Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Āryāsaptaśatī
Āyurvedadīpikā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 6.1 prajāpatis tu tān āha na samaṃ viṣamaṃ hi tat /
Gopathabrāhmaṇa
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 8.1 viṣama ālabheteti viṣamaṃ devayajanaṃ syāt paśuṃ vā viṣama ālabheta //
Carakasaṃhitā
Ca, Vim., 1, 25.8 nātivilambitam aśnīyāt ativilambitaṃ hi bhuñjāno na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṃ viṣamaṃ ca pacyate tasmānnātivilambitam aśnīyāt /
Ca, Śār., 1, 109.1 buddhyā viṣamavijñānaṃ viṣamaṃ ca pravartanam /
Mahābhārata
MBh, 1, 192, 7.90 prasrāvayantu salilaṃ kriyatāṃ viṣamaṃ samam /
MBh, 2, 53, 16.2 anyenānyasya viṣamaṃ devanaṃ pratibhāti me /
MBh, 3, 16, 17.1 prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam /
MBh, 3, 179, 5.2 samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi vā //
MBh, 6, 114, 72.2 samaṃ ca viṣamaṃ caiva na prājñāyata kiṃcana //
MBh, 8, 28, 6.1 samaṃ ca viṣamaṃ caiva rathinaś ca balābalam /
MBh, 8, 56, 40.1 viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ /
MBh, 9, 32, 7.2 viṣamaṃ śakuneścaiva tava caiva viśāṃ pate //
MBh, 12, 192, 100.2 dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me /
MBh, 12, 256, 10.1 prajāpatistān uvāca viṣamaṃ kṛtam ityuta /
MBh, 14, 45, 5.1 māsārdhamāsagaṇitaṃ viṣamaṃ lokasaṃcaram /
Manusmṛti
ManuS, 9, 118.2 ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate //
Rāmāyaṇa
Rām, Su, 11, 18.2 kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me //
Saundarānanda
SaundĀ, 2, 43.1 na tenādarśi viṣamaṃ kāryaṃ kvacana kiṃcana /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 27.2 hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ sthitam //
AHS, Śār., 4, 37.2 viṣamaṃ spandanaṃ yatra pīḍite ruk ca marma tat //
AHS, Utt., 10, 31.2 purāṇaṃ viṣamaṃ madhye vicchinnaṃ yacca śukrakam /
Kūrmapurāṇa
KūPur, 2, 23, 18.2 sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ //
Suśrutasaṃhitā
Su, Cik., 2, 21.1 viṣamaṃ vraṇamaṅge yattat kṣataṃ tvabhinirdiśet /
Su, Utt., 3, 24.1 vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam /
Śatakatraya
ŚTr, 1, 28.2 vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 64.2 anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
Bhāratamañjarī
BhāMañj, 13, 1632.2 ūce śāntanavo rājanbrahmasvaṃ viṣamaṃ viṣam //
Garuḍapurāṇa
GarPur, 1, 164, 14.2 kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam //
GarPur, 1, 167, 35.3 majjāvṛte tu viṣamaṃ jṛmbhaṇaṃ pariveṣṭanam //
Āryāsaptaśatī
Āsapt, 2, 92.2 ucitas tatpariṇāmo viṣamaṃ viṣam eva yajjātam //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.8, 1.0 viṣamaṃ ca pacyata iti cirakālabhojanenāgnisambandhasya vaiṣamyāditi bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 2.0 viṣamam iti anucitaṃ viṣamavijñānaṃ svarūpata eva prajñāparādhaḥ //
Rasakāmadhenu
RKDh, 1, 5, 98.2 viṣamaṃ vā samaṃ vātha samaṃ viṣamameva ca //
RKDh, 1, 5, 98.2 viṣamaṃ vā samaṃ vātha samaṃ viṣamameva ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 146.1 samaṃ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 10.2 na dṛṣṭametad viṣamaṃ kadāpi jānāsi tattvaṃ paramo mato naḥ //