Occurrences

Aṣṭādhyāyī
Suśrutasaṃhitā
Rājanighaṇṭu

Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 150.0 viṣkiraḥ śakunir vā //
Suśrutasaṃhitā
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 137.2 niyoddhā kṛkavākuśca viṣkiro nakharāyudhaḥ //
RājNigh, Siṃhādivarga, 187.1 prasahanavilambitadrutaśayapratudāśca viṣkiraḥ /