Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 1.2 tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt //
TĀ, 3, 69.2 tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ //
TĀ, 3, 95.1 trikoṇamiti tatprāhurvisargāmodasundaram /
TĀ, 3, 137.1 saiva kṣobhavaśādeti visargātmakatāṃ dhruvam /
TĀ, 3, 139.1 prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā /
TĀ, 3, 140.1 visargaprāntadeśe tu parā kuṇḍalinīti ca /
TĀ, 3, 141.1 visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ /
TĀ, 3, 142.1 visarga evamutsṛṣṭa āśyānatvamupāgataḥ /
TĀ, 3, 143.2 visargastasya nāthasya kaulikī śaktirucyate //
TĀ, 3, 144.1 visargatā ca saivāsyā yadānandodayakramāt /
TĀ, 3, 145.1 visarga eva tāvānyadākṣiptaitāvadātmakaḥ /
TĀ, 3, 146.1 ata eva visargo 'yam avyaktahakalātmakaḥ /
TĀ, 3, 148.2 ata eva visargasya haṃse yadvatsphuṭā sthitiḥ //
TĀ, 3, 196.1 visargaśaktiyuktatvāt sampanno viśvarūpakaḥ /
TĀ, 3, 201.2 visarga eva śākto 'yaṃ śivabindutayā punaḥ //
TĀ, 3, 203.2 anuttaravisargātmaśivaśaktyadvayātmani //
TĀ, 3, 208.2 visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate //
TĀ, 3, 214.2 cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ //
TĀ, 3, 215.1 tattvarakṣāvidhāne 'to visargatraidhamucyate /
TĀ, 3, 216.1 visargo 'ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ /
TĀ, 3, 216.2 dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ //
TĀ, 3, 219.1 tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ /
TĀ, 3, 222.1 kakārādisakārāntā visargātpañcadhā sa ca /
TĀ, 3, 226.1 visargaśaktirviśvasya kāraṇaṃ ca nirūpitā /
TĀ, 3, 231.2 vīrye tacca prajāsvevaṃ visarge viśvarūpatā //
TĀ, 3, 233.1 bījayonisamāpattivisargodayasundarā /
TĀ, 3, 252.2 parāmarśātmakatvena visargākṣepayogataḥ //
TĀ, 4, 189.1 visargaṃ parabodhena samākṣipyaiva vartate /
TĀ, 5, 58.1 visargastatra viśrāmyenmatsyodaradaśājuṣi /
TĀ, 5, 64.2 athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ //
TĀ, 5, 66.2 visargāmṛtametāvad bodhākhye hutabhojini //
TĀ, 5, 67.2 yato 'nuttaranāthasya visargaḥ kulanāyikā /
TĀ, 5, 68.2 paro visargaviśleṣastanmayaṃ viśvamucyate //
TĀ, 5, 70.2 enāṃ visarganiḥṣyandasaudhabhūmiṃ prapadyate //
TĀ, 5, 72.2 agnīṣomātmake dhāmni visargānanda unmiṣet //
TĀ, 5, 87.2 visargāntapadātītaṃ prāntakoṭinirūpitam //
TĀ, 5, 124.1 etalliṅgasamāpattivisargānandadhārayā /
TĀ, 5, 144.1 tato visargoccārāṃśe dvādaśāntapathāvubhau /
TĀ, 6, 221.2 gale hṛdi ca bindvarṇavisargau paritaḥsthitau //
TĀ, 11, 50.1 kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ /