Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 78.1 tato viṣamaviṣajvālāvalīḍhāvayavā sā dharaṇītale nyapatat /
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 5, 24.3 tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṃkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ /
DKCar, 2, 2, 120.1 śaye 'haṃ bhāvitaviṣavegavikriyaḥ //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 3, 190.1 taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam //
DKCar, 2, 3, 203.1 ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ //
DKCar, 2, 4, 67.0 taṃ ca devajyeṣṭhaṃ caṇḍaghoṣaṃ viṣeṇa hatvā bālo 'yamasamartha iti tvamadyāpi prakṛtiviśrambhaṇāyopekṣitaḥ //
DKCar, 2, 4, 87.0 anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 8, 47.0 bhuktasya yāvad andhaḥ pariṇāmas tāvadasya viṣabhayaṃ na śāmyatyeva //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 191.0 punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ //