Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 9.0 abhiplavasya dvitīye 'hani bhargo yaśa iti prāg viṣuvato vyatyāsaṃ syātāmiti gautamaḥ //
DrāhŚS, 7, 4, 15.0 viṣuvata ūrdhvaṃ vīṅkameva syāditi dhānaṃjayyaḥ //
DrāhŚS, 7, 4, 19.0 eta evāvṛttā ūrdhvaṃ viṣuvato 'bhiplavāḥ //
DrāhŚS, 8, 2, 27.0 viṣuvato divaike prātaranuvākam upākurvanti //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 20.0 vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate //
PB, 13, 4, 16.0 svādor itthā viṣuvata iti viṣuvān vai pañcamam ahas tāsu rāyovājīyam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 2, 26.0 viṣuvato vā //