Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 41.1 pramathān sasṛje tatra tāvad viṣṇur upāgataḥ /
GokPurS, 1, 44.1 prakṛtyā pārṣadaiḥ sākam atra viṣṇo vasāmy aham /
GokPurS, 1, 44.2 ity ukte śambhunā viṣṇus tathāstv iti yayau divam //
GokPurS, 1, 48.1 svasya viṣṇor brahmaṇaś ca sattvāc chṛṅgatrayaṃ tathā /
GokPurS, 1, 50.2 tataḥ svayaṃbhuvā sārdhaṃ surā viṣṇum upāgaman //
GokPurS, 1, 51.1 uvāca viṣṇus tān devān sattvaṃ rudreṇa vai hṛtam /
GokPurS, 1, 54.1 brahmā viṣṇuś ca rudraś ca svīyaṃ śṛṅgaṃ samādade /
GokPurS, 1, 73.2 viṣṇuṃ samprārthayāmāsur upāyaś cintyatām iti //
GokPurS, 1, 74.1 tato viṣṇuḥ kāryam etad upadiśya gajānanam /
GokPurS, 1, 75.2 tāvac ca viṣṇur bhagavān alaukikyātmamāyayā //
GokPurS, 1, 86.1 tato viṣṇuḥ svakaṃ cakram upasaṃhṛtavān raveḥ /
GokPurS, 1, 87.1 śaśaṃsuśca stavair divyaiḥ śivaṃ viṣṇuṃ gajānanam /
GokPurS, 2, 41.1 yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā /
GokPurS, 3, 2.2 pūrvasyām indranīlādrir viṣṇoḥ sthānam anuttamam //
GokPurS, 3, 17.3 tattrilokaguruṃ viṣṇuṃ sarvadā vaha suvrata //
GokPurS, 3, 21.1 agastyam abhivādyātha yato viṣṇus tato gataḥ /
GokPurS, 5, 12.2 tataḥ prasannau viṣṇvīśau tasyāḥ pratyakṣatāṃ gatau //
GokPurS, 6, 27.1 viṣṇur uvāca /
GokPurS, 6, 29.2 pāpaṃ praśamam āyāti viṣṇuyāgaphalaṃ labhet //
GokPurS, 6, 40.1 tasya tuṣṭās tadā devā brahmaviṣṇumaheśvarāḥ /
GokPurS, 6, 41.1 ity uktaḥ prāha dharmo 'pi brahmaviṣṇumaheśvarān /
GokPurS, 6, 47.1 brahmaviṣṇvādibhiḥ sārdham idam ūce nṛpottama /
GokPurS, 7, 69.2 āvirbabhūva talliṅgād brahmaviṣṇumaheśvarāḥ //
GokPurS, 7, 72.1 iti tasya vacaḥ śrutvā brahmaviṣṇumaheśvarāḥ /
GokPurS, 8, 4.2 viṣṇum etyāha tad vṛttaṃ viṣṇur māyāṃ prasṛṣṭavān //
GokPurS, 8, 4.2 viṣṇum etyāha tad vṛttaṃ viṣṇur māyāṃ prasṛṣṭavān //
GokPurS, 8, 15.1 uvāca śaṅkaraṃ viṣṇus tava śatrur hato mayā /
GokPurS, 8, 15.2 ity ukto viṣṇunā sārdhaṃ vaitaraṇyāḥ samutthitaḥ //
GokPurS, 8, 29.1 sa jñānaṃ sulabhaṃ labdhvā viṣṇusāyujyam āpnuyāt /
GokPurS, 8, 42.1 viṣṇuvākyāt tato devī vindhyācalam agān nṛpa /
GokPurS, 8, 57.2 devaiḥ samaṃ prārthayitvā viṣṇur gokarṇaṃ āgamat //
GokPurS, 8, 60.2 ity uktvā bhagavān viṣṇur devaiḥ sārdhaṃ tirodadhe //
GokPurS, 9, 9.2 tac chrutvā bhagavān viṣṇuś cakraṃ saṃgṛhya pāṇinā //
GokPurS, 9, 11.2 tatas tu viṣṇunā sārdhaṃ devā gokarṇasaṃsthitam //
GokPurS, 9, 77.2 dharme ratiṃ viṣṇubhaktim amaratvaṃ ca labdhavān //
GokPurS, 10, 1.2 purā vivādo hy abhavad brahmaviṣṇvor nṛpottama /
GokPurS, 10, 4.2 viṣṇur varāharūpo 'dhaḥ mūlaṃ draṣṭum agān nṛpa //
GokPurS, 10, 6.1 śivasya sannidhiṃ prāpa viṣṇuḥ kūrmāvadhiṃ gataḥ /
GokPurS, 10, 8.1 ketaky api tathety āha viṣṇuṃ papraccha śaṅkaraḥ /
GokPurS, 10, 24.1 gaccha śīghraṃ kurukṣetraṃ viṣṇur mokṣyati tatra tu /
GokPurS, 10, 40.2 viṣṇuḥ svatanayāṃ śaktiṃ dadau tasmai narādhipa //
GokPurS, 10, 52.1 kṛṣṇaviṣṇo mahābāho māṃ jitvā samare 'dhunā /
GokPurS, 10, 56.2 tapaś cakruś ca niyatāḥ prasanno viṣṇur abravīt //