Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 1, 2, 233.51 viśvāvasupurānīto rājā rājyam acīkarat /
MBh, 3, 44, 18.1 viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ /
MBh, 9, 36, 11.1 viśvāvasumukhāstatra gandharvāstapasānvitāḥ /
MBh, 13, 16, 14.1 viśvāvasuhiraṇyākṣapuruhūtanamaskṛta /
MBh, 13, 82, 9.1 nāradaḥ parvataścaiva viśvāvasuhahāhuhū /
Rāmāyaṇa
Rām, Ay, 85, 14.1 āhvaye devagandharvān viśvāvasuhahāhuhūn /
Rām, Su, 1, 162.2 vivikte vimale viśve viśvāvasuniṣevite //
Rām, Utt, 5, 1.2 grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 48.1 viśvāvasuprāgraharaiḥ pravīṇaiḥ saṃgīyamānatripurāvadānaḥ /
Liṅgapurāṇa
LiPur, 1, 55, 53.2 viśvāvasūgrasenau ca varuṇaś ca rathasvanaḥ //
Matsyapurāṇa
MPur, 126, 11.1 viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi /
MPur, 171, 43.2 aruṇaṃ cāruṇiṃ caiva viśvāvasubaladhruvau //
MPur, 171, 53.1 virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā /
Nāṭyaśāstra
NāṭŚ, 3, 62.1 nāradastumbaruścaiva viśvāvasupurogamāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 100.1 viśvāvasumukhās tasyā gandharvāḥ purato jaguḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 39.2 ta eva cādaduḥ prītyā viśvāvasupurogamāḥ //
Garuḍapurāṇa
GarPur, 1, 66, 12.1 śubhakṛcchobhanaḥ krodhī viśvāvasuparābhavau /