Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasaratnasamuccaya
Āyurvedadīpikā

Carakasaṃhitā
Ca, Cik., 23, 160.2 dṛṣṭiśvāsamalasparśaviṣairāśīviṣais tathā //
Mahābhārata
MBh, 7, 113, 6.1 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ /
Rāmāyaṇa
Rām, Yu, 90, 18.1 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ /
Saundarānanda
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 68.2 mṛtaṃ kṛśaṃ bhṛśaṃ medyaṃ vyādhivāriviṣair hatam //
AHS, Nidānasthāna, 6, 26.1 mado 'tra doṣaiḥ sarvaiśca raktamadyaviṣairapi /
Matsyapurāṇa
MPur, 23, 33.1 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ /
Suśrutasaṃhitā
Su, Sū., 25, 17.2 na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ //
Su, Ka., 2, 8.1 muṣkaśophaḥ phalaviṣair dāho 'nnadveṣa eva ca /
Su, Ka., 2, 10.1 phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā /
Su, Ka., 3, 32.1 kīṭair daṣṭānugraviṣaiḥ sarpavat samupācaret /
Su, Ka., 8, 42.1 daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret /
Su, Ka., 8, 67.1 ugramadhyaviṣair daṣṭaṃ cikitset sarpadaṣṭavat /
Viṣṇupurāṇa
ViPur, 5, 7, 15.2 vṛto mahāviṣaiścānyairuragairanilāśibhiḥ //
Rasaratnasamuccaya
RRS, 2, 74.3 tatsevanājjarāvyādhiviṣairna paribhūyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.3, 3.0 avamūtritaṃ mūtraviṣairjantubhiḥ parisarpitaṃ ca sparśaviśeṣaiḥ kāraṇḍādibhiḥ //