Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Skandapurāṇa
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 8, 25.1 śāstravid adṛṣṭakarmā karmasu viṣādaṃ gacchet //
Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
Buddhacarita
BCar, 1, 78.1 iti śrutārthaḥ sasuhṛt sadārastyaktvā viṣādaṃ mumude narendraḥ /
BCar, 8, 25.1 hatatviṣo 'nyāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva /
BCar, 8, 31.1 tatastu roṣapraviraktalocanā viṣādasaṃbandhikaṣāyagadgadam /
BCar, 8, 51.1 viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā /
BCar, 12, 36.2 viṣādaṃ cāndhatāmisram aviṣāda pracakṣate //
BCar, 13, 4.2 jigīṣurāste viṣayānmadīyāntasmādayaṃ me manaso viṣādaḥ //
Carakasaṃhitā
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 2, 155.2 yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param //
MBh, 1, 2, 223.2 dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ //
MBh, 1, 16, 15.9 apākrāmaṃstato bhītā viṣādam agamaṃstadā /
MBh, 1, 30, 21.6 viṣādam agamaṃstīvraṃ garuḍasya balāt prabho //
MBh, 1, 48, 2.2 viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye //
MBh, 1, 71, 9.2 saṃjīvanīṃ tato devā viṣādam agaman param //
MBh, 1, 73, 36.13 evaṃ viṣādam āpannāṃ manyunā samprapīḍitām /
MBh, 1, 83, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MBh, 1, 144, 8.2 na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ /
MBh, 1, 149, 1.2 na viṣādastvayā kāryo bhayād asmāt kathaṃcana /
MBh, 1, 166, 16.2 tasthau tatra ca rājā tu saviṣādo babhūva ha /
MBh, 1, 202, 26.2 jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ //
MBh, 1, 204, 20.2 pātālam agamat sarvo viṣādabhayakampitaḥ //
MBh, 3, 19, 6.2 viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham //
MBh, 3, 97, 4.2 viṣādo vo na kartavyo 'haṃ bhokṣye mahāsuram //
MBh, 3, 144, 23.3 svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ //
MBh, 3, 174, 18.2 vṛkodaraḥ parvatakandarāyāṃ viṣādamohavyathitāntarātmā //
MBh, 3, 176, 32.1 atha vā nārjuno dhīmān viṣādam upayāsyati /
MBh, 3, 206, 21.1 na viṣāde manaḥ kāryaṃ viṣādo viṣam uttamam /
MBh, 3, 206, 21.1 na viṣāde manaḥ kāryaṃ viṣādo viṣam uttamam /
MBh, 3, 206, 22.1 yaṃ viṣādo 'bhibhavati viṣame samupasthite /
MBh, 3, 234, 18.2 daiteyā iva śakreṇa viṣādam agaman param //
MBh, 3, 240, 10.1 tad alaṃ te viṣādena bhayaṃ tava na vidyate /
MBh, 3, 240, 23.2 mā viṣādaṃ nayasvāsmān naitat tvayyupapadyate /
MBh, 3, 240, 36.3 na kālo 'dya viṣādasya bhayasya maraṇasya vā //
MBh, 3, 255, 3.1 śibisindhutrigartānāṃ viṣādaścāpyajāyata /
MBh, 3, 263, 26.2 viṣādam agamat sadyaḥ saumitrir atha bhārata //
MBh, 3, 265, 19.2 viṣādayuktam etat te mayā śrutam abhāgyayā //
MBh, 4, 1, 11.5 mā viṣāde manaḥ kuryād rājyabhraṃśa iti kvacit //
MBh, 4, 22, 21.2 vitresuḥ sarvataḥ sūtā viṣādabhayakampitāḥ //
MBh, 4, 22, 22.3 parasparam athocuste viṣādabhayakampitāḥ //
MBh, 5, 9, 7.2 viṣādam agamacchakra indro 'yaṃ mā bhaved iti //
MBh, 5, 9, 51.1 nivṛtte tu tadā devā viṣādam agaman param /
MBh, 5, 73, 22.2 uttiṣṭhasva viṣādaṃ mā kṛthā vīra sthiro bhava //
MBh, 5, 75, 14.2 viṣādam arched glāniṃ vā etadarthaṃ bravīmi te //
MBh, 5, 185, 20.2 saṃtaptāni ca bhūtāni viṣādaṃ jagmur uttamam //
MBh, 5, 187, 17.1 na viṣādastvayā kāryo bhīṣma kāśisutāṃ prati /
MBh, 6, 21, 1.3 viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 6, BhaGī 18, 35.1 yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca /
MBh, 6, 54, 25.2 dudrāva kauravaṃ sainyaṃ viṣādabhayakampitam //
MBh, 6, 103, 26.1 dharmaputra viṣādaṃ tvaṃ mā kṛthāḥ satyasaṃgara /
MBh, 6, 114, 103.2 viṣādācca ciraṃ kālam atiṣṭhan vigatendriyāḥ //
MBh, 7, 57, 6.1 mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ /
MBh, 7, 57, 7.1 kimarthaṃ ca viṣādaste tad brūhi vadatāṃ vara /
MBh, 7, 133, 10.1 mayi jīvati kauravya viṣādaṃ mā kṛthāḥ kvacit /
MBh, 7, 156, 30.1 na viṣādastvayā kāryaḥ karṇaṃ vaikartanaṃ prati /
MBh, 8, 5, 28.2 paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ //
MBh, 8, 33, 66.3 viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata //
MBh, 9, 20, 27.1 putrasya tava cātyarthaṃ viṣādaḥ samapadyata /
MBh, 9, 30, 37.1 na prāṇahetor na bhayānna viṣādād viśāṃ pate /
MBh, 9, 32, 15.2 madhusūdana mā kārṣīr viṣādaṃ yadunandana /
MBh, 12, 34, 2.1 mā viṣādaṃ kṛthā rājan kṣatradharmam anusmara /
MBh, 12, 205, 8.2 krodhaharṣau viṣādaśca jāyante hi parasparam //
MBh, 12, 205, 23.2 viṣādaśokāvaratir mānadarpāvanāryatā //
MBh, 12, 221, 47.2 aratiśca viṣādaśca na spṛhā cāviśanta tān //
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 13, 145, 12.1 te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ /
MBh, 14, 77, 27.1 pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā /
MBh, 14, 77, 29.2 viṣādārtaḥ papātorvyāṃ mamāra ca mamātmajaḥ //
MBh, 14, 82, 16.2 abhavaṃ sa ca tacchrutvā viṣādam agamat param //
MBh, 15, 22, 17.2 viṣādam agamat tīvraṃ na ca kiṃcid uvāca ha //
Rāmāyaṇa
Rām, Bā, 3, 7.1 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam /
Rām, Ay, 7, 12.2 kubjayā pāpadarśinyā viṣādam agamat param //
Rām, Ay, 41, 31.2 mārganāśād viṣādena mahatā samabhiplutaḥ //
Rām, Ay, 99, 19.2 catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam //
Rām, Ār, 20, 11.1 viṣādanakrādhyuṣite paritrāsormimālini /
Rām, Ār, 42, 20.1 tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam /
Rām, Ār, 59, 13.1 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha /
Rām, Ki, 11, 44.2 vicarāmi sahāmātyo viṣādena vivarjitaḥ //
Rām, Ki, 16, 5.1 na ca kāryo viṣādas te rāghavaṃ prati matkṛte /
Rām, Ki, 19, 28.2 viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam //
Rām, Ki, 29, 15.2 bhrātur viṣādāt paritāpadīnaḥ samīkṣya saumitrir uvāca rāmam //
Rām, Ki, 30, 31.2 samāsādyāṅgadas trāsād viṣādam agamad bhṛśam //
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Ki, 63, 10.1 na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ /
Rām, Ki, 63, 10.2 viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ //
Rām, Ki, 63, 11.1 viṣādo 'yaṃ prasahate vikrame paryupasthite /
Rām, Ki, 65, 20.2 tejasā tasya nirdhūto na viṣādaṃ tato gataḥ //
Rām, Su, 1, 133.2 tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati //
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Yu, 7, 2.2 sumahanno balaṃ kasmād viṣādaṃ bhajate bhavān //
Rām, Yu, 35, 26.2 samāgatā vāyusutapramukhyā viṣādam ārtāḥ paramaṃ ca jagmuḥ //
Rām, Yu, 38, 22.2 mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati //
Rām, Yu, 38, 37.2 samprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma //
Rām, Yu, 47, 123.1 yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ /
Rām, Yu, 55, 100.1 āgaccha rakṣo'dhipa mā viṣādam avasthito 'haṃ pragṛhītacāpaḥ /
Rām, Yu, 61, 3.1 mā bhaiṣṭa nāstyatra viṣādakālo yad āryaputrāvavaśau viṣaṇṇau /
Rām, Yu, 61, 4.2 tanmānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ //
Rām, Yu, 86, 4.2 viṣādavimukhāḥ sarve babhūvur gatacetasaḥ //
Rām, Yu, 88, 38.1 na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ /
Rām, Yu, 89, 6.2 paraṃ viṣādam āpanno vilalāpākulendriyaḥ //
Rām, Yu, 89, 11.3 mā viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama //
Rām, Utt, 24, 26.1 alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ /
Rām, Utt, 29, 9.1 viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham /
Rām, Utt, 46, 15.2 puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe //
Rām, Utt, 47, 1.2 paraṃ viṣādam āgamya vaidehī nipapāta ha //
Rām, Utt, 48, 12.2 yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ //
Rām, Utt, 63, 9.2 mā viṣādaṃ kṛthā vīra naitat kṣatriyaceṣṭitam //
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 16, 23.2 virodhirūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ //
AHS, Utt., 35, 41.1 vivarṇabhāvaṃ bhajate viṣādaṃ cāśu gacchati /
Bodhicaryāvatāra
BoCA, 4, 38.2 bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai //
BoCA, 7, 53.1 viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu /
BoCA, 8, 79.1 arjanarakṣaṇanāśaviṣādair artham anartham anantam avaihi /
BoCA, 9, 156.1 śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 65.1 viṣādaviplutākṣeṇa vakṣonikṣiptapāṇinā /
BKŚS, 1, 74.2 viṣādagadgadagiraḥ pramṛjyāśru babhāṣire //
BKŚS, 2, 34.1 sa kadācid dvijādibhyaḥ saviṣādo nyavedayat /
BKŚS, 2, 77.1 iti śrutvā mahīpāle viṣādānatamūrdhani /
BKŚS, 2, 79.2 viṣādād dīnayā vācā mahīpālam abhāṣata //
BKŚS, 4, 45.2 samaṃ harṣaviṣādābhyāṃ mitrāmitrasamā gatāḥ //
BKŚS, 5, 227.2 viśvilādīn samāhūya saviṣādam abhāṣata //
BKŚS, 11, 19.2 dainyavepathuvaivarṇyaviṣādaiḥ sahajair iva //
BKŚS, 12, 27.2 viṣādākulito rājā prasthito yuṣmadantikam //
BKŚS, 15, 105.1 tatas tīvraviṣādo 'pi vihasya smṛtavān idam /
BKŚS, 18, 30.2 haste sasmitam ālambya saviṣāda ivāvadat //
BKŚS, 18, 409.2 iti saṃmantrayante sma viṣādakṣāmavācakāḥ //
BKŚS, 18, 416.1 viṣādena tatas teṣām asavo niryiyāsavaḥ /
BKŚS, 18, 475.1 atha roṣaviṣādābhyām āceras tāmraniṣprabhaḥ /
BKŚS, 18, 545.2 viṣādākulacetasko duḥkhaṃ jīvati vāsavaḥ //
BKŚS, 19, 86.2 taṃ cālokya tathāvasthaṃ viṣādaṃ bakulādayaḥ //
BKŚS, 19, 156.1 kim astāne viṣādena potam āruhya māmakam /
BKŚS, 21, 158.1 atha lajjāviṣādāndham ūcur viprā dṛḍhodyamam /
BKŚS, 22, 157.1 sā tam ucchalitaṃ dṛṣṭvā saviṣādam abhāṣata /
BKŚS, 23, 30.2 viṣādamuṣitālāpā dhyāyanti śivam arthinaḥ //
BKŚS, 26, 48.2 saviṣādau karomi sma viṣādāv iva vairiṇau //
BKŚS, 27, 5.1 ity uktaḥ sa viṣādena tyājitaś campakābhatām /
BKŚS, 28, 27.2 sāsūyā saviṣādeva vepamānedam abravīt //
Daśakumāracarita
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 2, 2, 9.1 sā tu savrīḍeva saviṣādeva sagauraveva cābravīt //
Divyāvadāna
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 13, 29.1 iti śrutvā bodho gṛhapatiḥ paraṃ viṣādamāpannaḥ //
Divyāv, 13, 45.1 alaṃ viṣādena tūṣṇīṃ tiṣṭheti //
Divyāv, 13, 243.1 alaṃ viṣādena //
Divyāv, 18, 343.1 sa taṃ śrutvā viṣādamāpanno hīnotsāhatayā kathayati nāhaṃ śakṣyāmi anuttarāṃ samyaksambodhiṃ samudānayitum //
Divyāv, 18, 555.1 na te viṣādaḥ karaṇīyaḥ //
Divyāv, 19, 34.1 subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ //
Divyāv, 19, 519.1 te kathayanti deva alaṃ viṣādena //
Divyāv, 19, 536.1 so 'pi tāṃ vibhūtiṃ dṛṣṭvā paraṃ viṣādamāpannaḥ saṃlakṣayati śakyamanyat saṃpādayitum //
Harṣacarita
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Kirātārjunīya
Kir, 2, 15.2 nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ //
Kir, 6, 29.2 upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim //
Kir, 10, 59.1 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ /
Kir, 17, 34.2 viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ //
Liṅgapurāṇa
LiPur, 1, 10, 27.1 prītitāpaviṣādebhyo vinivṛttirviraktatā /
LiPur, 1, 32, 9.1 kāmaḥ krodhaś ca lobhaś ca viṣādo mada eva ca /
LiPur, 1, 72, 36.2 viṣādamagaman sarve paśutvaṃ prati śaṅkitāḥ //
LiPur, 1, 91, 36.2 tyaktvā khedaṃ viṣādaṃ ca upekṣed buddhimān naraḥ //
LiPur, 1, 103, 30.1 viṣādo viṣadaścaiva vidyutaḥ kāntakaḥ prabhuḥ /
LiPur, 2, 20, 27.2 ākṛṣṭāstāḍitā vāpi ye viṣādaṃ na yānti vai //
Matsyapurāṇa
MPur, 25, 13.2 saṃjīvanīṃ tato devā viṣādam agaman param //
MPur, 37, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MPur, 61, 24.1 tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ /
MPur, 101, 45.2 bhūtvā viṣāde kalpaṃ sthitvā rājā bhavediha /
MPur, 144, 70.2 hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ //
MPur, 145, 52.2 prītitāpaviṣādānāṃ vinivṛttir viraktatā //
Nāṭyaśāstra
NāṭŚ, 1, 105.2 alaṃ vo manyunā daityā viṣādaṃ tyajatānaghāḥ //
NāṭŚ, 6, 19.2 garvo viṣāda autsukyaṃ nidrāpasmāra eva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Ka., 3, 21.1 tato viṣādo devānāmabhavattaṃ nirīkṣya vai /
Su, Ka., 3, 21.2 viṣādajananatvācca viṣamityabhidhīyate //
Sāṃkhyakārikā
SāṃKār, 1, 12.1 prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.1 prītyātmakā aprītyātmakā viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ /
SKBh zu SāṃKār, 12.2, 1.6 viṣādātmakaṃ tamaḥ /
SKBh zu SāṃKār, 12.2, 1.7 viṣādo mohaḥ /
SKBh zu SāṃKār, 12.2, 1.20 yadā tamas tadā sattvarajasī viṣādasthityātmakeneti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
STKau zu SāṃKār, 12.2, 1.7 viṣādo moho viṣādātmakastamoguṇa iti /
STKau zu SāṃKār, 12.2, 1.7 viṣādo moho viṣādātmakastamoguṇa iti /
Tantrākhyāyikā
TAkhy, 1, 490.1 tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha //
Viṣṇupurāṇa
ViPur, 6, 5, 5.1 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ /
Śatakatraya
ŚTr, 3, 60.2 tadaṃśasyāpy aṃśe tadavayaleśe 'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
Abhidhānacintāmaṇi
AbhCint, 2, 224.1 jāḍyaṃ maurkhyaṃ viṣādo 'vasādaḥ sādo viṣaṇṇatā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 4.1 heyopādeyavirahād evaṃ harṣaviṣādayoḥ /
Aṣṭāvakragīta, 20, 9.2 kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 1.3 dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva //
BhāgPur, 3, 9, 25.2 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
Bhāratamañjarī
BhāMañj, 7, 687.2 ko 'yaṃ viṣādasamaye praharṣaste janārdana //
BhāMañj, 13, 127.1 viṣādaṃ mā vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ /
BhāMañj, 13, 175.2 kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ //
BhāMañj, 13, 834.2 rāgadveṣaviṣādānāṃ saṃgatigranthirajjavaḥ //
Garuḍapurāṇa
GarPur, 1, 61, 4.2 viṣādāvasthabhogasthe jvarāvasthaṃ vyavasthitam //
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 167, 22.2 viruddharūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ //
Gītagovinda
GītGov, 7, 20.1 atha āgatām mādhavam antareṇa sakhīm iyam vīkṣya viṣādamūkām /
GītGov, 8, 3.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 5.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 7.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 9.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 11.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 13.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 15.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 17.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 9, 1.1 tām atha manmathakhinnām ratirasabhinnām viṣādasampannām /
Hitopadeśa
Hitop, 1, 33.1 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Hitop, 1, 170.2 dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi /
Hitop, 1, 193.7 atha te mṛgavāyasamūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma /
Hitop, 2, 156.6 etacchrutvā saṃjīvakaḥ paraṃ viṣādam agamat /
Hitop, 2, 156.7 damanakaḥ punar āhālaṃ viṣādena /
Hitop, 3, 120.2 mudaṃ viṣādaḥ śaradaṃ himāgamas tamo vivasvān sukṛtaṃ kṛtaghnatā /
Hitop, 4, 103.8 tatas tam upakārakaṃ nakulaṃ nirīkṣya bhāvitacetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat /
Kathāsaritsāgara
KSS, 1, 4, 98.2 rāṣṭre kolāhalaṃ jātaṃ viṣādena sahaiva naḥ //
KSS, 1, 5, 88.2 yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat //
KSS, 1, 5, 92.1 rājannalaṃ viṣādena jīvanvararuciḥ sthitaḥ /
KSS, 1, 6, 162.1 tacchrutvā mama rājñaśca viṣādapramadau dvayoḥ /
KSS, 2, 1, 21.2 rājannalaṃ viṣādena vāñcheyaṃ tava setsyati //
KSS, 2, 4, 28.2 tataḥ prāpsyasi kalyāṇaṃ mā viṣādaṃ kṛthā iti //
KSS, 3, 4, 222.2 bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat //
KSS, 3, 4, 240.2 viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ //
KSS, 4, 2, 214.2 svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe //
KSS, 5, 2, 62.1 brahmanmā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 8.2, 2.0 vyādhinimittaṃ prasṛtimātram viṣādaḥ śilājatubhallātakatuvarakādyam iti prakledāsaṃbhavāt //
NiSaṃ zu Su, Sū., 1, 25.3, 3.0 krodhabhayaviṣāderṣyāsūyāmātsaryāṇi tat krodhabhayaviṣāderṣyāsūyāmātsaryāṇi dveṣabhedena //
Skandapurāṇa
SkPur, 9, 33.1 madanapuravidārī netradantāvapātī vigatabhayaviṣādaḥ sarvabhūtapracetāḥ /
Śukasaptati
Śusa, 5, 2.10 purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /
Śusa, 5, 2.13 uttaramapyāha śukaḥ sa brāhmaṇo viṣādāpannaḥ putryā bālapaṇḍitayā babhāṣe tāta kathamudvignacitta iva lakṣyase /
Śusa, 5, 2.14 kathaya viṣādasya kāraṇam /
Śusa, 5, 2.17 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Śusa, 23, 30.4 pitroktaṃ vatsa mā viṣādaṃ vidhehi /
Haribhaktivilāsa
HBhVil, 3, 130.3 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
Haṃsadūta
Haṃsadūta, 1, 44.1 viṣādaṃ mākārṣīrdrutam avitathavyāhṛtirasau samāgantā rādhe dhṛtanavaśikhaṇḍastava sakhā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 58.1 re mūḍha kiṃ viṣādena prāpya karmakadarthanām /
SkPur (Rkh), Revākhaṇḍa, 26, 39.2 etatsarvaṃ kariṣyāmi mā viṣādaṃ gamiṣyatha /
SkPur (Rkh), Revākhaṇḍa, 38, 51.2 ārtānprāha surānsarvānmā viṣādaṃ gamiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 97, 61.2 mā viṣādaṃ kuruṣvātra dṛṣṭaṃ jñānasya me balam //
SkPur (Rkh), Revākhaṇḍa, 97, 68.2 mā viṣādaṃ kuruṣvāntaḥ satyam etanmayoritam /
SkPur (Rkh), Revākhaṇḍa, 118, 9.2 vacanaṃ tadvidhairuktaṃ viṣādamagamatparam //
SkPur (Rkh), Revākhaṇḍa, 153, 22.1 viṣādaṃ paramaṃ gatvā narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 6.1 avasthāṃ tasya te dṛṣṭvā viṣādam agamanparam /
SkPur (Rkh), Revākhaṇḍa, 171, 16.2 mā viṣādaṃ kurudhvaṃ bhoḥ kṛtaṃ pāpaṃ tu bhujyate //
SkPur (Rkh), Revākhaṇḍa, 171, 54.1 paraṃ viṣādamāpannā kṣaṇaṃ dhyātvābravīd vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 30.2 bhṛguśca parameṣṭhī sa viṣādam agamat param /
SkPur (Rkh), Revākhaṇḍa, 209, 42.2 tato viṣādamagamaddṛṣṭvā tān narmadājale //
SkPur (Rkh), Revākhaṇḍa, 221, 17.3 śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga //
Sātvatatantra
SātT, 7, 34.1 bhojanaṃ bhagavadvāre abhuktvā ca viṣādatā /