Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 8.4 pāntho 'vadatkathaṃ mārātmake tvayi viśvāsaḥ /
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 19.2 yad atra mārātmake viśvāsaḥ kṛtaḥ /
Hitop, 1, 19.5 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 1, 86.2 tiraścām api viśvāso dṛṣṭaḥ puṇyaikakarmaṇām /
Hitop, 1, 88.5 viśvāsāt prabhavanty ete viśvāsas tatra no hitaḥ //
Hitop, 1, 88.5 viśvāsāt prabhavanty ete viśvāsas tatra no hitaḥ //
Hitop, 1, 192.8 yasmāt madvidhasya vacasi tvayā viśvāsaḥ kṛtaḥ tasya phalam etat /
Hitop, 1, 195.3 viśvāsas tādṛśaḥ puṃsāṃ yādṛṅ mitre svabhāvaje //
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 2, 151.3 pramadājanaviśvāso mṛtyor dvārāṇi catvāri //
Hitop, 2, 155.2 ekatra rājaviśvāso naśyaty anyatra bāndhavaḥ /
Hitop, 2, 156.3 damanakaḥ sunibhṛtam āha yadyapi rājaviśvāso na kathanīyas tathāpi bhavān asmadīyapratyayād āgataḥ /
Hitop, 3, 26.8 atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ /
Hitop, 3, 37.1 sa ca dvitīyaṃ viśvāsapātraṃ gṛhītvā yātu /
Hitop, 3, 100.6 kiṃca kenacit saha tasya viśvāsakathāprasaṅgenaitad iṅgitam avagataṃ mayā /
Hitop, 3, 108.16 syān niṣkāraṇabandhur vā kiṃ vā viśvāsaghātakaḥ //
Hitop, 4, 58.10 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /
Hitop, 4, 111.1 durjanadūṣitamanasaḥ sujaneṣv api nāsti viśvāsaḥ /