Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 15.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 3, 1.0 viśvāmitraṃ hy etad ahaḥ śaṃsiṣyantam indra upaniṣasāda //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
Aitareyabrāhmaṇa
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 20, 3.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa //
AB, 6, 20, 17.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 1.0 tasya ha viśvāmitrasyaikaśatam putrā āsuḥ pañcāśad eva jyāyāṃso madhuchandasaḥ pañcāśat kanīyāṃsaḥ //
AB, 7, 18, 4.0 atha ha viśvāmitraḥ pratītaḥ putrāṃs tuṣṭāva //
Atharvaveda (Paippalāda)
AVP, 4, 38, 4.1 yau bharadvājam avatho vadhryaśvaṃ viśvāmitraṃ varuṇa mitra kutsam /
AVP, 5, 28, 4.3 pratigrahītre gotamo vasiṣṭho viśvāmitro daduṣe śarma yacchāt //
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 5.1 yau bharadvājam avatho yau gaviṣṭhiraṃ viśvāmitraṃ varuṇa mitra kutsam /
AVŚ, 18, 3, 15.2 viśvāmitro 'yaṃ jamadagnir atrir avantu naḥ kaśyapo vāmadevaḥ //
AVŚ, 18, 3, 16.1 viśvāmitra jamadagne vasiṣṭha bharadvāja gotama vāmadeva /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 1.0 viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāyārundhatyai kalpayāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 4.3 imāv eva viśvāmitrajamadagnī /
BĀU, 2, 2, 4.4 ayam eva viśvāmitro 'yaṃ jamadagniḥ /
Gopathabrāhmaṇa
GB, 1, 2, 8, 6.0 viśvāmitrajamadagnī jāmadagne tapataḥ //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 3, 23, 25.0 tasmān maitrāvaruṇo vāmadevān na pracyavate vasiṣṭhād brāhmaṇācchaṃsī bharadvājād acchāvākaḥ sarve viśvāmitrāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 2.1 viśvāmitro jamadagnirbharadvājo 'tha gautamaḥ /
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 24.0 sthālīpākād viśvāmitrendrau mahānāmnīśca yajata ityācāryaṃ sapariṣaṭkaṃ bhojayet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 7.1 taddha viśvāmitraḥ śrameṇa tapasā vratacaryeṇendrasya priyaṃ dhāmopajagāma //
JUB, 3, 15, 1.1 vāg iti hendro viśvāmitrāyoktham uvāca /
JUB, 3, 15, 1.2 tad etad viśvāmitrā upāsate vācam eva //
Kauṣītakibrāhmaṇa
KauṣB, 10, 8, 29.0 vāg vai viśvāmitraḥ //
Kāṭhakasaṃhitā
KS, 20, 1, 15.0 ayaṃ so agnir ity etad viśvāmitrasya sūktam //
KS, 20, 1, 16.0 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
KS, 20, 9, 58.0 yā uttarāt tābhir viśvāmitraḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 19, 39.0 viśvāmitrā ṛṣiḥ //
Pañcaviṃśabrāhmaṇa
PB, 13, 5, 15.0 etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate //
PB, 14, 3, 12.0 etena vai viśvāmitro rohitābhyāṃ rohitakūla ājim ajayat //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Taittirīyasaṃhitā
TS, 5, 2, 3, 26.1 ayaṃ so agnir iti viśvāmitrasya sūktam bhavati //
TS, 5, 2, 3, 27.1 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
TS, 5, 2, 10, 47.1 yāḥ pratīcīs tābhir viśvāmitraḥ //
TS, 5, 4, 2, 12.0 uvāca ha viśvāmitraḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
Vasiṣṭhadharmasūtra
VasDhS, 17, 35.6 tasya ha viśvāmitro hotāsīt tasya putratvam iyāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 57.9 viśvāmitra ṛṣiḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 2.0 atharṣayaḥ śatarcino mādhyamā gṛtsamado viśvāmitro vāmadevo 'trir bhāradvājo vasiṣṭhaḥ pragāthāḥ pāvamānyaḥ kṣudrasūktā mahāsūktā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 6, 1.0 viśvāmitro ha vā indrasya priyaṃ dhāmopajagāma śastreṇa ca vratacaryayā //
ŚāṅkhĀ, 1, 6, 2.0 taṃ hendra uvāca viśvāmitra varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 1, 6, 3.0 sa hovāca viśvāmitras tvām eva vijānīyām iti //
ŚāṅkhĀ, 1, 6, 11.0 tata u ha viśvāmitro vijijñāsām eva cakre //
ŚāṅkhĀ, 2, 7, 7.0 viśvāmitro hyenad apaśyat //
ŚāṅkhĀ, 2, 16, 7.0 viśvāmitrasya śaṃset //
ŚāṅkhĀ, 2, 16, 8.0 viśvāmitro hyenad apaśyat //
ŚāṅkhĀ, 15, 1, 17.0 devarāto viśvāmitrāt //
ŚāṅkhĀ, 15, 1, 18.0 viśvāmitra indrāt //
Ṛgveda
ṚV, 3, 1, 21.1 janmañjanman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ /
ṚV, 3, 18, 4.2 revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ //
ṚV, 3, 53, 7.2 viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ //
ṚV, 3, 53, 9.2 viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ //
ṚV, 3, 53, 12.2 viśvāmitrasya rakṣati brahmedam bhārataṃ janam //
ṚV, 3, 53, 13.1 viśvāmitrā arāsata brahmendrāya vajriṇe /
ṚV, 10, 89, 17.2 vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam //
ṚV, 10, 167, 4.2 sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 1.1 indro ha vai viśvāmitrāyoktham uvāca /
ṢB, 1, 5, 1.3 vāg uktham ity eva viśvāmitrāya /
Buddhacarita
BCar, 4, 20.1 viśvāmitro maharṣiśca vigāḍho 'pi mahattapaḥ /
Carakasaṃhitā
Ca, Sū., 1, 10.1 viśvāmitrāśmarathyau ca bhārgavaścyavano'bhijit /
Lalitavistara
LalVis, 10, 2.2 atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṃ tejaścāsahamāno dharaṇitale niviṣṭo 'dhomukhaḥ prapatati sma /
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
LalVis, 10, 9.4 atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata //
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 50.3 atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe 'bhāṣata //
Mahābhārata
MBh, 1, 1, 169.2 viśvāmitram amitraghnam ambarīṣaṃ mahābalam //
MBh, 1, 65, 20.1 tapyamānaḥ kila purā viśvāmitro mahat tapaḥ /
MBh, 1, 65, 23.1 asāvādityasaṃkāśo viśvāmitro mahātapāḥ /
MBh, 1, 65, 24.1 menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame /
MBh, 1, 66, 2.2 viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame //
MBh, 1, 66, 4.4 viśvāmitrastatastāṃ tu viṣamasthām aninditām //
MBh, 1, 66, 12.4 viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai /
MBh, 1, 68, 68.2 divaḥ samprāpya jagatīṃ viśvāmitrād ajījanat /
MBh, 1, 68, 68.4 brahmayoniḥ kuśo nāma viśvāmitrapitāmahaḥ /
MBh, 1, 68, 68.6 gādhistasya suto rājā viśvāmitrastu gādhijaḥ /
MBh, 1, 68, 69.12 viśvāmitrasutā cāhaṃ vardhitā muninā nṛpa /
MBh, 1, 68, 74.2 viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ /
MBh, 1, 68, 74.3 suṣāva suranārī māṃ viśvāmitrād yatheṣṭataḥ /
MBh, 1, 69, 43.8 viśvāmitrasutā ceyaṃ kaṇvena ca vivardhitā /
MBh, 1, 90, 29.1 duḥṣantaḥ khalu viśvāmitraduhitaraṃ śakuntalāṃ nāmopayeme /
MBh, 1, 107, 8.7 sa gatvā tapasā siddhiṃ viśvāmitro yathā bhuvi /
MBh, 1, 114, 41.1 bharadvājaḥ kaśyapo gautamaśca viśvāmitro jamadagnir vasiṣṭhaḥ /
MBh, 1, 127, 14.2 viśvāmitraprabhṛtayaḥ prāptā brahmatvam avyayam /
MBh, 1, 164, 6.2 viśvāmitrāparādhena dhārayan manyum uttamam //
MBh, 1, 164, 7.2 viśvāmitravināśāya na mene karma dāruṇam //
MBh, 1, 164, 11.4 rakṣobhir viprayuktastu viśvāmitreṇa yojitaiḥ /
MBh, 1, 165, 1.2 kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ /
MBh, 1, 165, 4.2 viśvāmitra iti khyāto babhūva ripumardanaḥ //
MBh, 1, 165, 7.2 viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā //
MBh, 1, 165, 15.2 abravīcca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā //
MBh, 1, 165, 18.1 viśvāmitra uvāca /
MBh, 1, 165, 21.2 evam uktastadā pārtha viśvāmitro balād iva /
MBh, 1, 165, 21.4 sā tadā hriyamāṇā ca viśvāmitrabalair balāt //
MBh, 1, 165, 24.4 viśvāmitreṇa nandini kiṃ kartavyaṃ mayā tatra /
MBh, 1, 165, 24.5 athaināṃ nandinīṃ bhūyo viśvāmitrasya sainikāḥ /
MBh, 1, 165, 25.3 viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat //
MBh, 1, 165, 26.4 viśvāmitrabalair ghorair bhagavan kim upekṣase //
MBh, 1, 165, 32.2 viśvāmitrasya tat sainyaṃ vyadrāvayata sarvaśaḥ //
MBh, 1, 165, 37.3 avākīryata saṃrabdhair viśvāmitrasya paśyataḥ //
MBh, 1, 165, 38.3 prabhagnaṃ sarvatastrastaṃ viśvāmitrasya paśyataḥ /
MBh, 1, 165, 39.2 viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha /
MBh, 1, 165, 40.1 viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam /
MBh, 1, 165, 40.3 viśvāmitrastato dṛṣṭvā krodhāviṣṭaḥ sa rodasī /
MBh, 1, 165, 40.6 viśvāmitraprayuktāṃstān vaiṇavena vyamocayat /
MBh, 1, 165, 40.8 viśvāmitro 'pi kopena bhūyaḥ śatrunipātanaḥ /
MBh, 1, 165, 40.20 viśvāmitrastathā cokto vasiṣṭhena narādhipaḥ /
MBh, 1, 165, 41.2 viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt //
MBh, 1, 166, 1.2 ṛṣyostu yatkṛte vairaṃ viśvāmitravasiṣṭhayoḥ /
MBh, 1, 166, 1.5 viśvāmitrasya ca tathā kṣatriyasya mahātmanaḥ /
MBh, 1, 166, 1.8 māhātmyaṃ ca vasiṣṭhasya viśvāmitrasya bhāṣase //
MBh, 1, 166, 3.5 akāmayat taṃ yājyārthe viśvāmitraḥ pratāpavān //
MBh, 1, 166, 12.1 tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ /
MBh, 1, 166, 12.2 vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata //
MBh, 1, 166, 13.2 ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān //
MBh, 1, 166, 15.1 antardhāya tadātmānaṃ viśvāmitro 'pi bhārata /
MBh, 1, 166, 17.2 viśvāmitrastato rakṣa ādideśa nṛpaṃ prati //
MBh, 1, 166, 18.1 sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā /
MBh, 1, 166, 19.2 viśvāmitro 'pyapakrāmat tasmād deśād ariṃdama //
MBh, 1, 166, 38.1 śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitrastataḥ punaḥ /
MBh, 1, 166, 40.1 vasiṣṭho ghātitāñśrutvā viśvāmitreṇa tān sutān /
MBh, 1, 172, 12.11 nimittabhūtastatrāsīd viśvāmitraḥ parāśara /
MBh, 1, 173, 1.2 punaścaiva mahātejā viśvāmitrajighāṃsayā /
MBh, 1, 173, 1.4 vāsiṣṭhasaṃbhṛtaścāgnir viśvāmitrahitaiṣiṇā /
MBh, 2, 11, 52.5 ayodhyādhipatir vīro viśvāmitreṇa saṃsthitaḥ /
MBh, 3, 81, 119.1 viśvāmitrasya tatraiva tīrthaṃ bharatasattama /
MBh, 3, 82, 123.2 yatra siddhiṃ parāṃ prāpto viśvāmitro 'tha kauśikaḥ //
MBh, 3, 83, 102.2 ātreyas tvatha kauṇḍinyo viśvāmitro 'tha gautamaḥ //
MBh, 3, 85, 9.3 viśvāmitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ //
MBh, 3, 85, 11.2 viśvāmitro 'yajad yatra śakreṇa saha kauśikaḥ /
MBh, 3, 85, 12.1 viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm /
MBh, 3, 87, 7.2 viśvāmitranadī pārā puṇyā parapuraṃjaya //
MBh, 3, 109, 19.2 viśvāmitreṇa yatrograṃ tapas taptam anuttamam //
MBh, 3, 110, 1.3 viśvāmitrāśramo ramya eṣa cātra prakāśate //
MBh, 3, 215, 7.1 viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ /
MBh, 3, 215, 8.1 viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ /
MBh, 3, 215, 11.1 viśvāmitraś cakāraitat karma lokahitāya vai /
MBh, 3, 215, 11.2 tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ //
MBh, 5, 104, 8.1 viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā /
MBh, 5, 104, 10.1 viśvāmitro 'tha saṃbhrāntaḥ śrapayāmāsa vai carum /
MBh, 5, 104, 11.2 atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat //
MBh, 5, 104, 12.2 viśvāmitrastato rājan sthita eva mahādyutiḥ //
MBh, 5, 104, 16.2 tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā //
MBh, 5, 104, 18.2 dharmasya vacanāt prīto viśvāmitrastadābhavat //
MBh, 5, 104, 19.1 viśvāmitrastu śiṣyasya gālavasya tapasvinaḥ /
MBh, 5, 104, 20.2 prīto madhurayā vācā viśvāmitraṃ mahādyutim //
MBh, 5, 104, 23.2 viśvāmitrastam asakṛd gaccha gacchetyacodayat //
MBh, 5, 104, 24.1 asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ /
MBh, 5, 104, 25.2 kiṃcid āgatasaṃrambho viśvāmitro 'bravīd idam //
MBh, 5, 105, 1.2 evam uktastadā tena viśvāmitreṇa dhīmatā /
MBh, 5, 111, 19.1 viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam /
MBh, 5, 111, 22.2 pratyakṣaṃ khalvidānīṃ me viśvāmitro yad uktavān //
MBh, 5, 112, 11.2 viśvāmitrasya śiṣyo 'bhūd varṣāṇyayutaśo nṛpa //
MBh, 5, 112, 15.2 ityevam āha sakrodho viśvāmitrastapodhanaḥ //
MBh, 5, 117, 9.2 viśvāmitrāya dharmātman ṣaḍbhir aśvaśataiḥ saha /
MBh, 5, 117, 10.2 ādāyāśvāṃśca kanyāṃ ca viśvāmitram upāgamat //
MBh, 5, 117, 14.2 viśvāmitrastu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā /
MBh, 5, 117, 17.1 sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ /
MBh, 5, 117, 18.1 jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ /
MBh, 7, 69, 45.1 asito devalaścaiva viśvāmitrastathāṅgirāḥ /
MBh, 7, 164, 87.1 viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ /
MBh, 9, 38, 22.2 brāhmaṇyaṃ labdhavāṃstatra viśvāmitro mahāmuniḥ //
MBh, 9, 38, 32.2 brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ /
MBh, 9, 39, 2.1 devāpiśca kathaṃ brahman viśvāmitraśca sattama /
MBh, 9, 39, 12.2 tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān //
MBh, 9, 39, 13.2 sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ //
MBh, 9, 39, 16.1 ityuktvā tu tato gādhir viśvāmitraṃ niveśya ca /
MBh, 9, 39, 16.2 jagāma tridivaṃ rājan viśvāmitro 'bhavannṛpaḥ /
MBh, 9, 39, 22.1 tad dṛṣṭvā vidrutaṃ sainyaṃ viśvāmitrastu gādhijaḥ /
MBh, 9, 39, 27.1 tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ /
MBh, 9, 41, 3.2 viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata /
MBh, 9, 41, 4.2 pūrvataḥ paścimaścāsīd viśvāmitrasya dhīmataḥ //
MBh, 9, 41, 8.1 tasmin sarasvatītīrthe viśvāmitro mahāmuniḥ /
MBh, 9, 41, 9.1 viśvāmitravasiṣṭhau tāvahanyahani bhārata /
MBh, 9, 41, 10.1 tatrāpyadhikasaṃtāpo viśvāmitro mahāmuniḥ /
MBh, 9, 41, 12.1 evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ /
MBh, 9, 41, 14.2 upatasthe munivaraṃ viśvāmitraṃ sarasvatī //
MBh, 9, 41, 18.2 viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghram ānaya //
MBh, 9, 41, 20.2 yad uktā saritāṃ śreṣṭhā viśvāmitreṇa dhīmatā //
MBh, 9, 41, 23.2 viśvāmitraḥ śapeddhi tvāṃ mā kṛthāstvaṃ vicāraṇām //
MBh, 9, 41, 32.2 vegenovāha taṃ vipraṃ viśvāmitrāśramaṃ prati /
MBh, 9, 41, 32.3 nyavedayata cābhīkṣṇaṃ viśvāmitrāya taṃ munim //
MBh, 9, 41, 35.2 abravīd atha saṃkruddho viśvāmitro hyamarṣaṇaḥ //
MBh, 9, 41, 37.1 tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā /
MBh, 9, 42, 1.2 sā śaptā tena kruddhena viśvāmitreṇa dhīmatā /
MBh, 12, 49, 28.1 viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ /
MBh, 12, 49, 49.1 viśvāmitrasya pautrastu raibhyaputro mahātapāḥ /
MBh, 12, 139, 12.2 viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe //
MBh, 12, 139, 26.1 viśvāmitro 'tha bhagavānmaharṣir aniketanaḥ /
MBh, 12, 139, 40.1 etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ /
MBh, 12, 139, 44.1 viśvāmitro 'ham ityeva sahasā tam uvāca saḥ /
MBh, 12, 139, 47.1 viśvāmitrastu mātaṅgam uvāca parisāntvayan /
MBh, 12, 139, 57.1 viśvāmitrastato rājann ityukto bharatarṣabha /
MBh, 12, 139, 65.1 viśvāmitra uvāca /
MBh, 12, 139, 67.1 viśvāmitra uvāca /
MBh, 12, 139, 69.1 viśvāmitra uvāca /
MBh, 12, 139, 71.1 viśvāmitra uvāca /
MBh, 12, 139, 73.1 viśvāmitra uvāca /
MBh, 12, 139, 75.1 viśvāmitra uvāca /
MBh, 12, 139, 78.1 viśvāmitra uvāca /
MBh, 12, 139, 80.1 viśvāmitra uvāca /
MBh, 12, 139, 82.1 viśvāmitra uvāca /
MBh, 12, 139, 84.1 viśvāmitra uvāca /
MBh, 12, 139, 86.1 viśvāmitra uvāca /
MBh, 12, 139, 88.3 viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm //
MBh, 12, 139, 91.1 viśvāmitro 'pi bhagavāṃstapasā dagdhakilbiṣaḥ /
MBh, 12, 201, 31.2 gautamaḥ sabharadvājo viśvāmitro 'tha kauśikaḥ //
MBh, 12, 281, 13.1 viśvāmitrasya putratvam ṛcīkatanayo 'gamat /
MBh, 12, 281, 16.1 vasiṣṭho jamadagniśca viśvāmitro 'trir eva ca /
MBh, 13, 3, 2.1 viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha /
MBh, 13, 3, 7.2 putratām anusaṃprāpto viśvāmitrasya dhīmataḥ //
MBh, 13, 3, 10.1 viśvāmitrasya vipulā nadī rājarṣisevitā /
MBh, 13, 4, 1.2 śrūyatāṃ pārtha tattvena viśvāmitro yathā purā /
MBh, 13, 4, 46.1 viśvāmitraṃ cājanayad gādher bhāryā yaśasvinī /
MBh, 13, 4, 47.1 tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ /
MBh, 13, 4, 58.3 viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ //
MBh, 13, 4, 59.1 tannaiṣa kṣatriyo rājan viśvāmitro mahātapāḥ /
MBh, 13, 4, 60.2 viśvāmitrasya vai janma somasūryāgnitejasaḥ //
MBh, 13, 18, 38.2 viśvāmitrābhyanujñāto hyahaṃ pitaram āgataḥ /
MBh, 13, 27, 5.1 viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatir damaḥ /
MBh, 13, 31, 2.1 viśvāmitreṇa ca purā brāhmaṇyaṃ prāptam ityuta /
MBh, 13, 52, 5.2 rāmasya ca naravyāghra viśvāmitrasya caiva ha //
MBh, 13, 56, 12.2 viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam /
MBh, 13, 56, 20.2 janma rāmasya ca muner viśvāmitrasya caiva ha //
MBh, 13, 94, 4.2 viśvāmitro jamadagniḥ sādhvī caivāpyarundhatī //
MBh, 13, 94, 30.1 viśvāmitra uvāca /
MBh, 13, 95, 6.1 viśvāmitra uvāca /
MBh, 13, 95, 35.1 viśvāmitra uvāca /
MBh, 13, 95, 35.3 viśvāmitram iti khyātaṃ yātudhāni nibodha me //
MBh, 13, 95, 67.1 viśvāmitra uvāca /
MBh, 13, 96, 4.2 bhṛgur vasiṣṭhaḥ kaśyapo gautamaśca viśvāmitro jamadagniśca rājan //
MBh, 13, 96, 33.1 viśvāmitra uvāca /
MBh, 13, 109, 65.1 divyaṃ varṣasahasraṃ hi viśvāmitreṇa dhīmatā /
MBh, 13, 151, 37.1 viśvāmitro bharadvājo jamadagnistathaiva ca /
MBh, 14, 35, 16.1 vasiṣṭhaḥ kāśyapaścaiva viśvāmitro 'trir eva ca /
MBh, 14, 94, 32.1 śrūyante hi purā viprā viśvāmitrādayo nṛpāḥ /
MBh, 14, 94, 32.2 viśvāmitro 'sitaścaiva janakaśca mahīpatiḥ /
MBh, 16, 2, 4.2 viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanam /
Manusmṛti
ManuS, 10, 108.1 kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm /
Rāmāyaṇa
Rām, Bā, 3, 4.1 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane /
Rām, Bā, 17, 23.2 abhyāgacchan mahātejo viśvāmitro mahāmuniḥ //
Rām, Bā, 17, 26.1 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā /
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 18, 1.2 hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata //
Rām, Bā, 18, 19.2 virarāma mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 19, 1.1 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam /
Rām, Bā, 19, 15.1 tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata /
Rām, Bā, 20, 4.1 tasya roṣaparītasya viśvāmitrasya dhīmataḥ /
Rām, Bā, 20, 19.1 evaṃvīryo mahātejā viśvāmitro mahātapāḥ /
Rām, Bā, 21, 4.2 viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam //
Rām, Bā, 21, 6.1 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ /
Rām, Bā, 21, 7.2 viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau /
Rām, Bā, 21, 9.2 rāmeti madhurāṃ vāṇīṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 22, 1.1 prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 22, 4.1 kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam /
Rām, Bā, 22, 7.2 ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ //
Rām, Bā, 23, 1.2 viśvāmitraṃ puraskṛtya nadyās tīram upāgatau //
Rām, Bā, 23, 2.2 upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan //
Rām, Bā, 23, 4.1 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca /
Rām, Bā, 23, 15.1 tam uvāca mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 24, 3.1 viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā /
Rām, Bā, 25, 16.2 surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan //
Rām, Bā, 25, 20.2 viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate //
Rām, Bā, 26, 1.1 atha tāṃ rajanīm uṣya viśvāmitro mahāyaśāḥ /
Rām, Bā, 26, 22.1 japatas tu munes tasya viśvāmitrasya dhīmataḥ /
Rām, Bā, 26, 25.1 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim /
Rām, Bā, 27, 1.2 gacchann eva ca kākutstho viśvāmitram athābravīt //
Rām, Bā, 27, 3.1 evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ /
Rām, Bā, 27, 14.1 sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim /
Rām, Bā, 28, 1.2 viśvāmitro mahātejā vyākhyātum upacakrame //
Rām, Bā, 28, 15.2 utpatyotpatya sahasā viśvāmitram apūjayan //
Rām, Bā, 28, 16.1 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate /
Rām, Bā, 28, 19.1 evam ukto mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 28, 20.2 prabhātakāle cotthāya viśvāmitram avandatām //
Rām, Bā, 29, 6.2 rarakṣatur munivaraṃ viśvāmitram ariṃdamau //
Rām, Bā, 29, 22.1 atha yajñe samāpte tu viśvāmitro mahāmuniḥ /
Rām, Bā, 30, 2.2 viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ //
Rām, Bā, 30, 5.2 viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan //
Rām, Bā, 30, 17.2 anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim //
Rām, Bā, 30, 19.2 viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ //
Rām, Bā, 30, 20.2 agrato niṣasādātha viśvāmitrasya dhīmataḥ //
Rām, Bā, 30, 21.1 atha rāmo mahātejā viśvāmitraṃ mahāmunim /
Rām, Bā, 34, 1.2 niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 34, 5.1 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam /
Rām, Bā, 34, 9.2 viśvāmitraṃ mahātmānaṃ parivārya samantataḥ //
Rām, Bā, 34, 10.1 samprahṛṣṭamanā rāmo viśvāmitram athābravīt /
Rām, Bā, 34, 11.1 codito rāmavākyena viśvāmitro mahāmuniḥ /
Rām, Bā, 35, 5.1 tathā bruvati kākutsthe viśvāmitras tapodhanaḥ /
Rām, Bā, 38, 1.1 viśvāmitravacaḥ śrutvā kathānte raghunandana /
Rām, Bā, 38, 3.1 viśvāmitras tu kākutstham uvāca prahasann iva /
Rām, Bā, 44, 1.1 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ /
Rām, Bā, 44, 1.2 vismayaṃ paramaṃ gatvā viśvāmitram athābravīt //
Rām, Bā, 44, 3.2 jagāma cintayānasya viśvāmitrakathāṃ śubhām //
Rām, Bā, 44, 4.1 tataḥ prabhāte vimale viśvāmitraṃ mahāmunim /
Rām, Bā, 44, 10.1 atha rāmo mahāprājño viśvāmitraṃ mahāmunim /
Rām, Bā, 46, 20.1 sumatis tu mahātejā viśvāmitram upāgatam /
Rām, Bā, 46, 21.2 prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt //
Rām, Bā, 47, 8.1 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ /
Rām, Bā, 47, 13.2 pratyuvāca mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 48, 12.1 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ /
Rām, Bā, 48, 12.2 viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha //
Rām, Bā, 49, 1.2 viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat //
Rām, Bā, 49, 5.1 rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ /
Rām, Bā, 49, 6.1 viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā /
Rām, Bā, 49, 7.2 viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam //
Rām, Bā, 49, 12.2 dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt //
Rām, Bā, 49, 25.2 nivedya virarāmātha viśvāmitro mahāmuniḥ //
Rām, Bā, 50, 1.1 tasya tadvacanaṃ śrutvā viśvāmitrasya dhīmataḥ /
Rām, Bā, 50, 3.2 śatānando muniśreṣṭhaṃ viśvāmitram athābravīt //
Rām, Bā, 50, 10.1 tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ /
Rām, Bā, 50, 12.1 tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ /
Rām, Bā, 50, 13.2 viśvāmitraṃ puraskṛtya maharṣim aparājitam //
Rām, Bā, 50, 14.2 viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim //
Rām, Bā, 50, 19.2 gādheḥ putro mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 50, 28.2 dadarśa jayatāṃ śreṣṭhaviśvāmitro mahābalaḥ //
Rām, Bā, 51, 1.1 sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ /
Rām, Bā, 51, 3.1 upaviṣṭāya ca tadā viśvāmitrāya dhīmate /
Rām, Bā, 51, 5.1 viśvāmitro mahātejā vanaspatigaṇe tathā /
Rām, Bā, 51, 6.1 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ /
Rām, Bā, 51, 10.2 viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ //
Rām, Bā, 51, 12.2 viśvāmitram idaṃ vākyam uvāca prahasann iva //
Rām, Bā, 51, 15.1 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ /
Rām, Bā, 52, 5.2 viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam //
Rām, Bā, 52, 6.1 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat /
Rām, Bā, 52, 10.2 viśvāmitreṇa dharmātmā pratyuvāca mahīpatim //
Rām, Bā, 52, 16.1 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ /
Rām, Bā, 52, 21.1 evam uktas tu bhagavān viśvāmitreṇa dhīmatā /
Rām, Bā, 53, 1.2 tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata //
Rām, Bā, 53, 15.2 viśvāmitro mahāvīryas tejas tava durāsadam //
Rām, Bā, 53, 18.2 nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ //
Rām, Bā, 53, 20.1 viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā /
Rām, Bā, 53, 23.1 tato 'strāṇi mahātejā viśvāmitro mumoca ha //
Rām, Bā, 54, 1.1 tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān /
Rām, Bā, 54, 5.2 viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham //
Rām, Bā, 54, 7.2 bhasmīkṛtā muhūrtena viśvāmitrasutās tadā //
Rām, Bā, 54, 8.2 savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā //
Rām, Bā, 54, 13.2 darśayāmāsa varado viśvāmitraṃ mahāmunim //
Rām, Bā, 54, 15.1 evam uktas tu devena viśvāmitro mahātapāḥ /
Rām, Bā, 54, 19.1 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ /
Rām, Bā, 54, 22.1 udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ /
Rām, Bā, 54, 26.2 viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt //
Rām, Bā, 55, 1.1 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ /
Rām, Bā, 55, 20.2 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ //
Rām, Bā, 55, 22.1 viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt /
Rām, Bā, 56, 2.2 tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ /
Rām, Bā, 56, 4.2 abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 56, 7.1 viśvāmitro 'pi tac chrutvā hriyā kiṃcid avāṅmukhaḥ /
Rām, Bā, 57, 11.2 dahyamāno divārātraṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 57, 12.1 viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam /
Rām, Bā, 58, 15.2 kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ //
Rām, Bā, 58, 23.1 etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ /
Rām, Bā, 59, 1.2 ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata //
Rām, Bā, 59, 4.1 viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ /
Rām, Bā, 59, 7.1 gacched ikṣvākudāyādo viśvāmitrasya tejasā /
Rām, Bā, 59, 8.2 yājakaś ca mahātejā viśvāmitro 'bhavat kratau //
Rām, Bā, 59, 10.1 tataḥ kālena mahatā viśvāmitro mahātapāḥ /
Rām, Bā, 59, 18.2 vikrośamānas trāhīti viśvāmitraṃ tapodhanam //
Rām, Bā, 59, 23.2 viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ //
Rām, Bā, 59, 32.1 viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ /
Rām, Bā, 60, 1.1 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn /
Rām, Bā, 61, 2.2 puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha //
Rām, Bā, 61, 7.1 tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ /
Rām, Bā, 61, 27.1 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ /
Rām, Bā, 62, 3.2 viśvāmitro mahātejā bhūyas tepe mahat tapaḥ //
Rām, Bā, 62, 7.2 tapaso hi mahāvighno viśvāmitram upāgataḥ //
Rām, Bā, 62, 8.2 viśvāmitrāśrame saumya sukhena vyaticakramuḥ //
Rām, Bā, 62, 9.1 atha kāle gate tasmin viśvāmitro mahāmuniḥ /
Rām, Bā, 62, 13.3 uttaraṃ parvataṃ rāma viśvāmitro jagāma ha //
Rām, Bā, 62, 17.2 abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 62, 19.1 brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ /
Rām, Bā, 62, 22.1 viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ /
Rām, Bā, 62, 24.2 tasmin saṃtapyamāne tu viśvāmitre mahāmunau //
Rām, Bā, 63, 3.1 ayaṃ surapate ghoro viśvāmitro mahāmuniḥ /
Rām, Bā, 63, 7.2 lobhayāmāsa lalitā viśvāmitraṃ śucismitā //
Rām, Bā, 63, 13.1 evam uktvā mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 64, 5.1 bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ /
Rām, Bā, 64, 10.2 viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan //
Rām, Bā, 64, 18.1 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam /
Rām, Bā, 64, 30.1 viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ /
Rām, Bā, 65, 1.2 viśvāmitraṃ mahātmānam ājuhāva sarāghavam //
Rām, Bā, 66, 1.1 janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ /
Rām, Bā, 66, 7.2 viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau //
Rām, Bā, 66, 12.1 viśvāmitras tu dharmātmā śrutvā janakabhāṣitam /
Rām, Bā, 67, 8.1 seyaṃ mama sutā rājan viśvāmitrapuraḥsaraiḥ /
Rām, Bā, 67, 13.2 viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ //
Rām, Bā, 69, 15.1 viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ /
Rām, Bā, 71, 1.1 tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 71, 9.1 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā /
Rām, Bā, 73, 1.1 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 73, 2.1 viśvāmitre gate rājā vaidehaṃ mithilādhipam /
Rām, Bā, 75, 6.1 brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca /
Rām, Ay, 110, 43.2 viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ //
Rām, Ay, 110, 44.2 viśvāmitras tu dharmātmā mama pitrā supūjitaḥ //
Rām, Ār, 36, 3.1 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ /
Rām, Ār, 36, 5.2 pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim //
Rām, Ār, 36, 9.2 jagāma paramaprīto viśvāmitraḥ svam āśramam //
Rām, Ār, 36, 15.2 viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ //
Rām, Ki, 34, 6.2 prāptakālaṃ na jānīte viśvāmitro yathā muniḥ //
Rām, Ki, 34, 7.2 aho 'manyata dharmātmā viśvāmitro mahāmuniḥ //
Rām, Ki, 34, 8.2 viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ //
Rām, Utt, 1, 5.1 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ /
Rām, Utt, 87, 2.2 viśvāmitro dīrghatapā durvāsāśca mahātapāḥ //
Agnipurāṇa
AgniPur, 5, 6.2 yajñavighnavināśāya viśvāmitrārthito nṛpaḥ //
AgniPur, 5, 9.1 siddhāśramanivāsī ca viśvāmitrādibhiḥ saha /
AgniPur, 5, 10.1 śatānandanimittena viśvāmitraprabhāvitaḥ /
Amarakośa
AKośa, 2, 443.1 vālmīkaścātha gādheyo viśvāmitraśca kauśikaḥ /
Harivaṃśa
HV, 7, 30.2 gautamo 'tha bharadvājo viśvāmitras tathaiva ca //
HV, 9, 96.1 dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ /
HV, 9, 99.2 viśvāmitrasya tuṣṭyartham anukampārtham eva ca //
HV, 10, 1.3 viśvāmitrakalatraṃ tad babhāra vinaye sthitaḥ //
HV, 10, 2.2 viśvāmitrāśramābhyāśe māṃsaṃ tad avabandhata //
HV, 10, 15.1 tac ca māṃsaṃ svayaṃ caiva viśvāmitrasya cātmajān /
HV, 10, 19.1 viśvāmitras tu dārāṇām āgato bharaṇe kṛte /
HV, 23, 84.2 viśvāmitras tu gādheyo rājā viśvarathaś ca ha //
HV, 23, 86.1 viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ /
HV, 23, 92.1 viśvāmitrātmajānāṃ tu śunaḥśepo 'grajaḥ smṛtaḥ /
HV, 23, 93.1 śabarādayaś ca saptānye viśvāmitrasya vai sutāḥ /
HV, 23, 93.2 dṛṣadvatīsutaś cāpi viśvāmitrād athāṣṭakaḥ //
Kūrmapurāṇa
KūPur, 1, 19, 38.1 viśvāmitra uvāca /
KūPur, 1, 21, 65.2 kārtavīryasutaṃ draṣṭuṃ viśvāmitro mahāmuniḥ //
KūPur, 1, 21, 71.1 viśvāmitra uvāca /
KūPur, 1, 21, 73.1 etāvaduktvā bhagavān viśvāmitro mahāmuniḥ /
KūPur, 1, 21, 76.1 viśvāmitrastu bhagavān jayadhvajamarindamam /
KūPur, 1, 49, 25.2 viśvāmitro bharadvājaḥ sapta saptarṣayo 'bhavan //
KūPur, 2, 37, 123.2 bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca //
Liṅgapurāṇa
LiPur, 1, 33, 20.2 bhṛgvaṅgirā vasiṣṭhaś ca viśvāmitrastathaiva ca //
LiPur, 1, 55, 63.1 tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca /
LiPur, 1, 62, 11.2 viśvāmitraṃ tato dṛṣṭvā praṇipatya yathāvidhi //
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
LiPur, 1, 64, 3.2 kalmāṣapādaṃ rudhiro viśvāmitreṇa coditaḥ //
LiPur, 1, 66, 8.2 viśvāmitro mahātejā varaṃ dattvā triśaṅkave //
LiPur, 1, 69, 85.1 viśvāmitrasya kaṇvasya nāradasya ca dhīmataḥ /
LiPur, 1, 85, 51.1 viśvāmitra ṛṣistriṣṭup chando viṣṇustu daivatam /
LiPur, 1, 98, 99.2 arogo niyamādhyakṣo viśvāmitro dvijottamaḥ //
Matsyapurāṇa
MPur, 9, 27.2 bharadvājastathā yogī viśvāmitraḥ pratāpavān //
MPur, 47, 243.2 jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ //
MPur, 126, 21.2 tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca //
MPur, 145, 110.2 viśvāmitraśca gādheyo devarātastathā balaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 24.0 atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti //
PABh zu PāśupSūtra, 2, 12, 16.0 te tv iha prāptyādiva viśvāmitrādisvarūpā draṣṭavyāḥ //
Suśrutasaṃhitā
Su, Cik., 2, 3.2 viśvāmitrasutaṃ śiṣyamṛṣiṃ suśrutamanvaśāt //
Su, Ka., 8, 90.1 viśvāmitro nṛpavaraḥ kadācidṛṣisattamam /
Su, Utt., 66, 4.1 viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati /
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 1, 13.1 viśvāmitraprayuktena rakṣasā bhakṣito mayā /
ViPur, 2, 10, 18.2 viśvāmitrastathā rakṣo yajñopeto mahāmune //
ViPur, 3, 1, 32.2 viśvāmitrabharadvājau sapta saptarṣayo 'tra tu //
ViPur, 4, 3, 15.1 dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha //
ViPur, 4, 3, 16.1 parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ //
ViPur, 4, 4, 86.1 rāmo 'pi bāla eva viśvāmitrayāgarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 7, 33.1 tanmātā ca viśvāmitraṃ janayāmāsa //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 7, 38.1 tataś cānye madhuśchandodhanañjayakṛtadevāṣṭakakacchapaharirākhyā viśvāmitraputrā babhūvuḥ //
ViPur, 5, 37, 6.2 viśvāmitrastathā kaṇvo nāradaśca mahāmuniḥ /
Śatakatraya
ŚTr, 2, 82.1 viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 1, 12.1 viśvāmitro 'sitaḥ kaṇvo durvāsā bhṛgur aṅgirāḥ /
Bhāratamañjarī
BhāMañj, 1, 247.1 viśvāmitramunerjātā menakāyāṃ taponidheḥ /
BhāMañj, 1, 953.1 kauśikasya suto gādherviśvāmitraḥ purā nṛpaḥ /
BhāMañj, 1, 955.2 viśvāmitro munivara yayāce nicayair gavām //
BhāMañj, 1, 959.2 tairhanyamānaṃ dudrāva viśvāmitrabalaṃ kṣaṇāt //
BhāMañj, 1, 970.2 samādiśattathādiṣṭo viśvāmitreṇa rākṣasaḥ //
BhāMañj, 5, 413.1 gālavākhyo muniḥ śiṣyo viśvāmitraṃ guruṃ purā /
BhāMañj, 5, 414.2 tato nirbandhakupito viśvāmitrastamabravīt //
BhāMañj, 5, 430.1 taṃ vrajantaṃ pathi munirviśvāmitro yadṛcchayā /
BhāMañj, 5, 448.1 viśvāmitras tatastasyāṃ turyaṃ tanayamaṣṭakam /
BhāMañj, 13, 592.2 viśvāmitro 'tha vicarannavāpa śvapacālayam //
BhāMañj, 13, 602.2 viśvāmitro niśamyaitattamūce durbalasvaraḥ //
BhāMañj, 13, 1272.1 viśvāmitreṇa samprāptaṃ brāhmaṇyaṃ durlabhaṃ katham /
BhāMañj, 13, 1281.1 gādhipatnī ca kālena viśvāmitramajījanat /
BhāMañj, 13, 1525.2 ajāyata kule śrīmānviśvāmitrastaponidhiḥ //
Garuḍapurāṇa
GarPur, 1, 35, 1.3 viśvāmitrarṣiścaiva savitā cātha devatā //
GarPur, 1, 58, 19.2 viśvāmitrastathā rakṣo yajñāpeto hi phālgune //
GarPur, 1, 87, 29.1 gautamaśca bharadvājo viśvāmitro 'tha saptamaḥ /
GarPur, 1, 139, 6.2 gādhiḥ kuśāśvātsaṃjajñe viśvāmitrastadātmajaḥ //
GarPur, 1, 139, 8.1 viśvāmitrād devarātamaducchandādayaḥ sutāḥ /
GarPur, 1, 143, 5.1 rāmo bhaktaḥ piturmāturviśvāmitrādavāptavān /
GarPur, 1, 143, 6.1 viśvāmitrasya yajñe vai subāhuṃ nyavadhīdbalī /
GarPur, 1, 145, 43.1 viśvāmitrasutāyaiva suśrutāya mahātmane /
Kathāsaritsāgara
KSS, 6, 1, 67.1 tapaśca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau /
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
RCint, 3, 31.1 viśvāmitrakapāle vā kācakūpyām athāpi vā /
Skandapurāṇa
SkPur, 17, 15.1 tadantaramabhiprekṣya viśvāmitrasamīritaḥ /
SkPur, 18, 32.2 ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ /
SkPur, 18, 35.2 viśvāmitrasya miṣata idaṃ provāca susvaram //
SkPur, 19, 14.2 kathaṃ vairaṃ samabhavadviśvāmitravasiṣṭhayoḥ /
SkPur, 19, 16.1 tatra vairamanusmṛtya viśvāmitreṇa dhīmatā /
SkPur, 19, 17.1 munirapyāha tatrāsau viśvāmitraḥ pratāpavān /
SkPur, 19, 22.1 viśvāmitreṇa sā śaptā nadī lokasukhapradā /
SkPur, 19, 25.1 viśvāmitro mahātejā vasiṣṭhe vairamatyajat /
SkPur, 19, 28.1 evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 48.1 vasiṣṭhaḥ kaśyapaḥ kaṇvo viśvāmitro mahātapāḥ /
GokPurS, 2, 87.2 viśvāmitraṃ saṅgamaṃ ca cakraṃ kāpilam eva ca //
GokPurS, 7, 52.1 tato gādheḥ suto jāto viśvāmitraḥ pratāpavān /
GokPurS, 7, 64.2 kṣaṇāt te nāśayāmāsur viśvāmitrasya vāhinīm //
GokPurS, 7, 67.1 rarakṣa taṃ muniṃ brahmā viśvāmitro'pi pārthiva /
GokPurS, 7, 70.1 viśvāmitraṃ tadā vākyam abruvaṃs te narottama /
GokPurS, 7, 71.1 viśvāmitra uvāca /
GokPurS, 7, 74.1 viśvāmitro 'pi brāhmaṇyaṃ gokarṇe prāpya pārthiva /
Haribhaktivilāsa
HBhVil, 5, 215.2 nāradena vaśiṣṭhena viśvāmitreṇa dhīmatā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 54.1 viśvāmitravasiṣṭhādyā jābāliratha kaśyapaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 134.1 viśvāmitro 'pyagastyaśca uddālakayamau tathā /
SkPur (Rkh), Revākhaṇḍa, 136, 17.2 viśvāmitrasahāyena tyaktvā sāśmamayīṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 146, 25.2 agastirmitrāvaruṇau viśvāmitro munīśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 3.1 kaśyapo 'trirbharadvājo viśvāmitro 'ruṇirmuniḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 79.2 viśvāmitragurur dhanvī dhanurvedavid uttamaḥ //