Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 11, 88.2 viṣapānakṛtotsāhā hātum icchaty asūn iti //
BKŚS, 11, 91.2 vayam eva viṣaṃ pūrvaṃ pibāmaḥ kalpyatām iti //
BKŚS, 14, 106.1 vidyālavaviṣādhmātān vidyādharabhujaṅgakān /
BKŚS, 14, 106.2 vidyādharanarendro 'yaṃ kartā vāntaviṣān iti //
BKŚS, 15, 122.2 pitāpi hi viṣaṃ khādan naiva putrair upekṣyate //
BKŚS, 18, 28.2 viṣamūrcchāparīteva bhartur bhāryā viḍambanā //
BKŚS, 18, 233.2 kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam //
BKŚS, 20, 77.2 svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ //
BKŚS, 20, 78.1 tena tadviṣam udgīrṇaṃ tena tad dūṣitaṃ jalam /
BKŚS, 20, 338.2 viṣatoyalaveneva dugdhakuṇḍam urūdaram //
BKŚS, 20, 343.2 dṛṣṭyā dṛṣṭiviṣasyeva niśceṣṭā vasudhām agāt //
BKŚS, 20, 350.2 mustāgranthipramāṇena tad viṣeṇaiva labhyate //
BKŚS, 21, 85.1 stobhāveśaviṣācchedakriyāsu vyaktaśaktibhiḥ /
BKŚS, 22, 38.2 āhur madhurakaṃ kecit taṃ tādṛṅmārakaṃ viṣam //
BKŚS, 26, 48.2 saviṣādau karomi sma viṣādāv iva vairiṇau //