Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 25.1 hatatviṣo 'nyāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva /
Carakasaṃhitā
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Mahābhārata
MBh, 3, 240, 10.1 tad alaṃ te viṣādena bhayaṃ tava na vidyate /
Rāmāyaṇa
Rām, Ay, 41, 31.2 mārganāśād viṣādena mahatā samabhiplutaḥ //
Rām, Ki, 11, 44.2 vicarāmi sahāmātyo viṣādena vivarjitaḥ //
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Utt, 24, 26.1 alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 416.1 viṣādena tatas teṣām asavo niryiyāsavaḥ /
BKŚS, 19, 156.1 kim astāne viṣādena potam āruhya māmakam /
BKŚS, 27, 5.1 ity uktaḥ sa viṣādena tyājitaś campakābhatām /
Divyāvadāna
Divyāv, 13, 45.1 alaṃ viṣādena tūṣṇīṃ tiṣṭheti //
Divyāv, 13, 243.1 alaṃ viṣādena //
Divyāv, 19, 519.1 te kathayanti deva alaṃ viṣādena //
Kirātārjunīya
Kir, 2, 15.2 nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ //
Hitopadeśa
Hitop, 2, 156.7 damanakaḥ punar āhālaṃ viṣādena /
Kathāsaritsāgara
KSS, 1, 4, 98.2 rāṣṭre kolāhalaṃ jātaṃ viṣādena sahaiva naḥ //
KSS, 1, 5, 92.1 rājannalaṃ viṣādena jīvanvararuciḥ sthitaḥ /
KSS, 2, 1, 21.2 rājannalaṃ viṣādena vāñcheyaṃ tava setsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 58.1 re mūḍha kiṃ viṣādena prāpya karmakadarthanām /