Occurrences

Baudhāyanagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇusmṛti
Bhāratamañjarī
Rasaprakāśasudhākara

Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 32.1 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 20.0 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
ĀpDhS, 1, 14, 15.0 viṣamagatāyāgurave nābhivādyam //
ĀpDhS, 1, 32, 25.0 gārdabhaṃ yānam ārohaṇe viṣamārohaṇāvarohaṇāni ca varjayet //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 11.5 duroṇasad iti viṣamasad ity etat /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Mahābhārata
MBh, 1, 66, 4.4 viśvāmitrastatastāṃ tu viṣamasthām aninditām //
MBh, 3, 57, 12.2 tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi //
MBh, 3, 59, 1.3 na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃcana //
MBh, 3, 68, 9.1 viṣamasthena mūḍhena paribhraṣṭasukhena ca /
MBh, 3, 232, 1.3 kauravān viṣamaprāptān kathaṃ brūyās tvam īdṛśam //
MBh, 5, 26, 8.1 svayaṃ rājā viṣamasthaḥ pareṣu sāmasthyam anvicchati tanna sādhu /
MBh, 7, 107, 15.2 viṣamasthān samastho hi saṃrambhād gatacetasaḥ //
MBh, 8, 59, 41.1 tāñ śoṇitapariklinnān viṣamasthāñ śarāturān /
MBh, 9, 31, 7.1 śrutvā sa kaṭukā vāco viṣamastho janādhipaḥ /
MBh, 9, 57, 8.2 viṣamasthastato rājā bhaviṣyati yudhiṣṭhiraḥ //
MBh, 12, 94, 3.2 tad eva viṣamasthasya svajano 'pi na mṛṣyate //
MBh, 12, 136, 40.2 viṣamastho hyayaṃ jantuḥ kṛtyaṃ cāsya mahanmayā //
MBh, 12, 343, 6.2 viṣamasthaṃ janaṃ svaṃ ca cakṣurdhyānena rakṣati //
MBh, 13, 65, 42.3 nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva //
MBh, 13, 146, 20.1 viṣamasthaḥ śarīreṣu sa mṛtyuḥ prāṇinām iha /
Rāmāyaṇa
Rām, Ay, 82, 22.1 aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 132.2 tayorapyakṣayād dṛṣṭaṃ viṣamāparihāriṇām //
AHS, Utt., 26, 56.2 gūḍhaprahārābhihate patite viṣamoccakaiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 107.2 viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ //
Liṅgapurāṇa
LiPur, 1, 91, 32.2 mukhasya śoṣaḥ suṣirā ca nābhiratyuṣṇamūtro viṣamastha eva //
Nāradasmṛti
NāSmṛ, 1, 1, 47.2 viṣamasthaś ca nāsedhyo na cainān āhvayen nṛpaḥ //
Suśrutasaṃhitā
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Sūryasiddhānta
SūrSiddh, 2, 34.2 yugmānte viṣamānte tu nakhaliptonitās tayoḥ //
Viṣṇusmṛti
ViSmṛ, 71, 29.1 na ca viṣamastho vṛṣādiyuddham //
Bhāratamañjarī
BhāMañj, 1, 712.1 kauleyakakulavyastagrāmāntaviṣamasthitaiḥ /
BhāMañj, 1, 904.2 taṃ mumoca na vīrāṇāṃ viṣamastheṣu vikramaḥ //
BhāMañj, 5, 77.1 preyasyā viṣamastho 'sau dṛṣṭo niḥśvasya duḥkhitaḥ /
BhāMañj, 6, 6.1 viṣamastho na hantavyo na ca senāvinirgataḥ /
BhāMañj, 7, 487.1 viṣamasthaṃ raṇe karṇo na jaghāna vṛkodaram /
BhāMañj, 8, 204.1 tatastaccakramuddhartumudyato viṣamasthitaḥ /
BhāMañj, 13, 367.1 viṣamasthair asaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ /
BhāMañj, 13, 535.2 saṃśaye viṣamasthānāṃ saṃdhistrāṇaṃ hi śatruṇā //
Rasaprakāśasudhākara
RPSudh, 8, 9.2 nāśayeddhi viṣamodbhavān jvarānandhakāramiva bhāskarodayaḥ //