Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 17.1 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ /
Rām, Bā, 14, 16.1 etasminn antare viṣṇur upayāto mahādyutiḥ /
Rām, Bā, 14, 17.2 tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā //
Rām, Bā, 14, 19.2 avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam //
Rām, Bā, 15, 1.1 tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ /
Rām, Bā, 15, 3.1 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam /
Rām, Bā, 15, 7.1 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān /
Rām, Bā, 16, 1.1 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ /
Rām, Bā, 16, 2.2 viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ //
Rām, Bā, 16, 3.2 nayajñān buddhisampannān viṣṇutulyaparākramān //
Rām, Bā, 17, 6.2 viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam //
Rām, Bā, 17, 8.2 sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ //
Rām, Bā, 17, 9.2 vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau //
Rām, Bā, 24, 18.1 viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā /
Rām, Bā, 28, 4.2 samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame //
Rām, Bā, 28, 5.1 balir vairocanir viṣṇo yajate yajñam uttamam /
Rām, Bā, 28, 7.2 vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam //
Rām, Bā, 28, 9.1 atha viṣṇur mahātejā adityāṃ samajāyata /
Rām, Bā, 69, 5.2 samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā //
Rām, Bā, 74, 13.1 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ /
Rām, Bā, 74, 14.2 śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā //
Rām, Bā, 74, 16.2 śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ //
Rām, Bā, 74, 19.1 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ /
Rām, Bā, 74, 19.2 adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā //
Rām, Bā, 74, 21.2 ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam //
Rām, Bā, 76, 18.2 atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ //
Rām, Ay, 6, 4.2 śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ //
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 62, 13.3 viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm //
Rām, Ay, 110, 19.2 śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam //
Rām, Ār, 11, 17.2 viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ //
Rām, Ār, 11, 32.2 ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām //
Rām, Ār, 30, 10.1 viṣṇucakranipātaiś ca śataśo devasaṃyuge /
Rām, Ār, 59, 22.1 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām /
Rām, Ki, 36, 17.1 te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ /
Rām, Ki, 39, 52.1 tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame /
Rām, Ki, 57, 13.1 jānāmi vāruṇāṃllokān viṣṇos traivikramān api /
Rām, Ki, 64, 15.1 mayā mahābalaiścaiva yajñe viṣṇuḥ sanātanaḥ /
Rām, Ki, 65, 35.2 vikramasva mahāvego viṣṇustrīn vikramān iva //
Rām, Ki, 66, 22.2 viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva //
Rām, Su, 8, 14.2 vajrollikhitapīnāṃsau viṣṇucakraparikṣitau //
Rām, Su, 19, 24.2 asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhir iva kramaiḥ //
Rām, Su, 32, 28.1 vikrameṇopapannaśca yathā viṣṇur mahāyaśāḥ /
Rām, Su, 35, 24.2 vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā //
Rām, Su, 48, 7.1 viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā /
Rām, Su, 48, 11.1 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ /
Rām, Yu, 24, 29.2 yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ //
Rām, Yu, 26, 31.1 viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam /
Rām, Yu, 33, 34.1 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave /
Rām, Yu, 44, 37.2 mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe //
Rām, Yu, 47, 104.2 viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat //
Rām, Yu, 47, 115.2 viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran //
Rām, Yu, 47, 119.2 vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ //
Rām, Yu, 57, 7.1 śambaro devarājena narako viṣṇunā yathā /
Rām, Yu, 57, 30.2 parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan //
Rām, Yu, 59, 7.1 te tasya rūpam ālokya yathā viṣṇostrivikrame /
Rām, Yu, 60, 7.1 adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ /
Rām, Yu, 60, 7.2 drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe //
Rām, Yu, 61, 48.2 samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam //
Rām, Yu, 61, 64.2 sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena //
Rām, Yu, 82, 24.1 rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ /
Rām, Yu, 87, 9.2 lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā //
Rām, Yu, 105, 14.2 ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaścaiva bṛhadbalaḥ //
Rām, Yu, 105, 25.2 sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ //
Rām, Utt, 3, 25.2 rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ /
Rām, Utt, 4, 6.2 aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā //
Rām, Utt, 6, 5.1 ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham /
Rām, Utt, 6, 10.2 gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ //
Rām, Utt, 6, 11.2 viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ //
Rām, Utt, 6, 20.1 ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā /
Rām, Utt, 6, 37.1 viṣṇor doṣaśca nāstyatra kāraṇaṃ rākṣaseśvara /
Rām, Utt, 6, 37.2 devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ //
Rām, Utt, 7, 2.1 śyāmāvadātastair viṣṇur nīlair naktaṃcarottamaiḥ /
Rām, Utt, 7, 8.2 cicheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ //
Rām, Utt, 7, 21.1 tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā /
Rām, Utt, 7, 29.2 cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ //
Rām, Utt, 8, 16.2 āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpyatāḍayat //
Rām, Utt, 8, 21.1 aśaknuvantaste viṣṇuṃ pratiyoddhuṃ bhayārditāḥ /
Rām, Utt, 11, 5.2 tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam //
Rām, Utt, 11, 16.1 nihatya tāṃstu samare viṣṇunā prabhaviṣṇunā /
Rām, Utt, 14, 19.1 tena yakṣeṇa mārīco viṣṇuneva samāhataḥ /
Rām, Utt, 17, 11.1 pitustu mama jāmātā viṣṇuḥ kila surottamaḥ /
Rām, Utt, 17, 21.1 kaśca tāvad asau yaṃ tvaṃ viṣṇur ityabhibhāṣase /
Rām, Utt, 20, 4.1 viṣṇunā daityaghātaiśca tārkṣyasyoragadharṣaṇaiḥ /
Rām, Utt, 26, 17.1 madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau /
Rām, Utt, 27, 6.2 viṣṇoḥ samīpam āgatya vākyam etad uvāca ha //
Rām, Utt, 27, 7.1 viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama /
Rām, Utt, 27, 17.1 anihatya ripuṃ viṣṇur na hi pratinivartate /
Rām, Utt, 35, 8.1 na kālasya na śakrasya na viṣṇor vittapasya ca /
Rām, Utt, 61, 28.1 evam etaṃ prajānīdhvaṃ viṣṇostejomayaṃ śaram /
Rām, Utt, 61, 28.2 eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ //
Rām, Utt, 75, 11.2 viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha //
Rām, Utt, 75, 15.1 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ /
Rām, Utt, 75, 17.1 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ /
Rām, Utt, 76, 3.2 viṣṇur devān uvācedaṃ sarvān indrapurogamān //
Rām, Utt, 76, 17.2 viṣṇuṃ tribhuvanaśreṣṭhaṃ muhur muhur apūjayan //
Rām, Utt, 76, 18.2 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
Rām, Utt, 76, 20.1 teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt /
Rām, Utt, 76, 22.2 jagāma viṣṇur deveśaḥ stūyamānastriviṣṭapam //
Rām, Utt, 77, 6.2 yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan //
Rām, Utt, 94, 9.2 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
Rām, Utt, 94, 15.2 sanāthā viṣṇunā devā bhavantu vigatajvarāḥ //
Rām, Utt, 96, 18.1 tato viṣṇoścaturbhāgam āgataṃ surasattamāḥ /
Rām, Utt, 100, 6.2 āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava //
Rām, Utt, 100, 11.1 tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ /
Rām, Utt, 100, 14.1 atha viṣṇur mahātejāḥ pitāmaham uvāca ha /
Rām, Utt, 100, 16.1 tacchrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ /