Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 13, 4, 10.0 tasyeme nava kośā viṣṭambhā navadhā hitāḥ //
Gopathabrāhmaṇa
GB, 2, 2, 13, 19.0 viṣṭambho 'sīti //
Jaiminīyabrāhmaṇa
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
JB, 1, 127, 2.0 ā divo viṣṭambham ucchiśriyatuḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 2, 13.0 viṣṭambho vayaḥ //
MS, 2, 8, 8, 6.0 viṣṭambhena vṛṣṭyai vṛṣṭiṃ jinva //
MS, 3, 16, 4, 17.1 viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /
Pañcaviṃśabrāhmaṇa
PB, 1, 9, 6.0 viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 12, 10, 7.0 prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ //
PB, 12, 10, 10.0 vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya //
Taittirīyasaṃhitā
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
Vaitānasūtra
VaitS, 3, 11, 14.1 āmantritaḥ prasauti viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 9.3 viṣṭambho vayo 'dhipatiś chandaḥ /
VSM, 15, 6.6 viṣṭambhena vṛṣṭyā vṛṣṭiṃ jinva /
Vārāhagṛhyasūtra
VārGS, 9, 14.0 viṣṭambho 'sīti dhārayedvaiṇavīṃ yaṣṭim //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.27 viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 4.2 taṃ tvā sapatnakṣayaṇaṃ vedātha viṣṭambhajambhanam //
Ṛgveda
ṚV, 9, 2, 5.1 samudro apsu māmṛje viṣṭambho dharuṇo divaḥ /
ṚV, 9, 86, 35.2 indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ //
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 89, 6.1 viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya /
ṚV, 9, 108, 16.2 juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 35.1 tadvan mastu saraṃ srotaḥśodhi viṣṭambhajil laghu /
AHS, Sū., 6, 37.2 pṛthukā guravo balyāḥ kaphaviṣṭambhakāriṇaḥ //
AHS, Sū., 6, 147.1 vibandhānāhaviṣṭambhaśūlagauravanāśanam /
AHS, Sū., 8, 31.1 ajīrṇaliṅgaṃ sāmānyaṃ viṣṭambho gauravaṃ bhramaḥ /
AHS, Sū., 10, 21.2 karoti śīlitaḥ so 'ti viṣṭambhādhmānahṛdrujaḥ //
AHS, Nidānasthāna, 6, 17.1 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ /
AHS, Nidānasthāna, 7, 16.1 viṣṭambhaḥ sakthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ /
AHS, Nidānasthāna, 7, 31.2 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ //
AHS, Nidānasthāna, 8, 14.2 śakṛd durgandham āṭopaviṣṭambhārtiprasekinaḥ //
AHS, Nidānasthāna, 8, 21.2 mūrchā śirorug viṣṭambhaḥ śvayathuḥ karapādayoḥ //
AHS, Nidānasthāna, 14, 56.1 viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ /
AHS, Nidānasthāna, 15, 10.2 arūṃṣyannasya viṣṭambham aruciṃ kṛśatāṃ bhramam //
AHS, Cikitsitasthāna, 1, 97.1 śūlodāvartaviṣṭambhajananā jvaravardhanāḥ /
AHS, Cikitsitasthāna, 16, 47.2 bhavet sāṭopaviṣṭambho guruṇā hṛdayena ca //
AHS, Utt., 16, 65.2 vidāhi viṣṭambhakaraṃ yaccehāhārabheṣajam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 30.2 vibandhānāhaviṣṭambhaśūlagauravanāśanam //
Kirātārjunīya
Kir, 13, 16.1 pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm /
Liṅgapurāṇa
LiPur, 1, 103, 17.1 viṣṭambho 'ṣṭābhir eveha gaṇapaḥ sarvasattamaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 155.2 tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam //
Su, Sū., 46, 175.2 vidāhi viṣṭambhakaraṃ doṣakṛt pūtimārutam //
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 36, 32.1 viṣṭambhādhmānaśūlaiśca tamayogaṃ pracakṣate /
Su, Cik., 39, 35.2 tato 'ṅgamardaviṣṭambhaśūlādhmānapravepakāḥ //
Su, Utt., 54, 10.1 śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 108.1 vidāhi viṣṭambhakaraṃ doṣahṛt pūtimārutam /
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
Garuḍapurāṇa
GarPur, 1, 155, 12.2 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ //
GarPur, 1, 156, 16.2 viṣṭambhaḥ sāsthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ //
GarPur, 1, 156, 32.1 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ /
GarPur, 1, 156, 44.2 te 'tyarthaṃ duṣṭamuṣṇaṃ ca gāḍhaviṣṭambhapīḍitāḥ //
GarPur, 1, 157, 13.3 śakṛddurgandhamāṭopaviṣṭambhārtiprasekinaḥ //
GarPur, 1, 157, 20.1 mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ /
GarPur, 1, 161, 45.1 pakṣācca jātasalilaṃ viṣṭambhopadravānvitam /
GarPur, 1, 162, 28.2 viṣṭambhālasyakacchardihikkāpāṇḍuvisarpakam //
GarPur, 1, 165, 14.1 viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ /
GarPur, 1, 166, 11.1 antrasyāntaṃ ca viṣṭambhamaruciṃ kṛśatāṃ bhramam /
GarPur, 1, 168, 39.2 āmāmlarasaviṣṭambhalakṣaṇaṃ taccaturvidham //
GarPur, 1, 168, 43.1 śūlagulmau ca viṇmūtrasthānaviṣṭambhasūcakau /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 44.2 vidāhi viṣṭambhakaraṃ madhuraṃ vahnimāndyakṛt //
MPālNigh, 2, 55.2 viḍaṃ laghūṣṇaṃ viṣṭambhaśūlahṛdgauravārucīḥ /
Rasamañjarī
RMañj, 6, 22.2 dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm //
Rasaratnasamuccaya
RRS, 13, 43.2 golakaṃ dhārayedvaktre kāsaviṣṭambhaśāntaye //
Rasaratnākara
RRĀ, R.kh., 7, 19.1 mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /
RRĀ, Ras.kh., 4, 42.1 snānamardanatīkṣṇoṣṇaṃ viṣṭambhe sati varjayet /
Rasendrasārasaṃgraha
RSS, 1, 207.1 mandāgniṃ balahāniṃ ca vraṇaṃ viṣṭambhagātraruk /
RSS, 1, 244.2 śūlāmlapittaviṣṭambhamehahṛd vahnidīpanaḥ //
Rājanighaṇṭu
RājNigh, Parp., 38.2 arśaḥśvayathuhantrī ca malaviṣṭambhahāriṇī //
RājNigh, Pipp., 169.2 grahaṇīmalaviṣṭambhahāriṇī hitakāriṇī //
RājNigh, Pipp., 254.2 gulmodarātiviṣṭambhaśūlapraśamanaṃ saram //
RājNigh, Mūl., 137.2 nidrālasyakarī rucyā viṣṭambhaśleṣmakāriṇī //
RājNigh, Prabh, 47.2 jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ //
RājNigh, Āmr, 27.2 vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam //
RājNigh, Āmr, 51.2 dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam //
RājNigh, Āmr, 159.2 śramavamanavibandhādhmānaviṣṭambhadoṣapraśamanam amṛtābhaṃ cāmalakyāḥ phalaṃ syāt //
RājNigh, Āmr, 164.2 pakvaṃ tu madhurāmlaṃ syād bhedi viṣṭambhavātajit //
RājNigh, Āmr, 238.2 viṣṭambhajaṭharādhmānaharaṇaṃ drāvakaṃ laghu //
RājNigh, Āmr, 239.2 malaviṣṭambhaśamanī pittahṛd dīpanī ca sā //
RājNigh, Āmr, 241.2 āmāpahaṃ rocanarucyapācanaṃ viṣṭambhatundāmayahāri dīpanam //
RājNigh, Āmr, 249.2 vidāhapittāsravikopanī ca viṣṭambhadā vātanibarhaṇī ca //
RājNigh, Pānīyādivarga, 152.2 yavadhānyakṛtaṃ madyaṃ guru viṣṭambhadāyakam //
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 53.2 srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu //
RājNigh, Śālyādivarga, 150.2 yad ardhapakvaṃ taddhānyaṃ viṣṭambhādhmānadoṣakṛt //
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
RājNigh, Rogādivarga, 12.1 viṣṭambhastu vibandhaḥ syādānāho malarodhanam /
Ānandakanda
ĀK, 2, 1, 93.1 prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt /
ĀK, 2, 1, 334.1 gulmodarārtiviṣṭambhaśūlapraśamanaṃ param /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 140.2 ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet //
ŚdhSaṃh, 2, 12, 142.2 triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu //
Bhāvaprakāśa
BhPr, 6, 2, 210.1 viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut /
BhPr, 6, 2, 249.2 vibandhānāhaviṣṭambhahṛdruggauravaśūlanut //
Kaiyadevanighaṇṭu
KaiNigh, 2, 106.1 vibandhānāhaviṣṭambhahṛdruggauravaśūlanut /
Yogaratnākara
YRā, Dh., 168.1 mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān /