Occurrences

Sātvatatantra

Sātvatatantra
SātT, 1, 7.1 śrīviṣṇor avatārāṇāṃ virājaś ca mahāmate /
SātT, 1, 41.2 viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat //
SātT, 1, 42.2 ete viṣṇor guṇamayā avatārāḥ kriyākṛtāḥ //
SātT, 1, 46.1 viṣṇor aṃśena samabhūd dharmo yajño bṛhattrivṛt /
SātT, 1, 47.2 viṣṇvaṃśayuktā lokānāṃ pālakāḥ kathitā mayā //
SātT, 3, 1.2 kathitā bhagavān viṣṇor avatārā mahātmanaḥ /
SātT, 3, 31.2 jñānakarmaprabhāvādyair aṃśā viṣṇoḥ prakīrtitāḥ //
SātT, 3, 32.2 jñānāṃśayuktāḥ śrīviṣṇor avatārā mahātmanaḥ //
SātT, 4, 3.1 brūhi me bhagavan viṣṇor bhaktibhedaṃ sadāśiva /
SātT, 4, 3.2 yaj jñātvā hy añjasā viṣṇoḥ sāmyaṃ yāti janaḥ prabho //
SātT, 4, 12.1 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ /
SātT, 4, 15.1 sarvendriyāṇāṃ sarveśe viṣṇau gatir anuttamā /
SātT, 4, 27.2 dṛṣṭvā viṣṇujanādīnām īkṣaṇaṃ sādareṇa ca //
SātT, 4, 28.2 bāhupādādibhir viṣṇor vandanaṃ parayā mudā //
SātT, 4, 34.1 caturvidhānāṃ śrīviṣṇoḥ karmaṇāṃ śravaṇaṃ satām /
SātT, 4, 64.1 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ /
SātT, 4, 67.2 vakṣye tat te muniśreṣṭha viṣṇubhakto yato bhavān //
SātT, 4, 76.1 jñātvāpi sarvagaṃ viṣṇuṃ tāratamyena prītimān /
SātT, 4, 79.1 yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate /
SātT, 4, 82.1 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ /
SātT, 4, 83.2 prītyā viṣṇujanadveṣahīnaḥ prākṛta ucyate //
SātT, 5, 2.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
SātT, 5, 3.1 prajānāṃ lakṣaṇaṃ viṣṇor bhūtir liṅgaṃ pṛthagvidham /
SātT, 5, 24.2 evaṃ cintayato rūpaṃ viṣṇor lokamanoharam //
SātT, 5, 49.2 tasmāt kaliyuge viṣṇor nāmakīrtanam uttamam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 tathāpi mukhyaṃ vakṣyāmi śrīviṣṇoḥ paramādbhutam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 17.2 jyeṣṭhaḥ śreṣṭhaś ca sarveṣṭo viṣṇur bhrājiṣṇur avyayaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 dhruvastutapado viṣṇulokado lokapūjitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 210.1 viṣṇuḥ sarvajagatpātā śāntaḥ śuddhaḥ sanātanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 213.1 ity etat kathitaṃ vipra viṣṇor nāmasahasrakam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.1 pratyahaṃ sarvavarṇānāṃ viṣṇupādāśritātmanām /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 221.1 viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam /
SātT, 7, 1.2 śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam /
SātT, 7, 2.2 ekaṃ vā kāmato bhaktyā viṣṇupādāmbujāśrayāḥ //
SātT, 7, 22.2 yogaiś ca vividhair vipra yad viṣṇoḥ paramaṃ padam //
SātT, 7, 25.2 hitvā nāmaparo vipra viṣṇulokaṃ sa gacchati //
SātT, 7, 27.2 viṣṇor na kuryān nāmnas tu daśapāpān kathaṃcana //
SātT, 7, 28.3 viṣṇor nāmnā daśa tathā etad varṇaya no prabho //
SātT, 7, 29.2 śrūyatām aparādhān vai viṣṇor vakṣyāmi nārada /
SātT, 7, 30.1 asnātvā sparśanaṃ viṣṇor vinā śaṅkhena snāpanam /
SātT, 7, 34.2 pādukārohaṇaṃ viṣṇor gehe kambalaveśanam //
SātT, 7, 37.2 viṣṇau ca devatāsāmyam anyoddeśanivedanam //
SātT, 7, 38.1 ete 'parādhā dvātriṃśad viṣṇor nāmnām atha śṛṇu /
SātT, 7, 38.2 satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā //
SātT, 7, 48.1 sarvāparādhāṃs tarati viṣṇupādāmbujāśrayaḥ /
SātT, 7, 48.2 viṣṇor apy aparādhān vai nāmasaṃkīrtanāt taret //
SātT, 7, 49.1 viṣṇubhaktāparādhānāṃ naivāsty anyā pratikriyā /
SātT, 7, 50.2 viṣṇubhaktasya sarvasvaharaṇaṃ dvijasattama /
SātT, 8, 5.2 gṛhāśramī viṣṇubhaktaḥ kuryāt kṛṣṇaṃ dhiyā smaran //
SātT, 8, 14.1 viṣṇubhaktiṃ samāśritya paśughātaṃ samācaran /
SātT, 8, 24.1 śṛṇuyāt pratyahaṃ viṣṇor yaśaḥ paramamaṅgalam /
SātT, 8, 30.1 viṣṇubhaktaprasaṅgasya nimeṣeṇāpi nārada /
SātT, 8, 32.1 tatsaṅgenaiva puruṣo viṣṇuṃ prāpnoti niścitam /
SātT, 8, 32.2 vinā vairāgyajñānābhyāṃ yato viṣṇus tadantike //
SātT, 8, 37.1 phalaṃ vinā viṣṇubhaktā muktiṃ yānti dvijottama /
SātT, 9, 2.2 yadādisatye viprendra narā viṣṇuparāyaṇāḥ /
SātT, 9, 2.3 na yajanti vinā viṣṇum anyadevaṃ kathaṃcana //
SātT, 9, 41.1 viśeṣato viṣṇubhaktā hiṃsākarma tyajanti hi /
SātT, 9, 43.3 viṣṇubhaktā na vāñchanti matto 'pi kiyad eva hi /
SātT, 9, 51.1 viṣṇubhaktajanājīvyaṃ sarvasiddhipradāyakam /
SātT, 9, 53.2 avatārāś ca śrīviṣṇoḥ sampūrṇāṃśakalā bhidā //
SātT, 9, 54.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
SātT, 9, 55.1 viṣṇor nāmasahasraṃ ca nāmamāhātmyam uttamam /
SātT, 9, 55.2 viṣṇor nāmnā vaiṣṇavānām aparādhasya ca niṣkṛtiḥ //