Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 4.5 viṣṇo havyaṃ rakṣa //
VSM, 1, 9.2 viṣṇus tvā kramatām /
VSM, 1, 31.2 viṣṇor veṣyo 'si /
VSM, 2, 2.2 viṣṇo stupo 'si /
VSM, 2, 6.5 dhruvā asadann ṛtasya yonau tā viṣṇo pāhi /
VSM, 2, 8.2 aṅghriṇā viṣṇo mā tvāvakramiṣam /
VSM, 2, 8.3 vasumatīm agne te chāyām upastheṣaṃ viṣṇo sthānam asi /
VSM, 2, 25.1 divi viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.2 antarikṣe viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.3 pṛthivyāṃ viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 4, 10.3 viṣṇoḥ śarmāsi śarma yajamānasya /
VSM, 4, 17.2 jūr asi dhṛtā manasā juṣṭā viṣṇave //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 15.1 idaṃ viṣṇur vicakrame tredhā ni dadhe padam /
VSM, 5, 16.2 vyaskabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ svāhā //
VSM, 5, 18.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
VSM, 5, 19.1 viṣṇave tvā /
VSM, 5, 19.2 divo vā viṣṇa uta vā pṛthivyā maho vā viṣṇa uror antarikṣāt /
VSM, 5, 19.2 divo vā viṣṇa uta vā pṛthivyā maho vā viṣṇa uror antarikṣāt /
VSM, 5, 19.4 viṣṇave tvā //
VSM, 5, 20.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
VSM, 5, 21.1 viṣṇo rarāṭam asi /
VSM, 5, 21.2 viṣṇoḥ śnaptre sthaḥ /
VSM, 5, 21.3 viṣṇoḥ syūr asi /
VSM, 5, 21.4 viṣṇor dhruvo 'si /
VSM, 5, 21.5 vaiṣṇavam asi viṣṇave tvā //
VSM, 5, 38.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 5, 41.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 6, 3.2 atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāri bhūri /
VSM, 6, 4.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
VSM, 6, 5.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayo divīva cakṣur ātatam //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 8, 1.3 viṣṇa urugāyaiṣa te somas taṃ rakṣasva mā tvā dabhan //
VSM, 8, 17.2 tvaṣṭā viṣṇuḥ prajayā saṃrarāṇā yajamānāya draviṇaṃ dadhāta svāhā //
VSM, 8, 55.4 viṣṇuḥ śipiviṣṭa ūrāv āsannaḥ /
VSM, 8, 55.5 viṣṇur narandhiṣaḥ prohyamāṇaḥ //
VSM, 8, 57.2 viṣṇur āprītapā āpyāyyamānaḥ /
VSM, 8, 57.4 viṣṇuḥ saṃbhriyamāṇaḥ /
VSM, 8, 59.5 yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau //
VSM, 9, 26.2 ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatiṃ svāhā //
VSM, 9, 27.2 vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinaṃ svāhā //
VSM, 9, 31.3 viṣṇus tryakṣareṇa trīṃllokān udajayat tān ujjeṣam /
VSM, 10, 19.3 viṣṇor vikramaṇam asi /
VSM, 10, 19.4 viṣṇor vikrāntam asi /
VSM, 10, 19.5 viṣṇoḥ krāntam asi //
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 11, 60.7 viṣṇustvā dhūpayatu //
VSM, 12, 5.1 viṣṇoḥ kramo 'si sapatnahā gāyatraṃ chanda āroha pṛthivīm anu vikramasva /
VSM, 12, 5.2 viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chanda ārohāntarikṣam anu vikramasva /
VSM, 12, 5.3 viṣṇoḥ kramo 'sy arātīyato hantā jāgataṃ chanda āroha divam anu vikramasva /
VSM, 12, 5.4 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhaṃ chanda āroha diśo 'nu vikramasva //
VSM, 13, 33.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
VSM, 14, 24.2 indrasya bhāgo 'si viṣṇor ādhipatyaṃ kṣatraṃ spṛtaṃ pañcadaśaḥ stomaḥ /