Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Tantrākhyāyikā
Yogasūtrabhāṣya
Aṣṭāvakragīta
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sarvadarśanasaṃgraha
Āryāsaptaśatī
Śukasaptati
Paraśurāmakalpasūtra
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
Mahābhārata
MBh, 1, 135, 6.2 tvayā ca tat tathetyuktam etad viśvāsakāraṇam //
MBh, 3, 15, 12.1 adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam /
MBh, 7, 51, 26.2 ye ca nikṣepahartṝṇāṃ ye ca viśvāsaghātinām //
MBh, 12, 56, 18.2 tathā rājñaḥ paraṃ satyānnānyad viśvāsakāraṇam //
MBh, 12, 137, 15.2 kṛtaghnasya nṛśaṃsasya bhṛśaṃ viśvāsaghātinaḥ //
MBh, 12, 137, 24.2 ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ //
MBh, 13, 112, 59.2 viśvāsahartā tu naro mīno jāyati durmatiḥ //
MBh, 14, 94, 24.2 dadāti dānaṃ viprebhyo lokaviśvāsakārakam //
Rāmāyaṇa
Rām, Ki, 28, 8.2 praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam /
Rām, Su, 33, 75.3 viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ //
Rām, Yu, 11, 30.2 viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ //
Daśakumāracarita
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Kirātārjunīya
Kir, 11, 23.1 durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ /
Kāmasūtra
KāSū, 1, 3, 13.6 svasā ca viśvāsaprayogāt //
KāSū, 6, 1, 1.4 kāmaparāsu hi puṃsāṃ viśvāsayogāt /
Kātyāyanasmṛti
KātySmṛ, 1, 415.1 śaṅkāviśvāsasaṃdhāne vibhāge rikthināṃ sadā /
KātySmṛ, 1, 530.1 dānopasthānavādeṣu viśvāsaśapathāya ca /
Liṅgapurāṇa
LiPur, 1, 15, 27.2 vīrahā gurughātī ca mitraviśvāsaghātakaḥ //
LiPur, 1, 65, 173.2 śaraṇāgataghātī ca mitraviśvāsaghātakaḥ //
LiPur, 1, 82, 119.1 śaraṇāgataghātī ca mitraviśvāsaghātakaḥ /
Tantrākhyāyikā
TAkhy, 1, 294.1 ayam asmākaṃ viśvāsopagataśaraṇāgato vayasyatve 'nujñātaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 8.2 nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava //
Garuḍapurāṇa
GarPur, 1, 114, 2.1 śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam /
Hitopadeśa
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 3, 37.1 sa ca dvitīyaṃ viśvāsapātraṃ gṛhītvā yātu /
Hitop, 3, 100.6 kiṃca kenacit saha tasya viśvāsakathāprasaṅgenaitad iṅgitam avagataṃ mayā /
Hitop, 3, 108.16 syān niṣkāraṇabandhur vā kiṃ vā viśvāsaghātakaḥ //
Hitop, 4, 58.10 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Kālikāpurāṇa
KālPur, 56, 47.3 viśvāsaghātakebhyo māmaindrī rakṣatu manmanaḥ //
Rasaratnasamuccaya
RRS, 8, 4.2 dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 4.2 dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //
RCūM, 4, 5.2 viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
Āryāsaptaśatī
Āsapt, 2, 375.1 praṇayāparādharoṣaprasādaviśvāsakelipāṇḍityaiḥ /
Śukasaptati
Śusa, 7, 9.17 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Śusa, 21, 3.2 sā ca kuṭṭinī viśvāsaghātikā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 10.1 viśvāsabhūyiṣṭhaṃ prāmāṇyam //
Rasataraṅgiṇī
RTar, 2, 73.2 dadyācca bheṣajaṃ duṣṭaṃ sa vai viśvāsaghātakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 17.1 svāmidrohī mitraghātī tathā viśvāsaghātakaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 7.2 pātakānāṃ gatirdṛṣṭā na tu viśvāsaghātinām //
SkPur (Rkh), Revākhaṇḍa, 118, 8.2 nārī vā puruṣo vāpi naiva viśvāsaghātinaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 65.2 viśvāsapratipannānāṃ svāmimitratapasvinām //
SkPur (Rkh), Revākhaṇḍa, 178, 11.2 ye cānṛtapravaktāro ye ca viśvāsaghātakāḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 4.1 devarṣimunisiddheṣu viśvāsaparameṣu ca /
SkPur (Rkh), Revākhaṇḍa, 209, 78.2 na tu pūrvaṃ mukhaṃ dṛṣṭaṃ mayā viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 91.1 tāsāṃ strīṇāṃ gatirdṛṣṭā na tu viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 91.2 viśvāsaghātināṃ puṃsāṃ mitradrohakṛtāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 209, 162.2 anena mitrahananaṃ pāpaṃ viśvāsaghātanam //
SkPur (Rkh), Revākhaṇḍa, 229, 19.1 pāpabhedī kṛtaghnaśca svāmiviśvāsaghātakaḥ /