Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasaprakāśasudhākara
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 32.1 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
Gobhilagṛhyasūtra
GobhGS, 2, 4, 2.0 adhvani catuṣpathān pratimantrayeta nadīś ca viṣamāṇi ca mahāvṛkṣān śmaśānaṃ ca mā vidan paripanthina iti //
Kauśikasūtra
KauśS, 14, 5, 23.1 viṣame na pravṛttiḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 3, 14.0 viṣama ivālabheta //
Taittirīyasaṃhitā
TS, 2, 1, 3, 1.7 viṣama ālabheta /
Āpastambadharmasūtra
ĀpDhS, 1, 7, 20.0 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
ĀpDhS, 1, 14, 15.0 viṣamagatāyāgurave nābhivādyam //
ĀpDhS, 1, 32, 25.0 gārdabhaṃ yānam ārohaṇe viṣamārohaṇāvarohaṇāni ca varjayet //
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 8.1 viṣama ālabheteti viṣamaṃ devayajanaṃ syāt paśuṃ vā viṣama ālabheta //
ĀpŚS, 19, 16, 8.1 viṣama ālabheteti viṣamaṃ devayajanaṃ syāt paśuṃ vā viṣama ālabheta //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 11.5 duroṇasad iti viṣamasad ity etat /
Ṛgvedakhilāni
ṚVKh, 4, 2, 10.1 durgeṣu viṣameṣu tvaṃ saṃgrāmeṣu vaneṣu ca /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Mahābhārata
MBh, 1, 66, 4.4 viśvāmitrastatastāṃ tu viṣamasthām aninditām //
MBh, 1, 68, 44.1 saṃsarantam api pretaṃ viṣameṣvekapātinam /
MBh, 1, 130, 15.2 naite viṣamam iccheyur dharmayuktā manasvinaḥ //
MBh, 1, 133, 7.1 viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ /
MBh, 3, 57, 12.2 tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi //
MBh, 3, 59, 1.3 na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃcana //
MBh, 3, 62, 10.2 vṛkṣeṣvāsajya saṃbhagnāḥ patitā viṣameṣu ca /
MBh, 3, 68, 9.1 viṣamasthena mūḍhena paribhraṣṭasukhena ca /
MBh, 3, 143, 12.1 te yathānantarān vṛkṣān valmīkān viṣamāṇi ca /
MBh, 3, 188, 60.1 āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca /
MBh, 3, 206, 22.1 yaṃ viṣādo 'bhibhavati viṣame samupasthite /
MBh, 3, 232, 1.3 kauravān viṣamaprāptān kathaṃ brūyās tvam īdṛśam //
MBh, 3, 299, 5.2 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 4, 1, 2.22 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 4, 25, 16.2 athavā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 5, 26, 8.1 svayaṃ rājā viṣamasthaḥ pareṣu sāmasthyam anvicchati tanna sādhu /
MBh, 6, BhaGī 2, 2.2 kutastvā kaśmalamidaṃ viṣame samupasthitam /
MBh, 7, 107, 15.2 viṣamasthān samastho hi saṃrambhād gatacetasaḥ //
MBh, 7, 126, 16.1 yacca tān pāṇḍavān dyūte viṣameṇa vijitya ha /
MBh, 8, 29, 27.2 tenāpi me naiva mucyeta yuddhe na cet pated viṣame me 'dya cakram //
MBh, 8, 59, 41.1 tāñ śoṇitapariklinnān viṣamasthāñ śarāturān /
MBh, 9, 31, 7.1 śrutvā sa kaṭukā vāco viṣamastho janādhipaḥ /
MBh, 9, 32, 9.2 nyastaścātmā suviṣame kṛcchram āpāditā vayam //
MBh, 9, 57, 8.2 viṣamasthastato rājā bhaviṣyati yudhiṣṭhiraḥ //
MBh, 12, 91, 28.2 parvatād viṣamād durgāddhastino 'śvāt sarīsṛpāt //
MBh, 12, 94, 3.2 tad eva viṣamasthasya svajano 'pi na mṛṣyate //
MBh, 12, 98, 19.2 āsthāyāsvargyam adhvānaṃ sahāyān viṣame tyajan //
MBh, 12, 136, 40.2 viṣamastho hyayaṃ jantuḥ kṛtyaṃ cāsya mahanmayā //
MBh, 12, 136, 44.3 kārya ityāhur ācāryā viṣame jīvitārthinā //
MBh, 12, 171, 11.1 udyamyodyamya me damyau viṣameṇeva gacchati /
MBh, 12, 288, 19.2 na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi //
MBh, 12, 314, 27.1 asajjamānaṃ vṛkṣeṣu śaileṣu viṣameṣu ca /
MBh, 12, 343, 6.2 viṣamasthaṃ janaṃ svaṃ ca cakṣurdhyānena rakṣati //
MBh, 13, 42, 27.1 yo lobham āsthāyāsmākaṃ viṣamaṃ kartum utsahet /
MBh, 13, 64, 18.3 kṛcchrāt sa viṣamāccaiva vipra mokṣam avāpnute //
MBh, 13, 65, 39.2 na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavatyuta //
MBh, 13, 65, 42.3 nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva //
MBh, 13, 136, 9.1 dhuri ye nāvasīdanti viṣame sadgavā iva /
MBh, 13, 146, 20.1 viṣamasthaḥ śarīreṣu sa mṛtyuḥ prāṇinām iha /
Manusmṛti
ManuS, 8, 232.1 naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
Rāmāyaṇa
Rām, Ay, 68, 21.2 ahaṃ tu magnau śocāmi svaputrau viṣame sthitau //
Rām, Ay, 82, 22.1 aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām /
Rām, Ār, 39, 12.2 viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā //
Rām, Ār, 43, 33.2 ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ //
Rām, Ki, 52, 11.2 niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt //
Rām, Su, 11, 35.2 śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca //
Saundarānanda
SaundĀ, 14, 39.2 nirṇetā dṛṣṭirahito viṣameṣu caranniva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 132.2 tayorapyakṣayād dṛṣṭaṃ viṣamāparihāriṇām //
AHS, Utt., 26, 56.2 gūḍhaprahārābhihate patite viṣamoccakaiḥ //
Kirātārjunīya
Kir, 9, 15.2 pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa //
Kātyāyanasmṛti
KātySmṛ, 1, 107.2 viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 79.2 rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā //
Liṅgapurāṇa
LiPur, 1, 91, 32.2 mukhasya śoṣaḥ suṣirā ca nābhiratyuṣṇamūtro viṣamastha eva //
Nāradasmṛti
NāSmṛ, 1, 1, 47.2 viṣamasthaś ca nāsedhyo na cainān āhvayen nṛpaḥ //
NāSmṛ, 2, 6, 15.1 naṣṭavinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
Suśrutasaṃhitā
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Utt., 39, 211.2 jvare tu viṣame kāryamūrdhvaṃ cādhaśca śodhanam //
Sūryasiddhānta
SūrSiddh, 2, 30.1 gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet /
SūrSiddh, 2, 34.2 yugmānte viṣamānte tu nakhaliptonitās tayoḥ //
Tantrākhyāyikā
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
Viṣṇusmṛti
ViSmṛ, 71, 29.1 na ca viṣamastho vṛṣādiyuddham //
Bhāratamañjarī
BhāMañj, 1, 712.1 kauleyakakulavyastagrāmāntaviṣamasthitaiḥ /
BhāMañj, 1, 904.2 taṃ mumoca na vīrāṇāṃ viṣamastheṣu vikramaḥ //
BhāMañj, 5, 77.1 preyasyā viṣamastho 'sau dṛṣṭo niḥśvasya duḥkhitaḥ /
BhāMañj, 6, 6.1 viṣamastho na hantavyo na ca senāvinirgataḥ /
BhāMañj, 7, 474.1 viṣame vartamānasya rādheyasya suyodhanaḥ /
BhāMañj, 7, 487.1 viṣamasthaṃ raṇe karṇo na jaghāna vṛkodaram /
BhāMañj, 7, 588.1 tumule 'sminnirāloke viṣame samupasthite /
BhāMañj, 8, 204.1 tatastaccakramuddhartumudyato viṣamasthitaḥ /
BhāMañj, 13, 367.1 viṣamasthair asaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ /
BhāMañj, 13, 494.1 sameṣu tarukuñjeṣu śvabhreṣu viṣameṣu ca /
BhāMañj, 13, 530.1 bahūnāṃ gocaraṃ yāto vairiṇāṃ viṣame sthitaḥ /
BhāMañj, 13, 535.2 saṃśaye viṣamasthānāṃ saṃdhistrāṇaṃ hi śatruṇā //
Garuḍapurāṇa
GarPur, 1, 63, 7.2 viṣame strīcañcalo vai nṛpaḥ syādvṛṣaṇe same //
Rasaprakāśasudhākara
RPSudh, 8, 9.2 nāśayeddhi viṣamodbhavān jvarānandhakāramiva bhāskarodayaḥ //
Āryāsaptaśatī
Āsapt, 2, 451.2 patito 'si pathika viṣame ghaṭṭakuṭīyaṃ kusumaketoḥ //
Śukasaptati
Śusa, 5, 1.4 sabhāyāṃ nṛpateryadvadviṣame bālapaṇḍitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 66.1 viṣame vartate 'dyāpi śakuntamṛgajātiṣu /