Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 11.2 vyādhir bheṣajasaṅgrahaiś ca vividhair mantraprayogair viṣaṃ sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nāstyauṣadham //
ŚTr, 1, 81.1 ratnair mahārhais tutuṣur na devā na bhejire bhīmaviṣeṇa bhītim /
ŚTr, 1, 108.2 vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate yasyāṅge 'khilalokavallabhatamaṃ śīlaṃ samunmīlati //
ŚTr, 2, 44.2 cakṣuṣpathād atītā tu viṣād apy atiricyate //
ŚTr, 2, 45.1 nāmṛtaṃ na viṣaṃ kiṃcid etāṃ muktvā nitambinīm /
ŚTr, 2, 45.2 saivāmṛtalatā raktā viraktā viṣavallarī //
ŚTr, 2, 46.2 svargadvārasya vighno narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ //
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 2, 54.1 apasara sakhe dūrād asmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
ŚTr, 3, 41.1 sakhe dhanyāḥ kecit truṭitabhavabandhavyatikarā vanānte cittāntarviṣam aviṣayāśītviṣagatāḥ /