Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 18, 1.0 ekaviṃśam etad ahar upayanti viṣuvantam madhye saṃvatsarasya //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 7.0 apa saṃvatsareṇa pāpmānaṃ hate 'pa viṣuvatā ya evaṃ veda //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 9.0 abhiplavasya dvitīye 'hani bhargo yaśa iti prāg viṣuvato vyatyāsaṃ syātāmiti gautamaḥ //
DrāhŚS, 7, 4, 15.0 viṣuvata ūrdhvaṃ vīṅkameva syāditi dhānaṃjayyaḥ //
DrāhŚS, 7, 4, 19.0 eta evāvṛttā ūrdhvaṃ viṣuvato 'bhiplavāḥ //
DrāhŚS, 7, 4, 25.0 viṣuvatsamīpe ca triṣu //
DrāhŚS, 8, 2, 27.0 viṣuvato divaike prātaranuvākam upākurvanti //
DrāhŚS, 8, 4, 2.0 tatra yadādito 'ntatas tad ūrdhvaṃ viṣuvataḥ //
DrāhŚS, 9, 2, 12.0 viṣuvadvratayośca //
DrāhŚS, 9, 2, 18.0 sarvatrendrakratuṃ brāhmaṇācchaṃsinordhvaṃ viṣuvataḥ prāg atirātrāt //
Gopathabrāhmaṇa
GB, 1, 4, 9, 7.0 sūryād viṣuvantam //
GB, 1, 4, 10, 19.0 atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 13, 2.0 caturviṃśe mahāvrataṃ viṣuvati mahāvrataṃ mahāvrata eva mahāvratam //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 14, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 14, 6.0 svarasāmabhyo viṣuvān //
GB, 1, 4, 14, 7.0 viṣuvataḥ svarasāmānaḥ //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 15, 6.0 svarasāmabhyo viṣuvān //
GB, 1, 4, 15, 7.0 viṣuvataḥ svarasāmānaḥ //
GB, 1, 4, 15, 12.0 atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 17, 3.0 abhiplavaṃ purastād viṣuvataḥ pūrvam upayanti //
GB, 1, 4, 17, 7.0 pṛṣṭhyaṃ paścād viṣuvataḥ pūrvam upayanty abhiplavam upariṣṭāt //
GB, 1, 4, 18, 2.0 tasya yān purastād viṣuvataḥ ṣaṇmāsān upayanti sa dakṣiṇaḥ pakṣaḥ //
GB, 1, 4, 18, 4.0 ātmā vai saṃvatsarasya viṣuvān aṅgāni pakṣau //
GB, 1, 4, 19, 4.0 ātmā vai saṃvatsarasya viṣuvān aṅgāni māsāḥ //
GB, 1, 4, 22, 7.0 svarasāmāno viṣuvate //
GB, 1, 4, 22, 8.0 viṣuvānt svarasāmabhyaḥ //
GB, 1, 4, 23, 11.0 svarasāmabhyo viṣuvān //
GB, 1, 4, 23, 12.0 viṣuvataḥ svarasāmānaḥ //
GB, 1, 5, 2, 13.0 dvīpaḥ pratiṣṭhā viṣuvān yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 3, 30.0 ātmā viṣuvān //
GB, 1, 5, 4, 41.0 nāsike viṣuvān maṇḍalam eva prathamo 'rvāksvarasāmā //
GB, 1, 5, 6, 2.0 ekam eva purastād viṣuvato 'tirātram upayanty ekam upariṣṭāt //
GB, 1, 5, 6, 3.0 tripañcāśatam eva purastād viṣuvato 'gniṣṭomān upayanti tripañcāśatam upariṣṭāt //
GB, 1, 5, 6, 4.0 viṃśatiśatam eva purastād viṣuvata ukthyān upayanti viṃśatiśatam upariṣṭāt //
GB, 1, 5, 6, 5.0 ṣaḍ eva purastād viṣuvataḥ ṣoḍaśina upayanti ṣaḍ upariṣṭāt //
GB, 1, 5, 6, 6.0 triṃśad eva purastād viṣuvataḥ ṣaḍahān upayanti triṃśad upariṣṭāt //
Jaiminīyabrāhmaṇa
JB, 2, 41, 13.0 prāṇa evāviṣuvato vyāno viṣuvān apāno yad ūrdhvaṃ viṣuvataḥ //
JB, 2, 41, 13.0 prāṇa evāviṣuvato vyāno viṣuvān apāno yad ūrdhvaṃ viṣuvataḥ //
JB, 2, 41, 15.0 tasmād vayaṃ parastād viṣuvato 'rvācaḥ ṣaḍahān upaimaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 5, 18.0 paśavo vā ukthāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti //
PB, 4, 5, 19.0 tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
PB, 4, 6, 1.0 viṣuvān eṣa bhavati //
PB, 4, 6, 2.0 devaloko vā eṣa yad viṣuvān devalokam eva tad abhyārohanti //
PB, 4, 6, 20.0 vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 5, 9, 9.0 tasya sā niryā yat saṃmeghe viṣuvān sampadyate //
PB, 13, 4, 16.0 svādor itthā viṣuvata iti viṣuvān vai pañcamam ahas tāsu rāyovājīyam //
PB, 13, 4, 16.0 svādor itthā viṣuvata iti viṣuvān vai pañcamam ahas tāsu rāyovājīyam //
PB, 13, 5, 10.0 vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti //
Vaitānasūtra
VaitS, 6, 1, 10.1 atirikta ātmā viṣuvān //
VaitS, 6, 1, 19.1 abhijiti viṣuvati viśvajiti mahāvrate ca /
VaitS, 6, 3, 1.1 navarātre 'bhijid viṣuvān viśvajic caturviṃśavad ukthavarjam /
VaitS, 6, 3, 5.1 viṣuvati sauryapṛṣṭhe ud u tyaṃ jātavedasam iti ṣaṭ stotriyaḥ //
VaitS, 6, 5, 19.1 viṣuvaty ekaviṃśaḥ //
VaitS, 8, 2, 13.1 viṣuvatīndra kratuṃ na ā bhareti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 18.1 śvo bhūte viṣuvān divākīrtyo 'gniṣṭomaḥ //
VārŚS, 3, 2, 3, 28.1 viṣuvatam upetyāvṛttāṃś ca svarasāmna upayanti //
VārŚS, 3, 2, 3, 34.1 atha śukrāgre dve viṣuvān //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
Amarakośa
AKośa, 1, 139.2 samarātridive kāle viṣuvadviṣuvaṃ ca tat //
Liṅgapurāṇa
LiPur, 1, 57, 26.2 samānakālāstamayau viṣuvatsu samodayau //
Matsyapurāṇa
MPur, 124, 48.2 maṇḍalaṃ viṣuvaccāpi yojanaistannibodhata //
MPur, 125, 9.1 viṣuvadgrahavarṇaśca sarvametaddhruveritam /
Sūryasiddhānta
SūrSiddh, 2, 61.1 krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā /
Viṣṇupurāṇa
ViPur, 2, 8, 74.3 meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ //
Viṣṇusmṛti
ViSmṛ, 77, 2.1 viṣuvaddvayam //
Yājñavalkyasmṛti
YāSmṛ, 1, 217.2 dravyaṃ brāhmaṇasaṃpattir viṣuvat sūryasaṃkramaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 60.2 tulyanaktaṃdine kāle viṣuvadviṣuvaṃ ca tat //
Garuḍapurāṇa
GarPur, 1, 99, 2.1 dravyaṃ brāhmaṇasampattirviṣuvatsūryasaṃkramaḥ /
Hitopadeśa
Hitop, 4, 22.4 tena mahāviṣuvatsaṅkrāntyāṃ saktupūrṇaśarāva ekaḥ prāptaḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 85.2 tadā viṣuvatī syātāṃ viṣuve api te smṛte //
Tantrasāra
TantraS, 6, 14.0 tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat //
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
TantraS, 6, 66.0 tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni //
TantraS, 6, 68.0 evaṃ viṣuvaddivase tadrātrau ca dvādaśa dvādaśa saṃkrāntayaḥ //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
Tantrāloka
TĀ, 6, 115.2 meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam //
TĀ, 6, 116.1 praveśe tu tulāsthe 'rke tadeva viṣuvadbhavet /
TĀ, 6, 200.2 viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ //
TĀ, 6, 202.1 madhyāhne dakṣaviṣuvannavaprāṇaśatīṃ vahet /
TĀ, 6, 203.1 navāsu śatamekaikaṃ tato viṣuvaduttaram /
TĀ, 6, 203.2 pañcake pañcake 'tīte saṃkrānterviṣuvadbahiḥ //
TĀ, 6, 204.2 evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt //
TĀ, 6, 207.1 tadarhati ca yaḥ kālo viṣuvattadihoditaḥ /
TĀ, 6, 207.2 viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 21.2 madhyaṃdinaṃ ca viṣuvattulā caivārdharātrakam //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 13.1 tvāṣṭrameva ca nakṣatraṃ saṃkrāntir viṣuvantathā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 2, 26.0 viṣuvato vā //
ŚāṅkhŚS, 15, 2, 27.0 roho vai viṣuvān //
ŚāṅkhŚS, 15, 3, 10.0 taṃ pratnatheti trayodaśānām uttamāṃ pariśiṣyāhūya dūrohaṇaṃ yathā viṣuvati //
ŚāṅkhŚS, 16, 26, 5.0 prākṛto 'gniṣṭomaś caturviṃśam abhijid viṣuvān viśvajin mahāvrataṃ vaiśvānaraś ca //