Occurrences

Amarakośa
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Bhāvaprakāśa
Dhanurveda
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa

Amarakośa
AKośa, 2, 152.2 āsphoṭā girikarṇī syādviṣṇukrāntāparājitā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 206.1 viṣṇukrāntā nīlapuṣpī satīnā chardikā tathā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 272.1 viṣṇukrāntā nīlapuṣpī jayā vaśyāparājitā /
MPālNigh, Abhayādivarga, 272.2 viṣṇukrāntā kaṭurmedhyā kṛmivraṇakaphān jayet //
Rasaratnasamuccaya
RRS, 11, 89.1 viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ /
Rasaratnākara
RRĀ, R.kh., 2, 19.2 viṣṇukrāntā hastiśuṇḍī snukpayo bhṛṅgarāṭ paṭuḥ //
RRĀ, R.kh., 2, 26.2 dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //
RRĀ, Ras.kh., 5, 2.2 viṣṇukrāntā meghanādā sarpākṣī munimuṇḍikā //
RRĀ, V.kh., 3, 8.2 viṣṇukrāntā kāravallī vākucī sinduvārikā //
RRĀ, V.kh., 3, 45.1 viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /
RRĀ, V.kh., 9, 121.2 viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā //
RRĀ, V.kh., 11, 5.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
RRĀ, V.kh., 15, 79.2 dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //
RRĀ, V.kh., 20, 89.2 viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //
Rasendracintāmaṇi
RCint, 3, 16.1 tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā /
Rasendracūḍāmaṇi
RCūM, 8, 3.1 sahadevī kapotī ca viṣṇukrāntā kuraṇṭakaḥ /
Rasendrasārasaṃgraha
RSS, 1, 91.1 viṣṇukrāntā sahacarā sahadevī mahābalā /
RSS, 1, 96.2 viṣṇukrāntā vāyasatuṇḍī vajrī balā ca śuṇḍī ca //
Rasādhyāya
RAdhy, 1, 102.2 viṣṇukrāntā somavallī brahmaghnī yakṣalocanā //
Rasārṇava
RArṇ, 5, 4.1 viṣṇukrāntā sahacarā sahādevī mahābalā /
RArṇ, 11, 109.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
RArṇ, 12, 181.1 devadālīphalaṃ devi viṣṇukrāntā ca sūtakam /
RArṇ, 15, 138.1 viṣṇukrāntā ca cakrāṅkā balā ca tulasī tathā /
RArṇ, 16, 17.1 viṣṇukrāntā ca cakrāṅkā kumārī yavaciñcikā /
RArṇ, 17, 9.2 viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ //
RArṇ, 17, 96.1 viṣṇukrāntāśvagandhā ca śigruḥ pañcāṅgulī tathā /
Rājanighaṇṭu
RājNigh, Parp., 4.1 jambūś ca nāgadantī ca viṣṇukrāntā kuṇañjaraḥ /
RājNigh, Parp., 89.1 viṣṇukrāntā harikrāntā nīlapuṣpāparājitā /
RājNigh, Parp., 89.3 viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 62.1 vārāhī ca harikrāntā viṣṇukrāntābhidhā matā /
RājNigh, Ekārthādivarga, Saptārthāḥ, 4.2 viṣṇukrāntā vacā śvetā medhyāyāṃ sapta saṃmatāḥ //
Skandapurāṇa
SkPur, 23, 37.2 suvarcalāṃ śaṅkhapuṣpīṃ viṣṇukrāntāṃ punarnavām //
Ānandakanda
ĀK, 1, 4, 13.2 citrakaṃ bhṛṅgarājaṃ ca viṣṇukrāntāṃ śatāvarīm //
ĀK, 1, 4, 153.2 viṣṇukrāntādravairgandhaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 514.1 viṣṇukrāntā madhūcchiṣṭaṃ māhiṣaṃ karṇajaṃ malam /
ĀK, 1, 5, 17.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
ĀK, 1, 16, 52.2 muṇḍikā meghanādaśca viṣṇukrāntā munistathā //
ĀK, 1, 23, 60.1 viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet /
ĀK, 1, 23, 63.1 viṣṇukrāntāṃ vedikāṃ ca kāñjikena vimardayet /
ĀK, 1, 23, 400.1 devadālīphalaṃ devi viṣṇukrāntāṃ ca sūtakam /
ĀK, 1, 24, 129.1 viṣṇukrāntā ca vakrāṅkābalā ca tulasī tathā /
ĀK, 2, 8, 109.2 viṣṇukrāntāpeṭakāryor dravaiḥ siñcetpunaḥ punaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 147.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
Dhanurveda
DhanV, 1, 177.1 viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 7.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
RRSṬīkā zu RRS, 8, 97.2, 2.0 auṣadhair bhṛṅgarāṅmuṇḍī viṣṇukrāntā ityādibhiḥ svedalakṣaṇavarṇanāvasare prāguktaiḥ //
Rasārṇavakalpa
RAK, 1, 204.1 devadālīphalaṃ viṣṇukrāntāṃ ca sūtakam /
RAK, 1, 206.1 devadālīrasaṃ nītvā viṣṇukrāntāsamanvitam /