Occurrences

Mahābhārata
Rāmāyaṇa
Meghadūta
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa

Mahābhārata
MBh, 3, 200, 6.1 viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam /
MBh, 3, 206, 13.1 karmadoṣeṇa viṣamāṃ gatim āpnoti dāruṇām /
MBh, 7, 159, 39.1 samāṃ ca viṣamāṃ cakruḥ khurāgrair vikṣatāṃ mahīm /
Rāmāyaṇa
Rām, Su, 2, 26.1 imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām /
Meghadūta
Megh, Uttarameghaḥ, 32.2 sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa //
Viṣṇupurāṇa
ViPur, 2, 13, 54.1 vilokya nṛpatiḥ so 'pi viṣamāṃ śibikāgatim /
ViPur, 2, 13, 55.1 punastathaiva śibikāṃ vilokya viṣamāṃ hasan /
Bhāratamañjarī
BhāMañj, 1, 776.2 jānātu madbhujāyantraniḥśeṣaviṣamāṃ vyathām //
BhāMañj, 5, 226.2 tatkaḥ saheta viṣamāṃ marmavicchedinīṃ giram //
BhāMañj, 10, 110.2 niśāyāṃ tāṃ rujā rājā viṣamāmagamaddaśām //
Hitopadeśa
Hitop, 4, 3.1 viṣamāṃ hi daśāṃ prāpya daivaṃ garhayate naraḥ /