Occurrences

Aitareya-Āraṇyaka
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa

Aitareya-Āraṇyaka
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 1.0 viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāyārundhatyai kalpayāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 15, 1.1 vāg iti hendro viśvāmitrāyoktham uvāca /
Ṛgveda
ṚV, 3, 53, 7.2 viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 1.1 indro ha vai viśvāmitrāyoktham uvāca /
ṢB, 1, 5, 1.3 vāg uktham ity eva viśvāmitrāya /
Mahābhārata
MBh, 5, 117, 9.2 viśvāmitrāya dharmātman ṣaḍbhir aśvaśataiḥ saha /
MBh, 9, 41, 32.3 nyavedayata cābhīkṣṇaṃ viśvāmitrāya taṃ munim //
Rāmāyaṇa
Rām, Bā, 28, 16.1 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate /
Rām, Bā, 49, 7.2 viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam //
Rām, Bā, 51, 3.1 upaviṣṭāya ca tadā viśvāmitrāya dhīmate /