Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 8.2 ādāvante ca daurbalyaṃ visargādānayor nṝṇām /
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 22, 34.1 vātamūtrapurīṣāṇāṃ visarge gātralāghave /
Ca, Śār., 1, 26.1 pāyūpasthaṃ visargārthaṃ hastau grahaṇadhāraṇe /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Cik., 3, 45.1 prakṛtyaiva visargasya tatra nānaśanādbhayam /
Ca, Cik., 3, 59.2 visargaṃ dvādaśe kṛtvā divase 'vyaktalakṣaṇam //
Ca, Cik., 4, 52.2 jalaṃ pipāsave dadyādvisargādalpaśo 'pi vā //