa īḍita iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 2.1 gandharvasya viśvāvasor mukham asīty upasthaṃ prajanayiṣyamāṇo 'bhimṛśet //
Ṛgveda
ṚV, 10, 85, 21.1 ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḍe /
ṚV, 10, 85, 22.1 ud īrṣvāto viśvāvaso namaseḍāmahe tvā /
ṚV, 10, 139, 4.1 viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan /
ṚV, 10, 139, 5.1 viśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ /
Mahābhārata
MBh, 1, 2, 233.51 viśvāvasupurānīto rājā rājyam acīkarat /
MBh, 1, 5, 6.27 rumaṇvāṃśca suṣeṇaśca vasur viśvāvasustathā /
MBh, 1, 8, 5.2 gandharvarājo viprarṣe viśvāvasur iti śrutaḥ //
MBh, 1, 59, 46.1 viśvāvasuśca bhānuśca sucandro daśamastathā /
MBh, 1, 114, 47.2 viśvāvasur bhumanyuśca sucandro daśamastathā //
MBh, 1, 158, 40.2 dadau sa viśvāvasave mahyaṃ viśvāvasur dadau //
MBh, 1, 158, 40.2 dadau sa viśvāvasave mahyaṃ viśvāvasur dadau //
MBh, 1, 178, 7.2 viśvāvasur nāradaparvatau ca gandharvamukhyāśca sahāpsarobhiḥ //
MBh, 1, 178, 12.5 viśvāvasur nāradaparvatau ca devarṣayaścāpsarasāṃ gaṇāśca //
MBh, 2, 7, 19.4 viśvāvasuścitrasenaḥ sumanastaruṇastathā //
MBh, 2, 7, 21.4 viśvāvasuścitrasenaḥ parvatastumburustathā /
MBh, 2, 10, 22.5 gandharvāṇāṃ ca patayo viśvāvasur hahāhuhūḥ /
MBh, 3, 44, 18.1 viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ /
MBh, 3, 88, 15.1 api cātra mahārāja svayaṃ viśvāvasur jagau /
MBh, 3, 89, 13.1 viśvāvasoś ca tanayād gītaṃ nṛttaṃ ca sāma ca /
MBh, 3, 116, 10.2 ājagāma suṣeṇaśca vasur viśvāvasus tathā //
MBh, 3, 164, 54.1 viśvāvasoś ca me putraś citraseno 'bhavat sakhā /
MBh, 3, 263, 38.1 tasyācacakṣe gandharvo viśvāvasur ahaṃ nṛpa /
MBh, 5, 11, 12.1 viśvāvasur nāradaśca gandharvāpsarasāṃ gaṇāḥ /
MBh, 5, 48, 3.2 viśvāvasuśca gandharvaḥ śubhāścāpsarasāṃ gaṇāḥ //
MBh, 6, 7, 18.1 tumburur nāradaścaiva viśvāvasur hahā huhūḥ /
MBh, 6, 61, 42.1 viśvāvasur viśvamūrtir viśveśo viṣvakseno viśvakarmā vaśī ca /
MBh, 9, 36, 11.1 viśvāvasumukhāstatra gandharvāstapasānvitāḥ /
MBh, 12, 29, 69.1 avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam /
MBh, 12, 193, 11.2 nāradaḥ parvataścaiva viśvāvasur hahā huhūḥ //
MBh, 12, 274, 10.1 viśvāvasuśca gandharvastathā nāradaparvatau /
MBh, 12, 306, 27.1 viśvāvasustato rājan vedāntajñānakovidaḥ /
MBh, 12, 306, 35.1 athoktastu mayā rājan rājā viśvāvasustadā /
MBh, 12, 306, 46.2 ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ //
MBh, 12, 306, 56.1 viśvāvasur uvāca /
MBh, 12, 306, 80.1 viśvāvasur uvāca /
MBh, 12, 310, 19.2 viśvāvasuśca gandharvaḥ siddhāścāpsarasāṃ gaṇāḥ //
MBh, 12, 311, 15.1 viśvāvasuśca gandharvastathā tumburunāradau /
MBh, 13, 16, 14.1 viśvāvasuhiraṇyākṣapuruhūtanamaskṛta /
MBh, 13, 82, 9.1 nāradaḥ parvataścaiva viśvāvasuhahāhuhū /
MBh, 13, 151, 8.2 nāradaḥ parvataścaiva viśvāvasur hahāhuhūḥ //
MBh, 14, 90, 38.2 viśvāvasuścitrasenastathānye gītakovidāḥ //
MBh, 14, 95, 24.2 viśvāvasuśca ye cānye te 'pyupāsantu vaḥ sadā //
MBh, 15, 36, 9.2 viśvāvasustumburuśca citrasenaśca bhārata //
Rāmāyaṇa
Rām, Ay, 85, 14.1 āhvaye devagandharvān viśvāvasuhahāhuhūn /
Rām, Su, 1, 162.2 vivikte vimale viśve viśvāvasuniṣevite //
Rām, Utt, 5, 1.2 grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ //
Saundarānanda
SaundĀ, 7, 39.2 pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 113.1 taṃ ca viśvāvasur nāma gandharvagaṇasevitaḥ /
BKŚS, 18, 558.1 sā tu suprabhayā nītvā pitryaṃ viśvāvasoḥ puram /
Kumārasaṃbhava
KumSaṃ, 7, 48.1 viśvāvasuprāgraharaiḥ pravīṇaiḥ saṃgīyamānatripurāvadānaḥ /
Kūrmapurāṇa
KūPur, 1, 40, 12.1 tumbururnārado hāhā hūhūrviśvāvasustathā /
Liṅgapurāṇa
LiPur, 1, 55, 30.1 hāhā hūhūrmuniśreṣṭhā viśvāvasuranuttamaḥ /
LiPur, 1, 55, 53.2 viśvāvasūgrasenau ca varuṇaś ca rathasvanaḥ //
Matsyapurāṇa
MPur, 126, 11.1 viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi /
MPur, 128, 30.2 viśvāvasuśca yaḥ paścācchukrayoniśca sa smṛtaḥ //
MPur, 171, 43.2 aruṇaṃ cāruṇiṃ caiva viśvāvasubaladhruvau //
MPur, 171, 46.2 viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somamīśvaram //
MPur, 171, 53.1 virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā /
Nāṭyaśāstra
NāṭŚ, 3, 62.1 nāradastumbaruścaiva viśvāvasupurogamāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 100.1 viśvāvasumukhās tasyā gandharvāḥ purato jaguḥ /
ViPur, 2, 10, 9.1 indro viśvāvasuḥ srota elāpatrastathāṅgirāḥ /
ViPur, 2, 10, 12.1 viśvāvasurbharadvājaḥ parjanyairāvatau tathā /
ViPur, 4, 6, 51.1 tataścorvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra //
ViPur, 4, 7, 1.2 tasyāpyāyur dhīmān amāvasur viśvāvasuḥ śrutāyuḥ śatāyur ayutāyur itisaṃjñāḥ ṣaṭ putrā abhavan //
Abhidhānacintāmaṇi
AbhCint, 2, 203.2 viśvāvasostu bṛhatī tumbarostu kalāvatī //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 39.2 ta eva cādaduḥ prītyā viśvāvasupurogamāḥ //
BhāgPur, 3, 22, 17.2 viśvāvasur nyapatat svād vimānād vilokya sammohavimūḍhacetāḥ //
BhāgPur, 4, 18, 17.2 vatsaṃ viśvāvasuṃ kṛtvā gāndharvaṃ madhu saubhagam //
BhāgPur, 11, 16, 33.1 viśvāvasuḥ pūrvacittir gandharvāpsarasām aham /
Bhāratamañjarī
BhāMañj, 13, 1069.2 iti gandharvabhūpālo viśvāvasumabodhayat //
Garuḍapurāṇa
GarPur, 1, 41, 1.2 oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvāvasave svāhā /
GarPur, 1, 41, 1.2 oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvāvasave svāhā /
GarPur, 1, 58, 12.1 indro viśvāvasuḥ srotailāpatrastathāṅgirāḥ /
GarPur, 1, 58, 15.1 viśvāvasurbharadvājaḥ parjanyairāvatau tadā /
GarPur, 1, 66, 12.1 śubhakṛcchobhanaḥ krodhī viśvāvasuparābhavau /
GarPur, 1, 139, 3.2 viśvāvasuḥ śatāyuśca āyurdhomānamāvasuḥ //
Kathāsaritsāgara
KSS, 4, 2, 47.1 atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ /
KSS, 4, 2, 167.2 tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ //
Skandapurāṇa
SkPur, 25, 9.2 viśvāvasū ruciścaiva hāhā hūhū tathaiva ca //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 75.2 viśvāvasos tumburoś ca citrasenasya pārthiva //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 13, 13.0 udīrṣva nāry udīrṣvātaḥ pativaty udīrṣvāto viśvāvaso 'śmanvatīty utthāpinyaḥ //