Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 6, 4.1 abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ /
SkPur, 6, 5.1 sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā /
SkPur, 6, 9.1 viṣṇuruvāca /
SkPur, 6, 10.2 sasarja puruṣaṃ dīptaṃ viṣṇoḥ sadṛśamūrjitam //
SkPur, 6, 11.2 yuddheṣu cāpratidvaṃdvī sakhā viṣṇoranuttamaḥ /
SkPur, 6, 12.1 nārāsu janma yasmātte viṣṇudehodbhavāsu ca /
SkPur, 6, 13.2 taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ /
SkPur, 6, 14.2 sa kīrtyā parayā yukto viṣṇuloke mahīyate //
SkPur, 8, 29.1 bho bho sabrahmakā devāḥ saviṣṇvṛṣicāraṇāḥ /
SkPur, 13, 36.1 śiraḥ prakampayanviṣṇuḥ sakrodhas tamavaikṣata /
SkPur, 15, 11.1 yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe /
SkPur, 21, 16.1 brahmatvamatha viṣṇutvam indratvam atha vāyutām /
SkPur, 21, 37.1 viṣṇordehārdhadattāya tasyaiva varadāya ca /
SkPur, 21, 43.1 viṣṇave lokatantrāya prajānāṃ pataye namaḥ /
SkPur, 21, 50.2 na viṣṇutvena deveśa nāpīndratvena bhūtapa /
SkPur, 23, 4.1 baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā /
SkPur, 23, 34.3 brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā //
SkPur, 23, 44.2 viṣṇave ca dadāv ekamekamindrāya dhīmate /
SkPur, 23, 46.1 tato viṣṇustataḥ śakro ṛṣayaśca sahāmaraiḥ /
SkPur, 23, 49.1 viṣṇuruvāca /