Occurrences

Vaikhānasagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kādambarīsvīkaraṇasūtramañjarī
Mātṛkābhedatantra
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 14.0 sukhaduḥkhayor vistāraṃ vidyāt //
Arthaśāstra
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 10, 1, 2.1 madhyamasyottare navabhāge rājavāstukaṃ dhanuḥśatāyāmam ardhavistāram paścimārdhe tasyāntaḥpuram //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 52.1 anatyutsedhavistārāṃ vṛttākārāmalocanām /
Ca, Sū., 14, 59.1 kūpaṃ śayanavistāraṃ dviguṇaṃ cāpi vedhataḥ /
Ca, Sū., 25, 49.6 dravyasaṃyogavibhāgavistārastveṣāṃ bahuvidhakalpaḥ saṃskāraśca /
Ca, Vim., 8, 117.1 pramāṇataśceti śarīrapramāṇaṃ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.4 tadāyāmavistārasamaṃ samucyate /
Ca, Vim., 8, 135.4 kalpameṣāṃ vistāreṇottarakālamupadekṣyāmaḥ //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 1, 19.1 vistārotsedhasampannāṃ trigarbhāṃ sūkṣmalocanām /
Ca, Cik., 2, 1, 21.2 prītirbalaṃ sukhaṃ vṛttir vistāro vipulaṃ kulam //
Lalitavistara
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
Mahābhārata
MBh, 1, 1, 63.51 sambhavaskandhavistāraḥ sabhāraṇyaviṭaṅkavān /
MBh, 1, 2, 72.2 paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ /
MBh, 1, 52, 21.2 yojanāyāmavistārā dviyojanasamāyatāḥ /
MBh, 1, 52, 21.3 pañcayojanavistārā daśadvādaśasaṃkhyayā //
MBh, 1, 212, 1.218 saptayojanavistāra āyato daśayojanam /
MBh, 2, 8, 2.2 vistārāyāmasampannā bhūyasī cāpi pāṇḍava //
MBh, 3, 80, 115.1 ardhayojanavistārāṃ pañcayojanam āyatām /
MBh, 3, 267, 27.1 śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ /
MBh, 3, 267, 44.2 daśayojanavistāram āyataṃ śatayojanam //
MBh, 5, 87, 26.1 tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam /
MBh, 6, BhaGī 13, 30.2 tata eva ca vistāraṃ brahma sampadyate tadā //
MBh, 8, 24, 16.1 ekaikaṃ yojanaśataṃ vistārāyāmasaṃmitam /
MBh, 12, 17, 22.2 tata eva ca vistāraṃ brahma sampadyate tadā //
MBh, 12, 160, 32.1 śatayojanavistāre maṇimuktācayācite /
MBh, 12, 177, 30.3 eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 12, 177, 32.3 evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ //
MBh, 12, 177, 34.3 evaṃ dvādaśavistāro vāyavyo guṇa ucyate //
MBh, 12, 225, 16.1 evaṃ vistārasaṃkṣepau brahmāvyakte punaḥ punaḥ /
MBh, 12, 314, 20.2 daśayojanavistāram agnijvālāsamāvṛtam //
MBh, 12, 320, 9.1 śatayojanavistāre tiryag ūrdhvaṃ ca bhārata /
MBh, 13, 17, 124.1 vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ /
MBh, 13, 50, 15.2 vistārāyāmasampannaṃ yat tatra salile kṣamam //
MBh, 14, 45, 7.1 kriyākāraṇasaṃyuktaṃ rāgavistāram āyatam /
MBh, 14, 49, 44.2 evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 14, 49, 47.1 evaṃ dvādaśavistāraṃ tejaso rūpam ucyate /
MBh, 14, 49, 50.1 evaṃ dvādaśavistāro vāyavyo guṇa ucyate /
MBh, 14, 57, 36.2 pañcayojanavistāram āyataṃ śatayojanam //
Rāmāyaṇa
Rām, Bā, 38, 14.1 ekaikaṃ yojanaṃ putrā vistāram abhigacchata /
Rām, Ay, 106, 11.2 saṃhṛtadyutivistārāṃ tārām iva divaś cyutām //
Rām, Ki, 39, 51.1 tatra yojanavistāram ucchritaṃ daśayojanam /
Rām, Ki, 40, 35.1 tatra yojanavistāram ucchritaṃ daśayojanam /
Rām, Su, 1, 144.2 daśayojanavistāro babhūva hanumāṃstadā //
Rām, Su, 54, 26.1 daśayojanavistārastriṃśadyojanam ucchritaḥ /
Rām, Su, 56, 28.2 tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu //
Agnipurāṇa
AgniPur, 248, 12.2 vitastyaḥ pañca vistāre tadālīḍhaṃ prakīrtitaṃ //
Amarakośa
AKośa, 2, 63.2 pallavo 'strī kisalayaṃ vistāro viṭapo 'striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 12.2 tadvistāraparīṇāhadairghyaṃ sroto'nurodhataḥ //
AHS, Sū., 26, 17.1 vistāre dvyaṅgulaṃ sūkṣmadantaṃ sutsarubandhanam /
AHS, Sū., 26, 33.1 syān navāṅgulavistāraḥ sughano dvādaśāṅgulaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 25.2 saraḥ sāgaravistāram avandhyājñena khānitam //
Divyāvadāna
Divyāv, 8, 228.0 tamutsṛjya uttareṇa vairambhasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Harṣacarita
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Kūrmapurāṇa
KūPur, 1, 39, 13.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
KūPur, 1, 39, 14.1 dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ /
KūPur, 1, 39, 14.1 dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ /
KūPur, 1, 39, 17.2 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ //
KūPur, 1, 39, 18.2 budhena tāni tulyāni vistārānmaṇḍalāt tathā //
KūPur, 1, 43, 8.1 mūle ṣoḍaśasāhasro vistārastasya sarvataḥ /
KūPur, 1, 47, 1.2 jambūdvīpasya vistārād dviguṇena samantataḥ /
KūPur, 1, 47, 19.1 śālmalasya tu vistārād dviguṇena samantataḥ /
KūPur, 1, 47, 26.1 kuśadvīpasya vistārād dviguṇena samantataḥ /
KūPur, 1, 47, 32.1 krauñcadvīpasya vistārād dviguṇena samantataḥ /
KūPur, 1, 48, 1.2 śākadvīpasya vistārād dviguṇena vyavasthitaḥ /
KūPur, 1, 48, 13.2 tāvāneva ca vistāro lokāloko mahāgiriḥ //
KūPur, 1, 48, 15.2 brahmāṇḍasyaiṣa vistāraḥ saṃkṣepeṇa mayoditaḥ //
KūPur, 2, 1, 1.3 brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ //
KūPur, 2, 2, 34.2 tata eva ca vistāraṃ brahma sampadyate tadā //
KūPur, 2, 38, 12.2 vistāreṇa tu rājendra yojanadvayamāyatā //
KūPur, 2, 43, 2.3 lokānāṃ sargavistāraṃ vaṃśamanvantarāṇi ca //
KūPur, 2, 43, 47.2 vārāho vartate kalpo yasya vistāra īritaḥ //
KūPur, 2, 44, 95.1 ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrtitāḥ /
Liṅgapurāṇa
LiPur, 1, 2, 27.1 munīnāṃ vaṃśavistāro rājñāṃ śaktervināśanam /
LiPur, 1, 31, 15.2 vedikāyāś ca vistāraṃ triguṇaṃ vai samantataḥ //
LiPur, 1, 45, 13.2 kṣmāyāstu yāvadvistāro hyadhasteṣāṃ ca suvratāḥ //
LiPur, 1, 48, 3.2 vistārāt triguṇaś cāsya pariṇāho 'numaṇḍalaḥ //
LiPur, 1, 48, 7.1 mūlāyāmapramāṇaṃ tu vistārān mūlato gireḥ /
LiPur, 1, 48, 7.2 ūcurvistāramasyaiva dviguṇaṃ mūlato gireḥ //
LiPur, 1, 48, 35.1 vistārānmaṇḍalāccaiva yojanaiś ca nibodhata //
LiPur, 1, 49, 16.2 jambūdvīpasya vistārātsamena tu samantataḥ //
LiPur, 1, 53, 27.2 puṣkaradvīpavistāravistīrṇo'sau samantataḥ //
LiPur, 1, 53, 28.1 vistārānmaṇḍalāccaiva puṣkarasya samena tu /
LiPur, 1, 55, 4.1 navayojanasāhasro vistārāyāmataḥ smṛtaḥ /
LiPur, 1, 57, 10.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
LiPur, 1, 57, 11.1 dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ /
LiPur, 1, 57, 11.1 dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ /
LiPur, 1, 57, 15.1 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ /
LiPur, 1, 57, 16.1 budhena tāni tulyāni vistārānmaṇḍalādapi /
LiPur, 1, 61, 28.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
LiPur, 1, 61, 29.1 dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ /
LiPur, 1, 61, 29.1 dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ /
LiPur, 1, 61, 34.2 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ //
LiPur, 1, 61, 35.2 budhena tāni tulyāni vistārānmaṇḍalācca vai //
LiPur, 1, 63, 14.1 śṛṇudhvaṃ devamātṝṇāṃ prajāvistāramāditaḥ /
LiPur, 1, 65, 25.2 ikṣvākorvaṃśavistāraṃ paścādvakṣye tapodhanāḥ //
LiPur, 1, 65, 149.2 vistāro lavaṇaḥ kūpaḥ kusumāṅgaḥ phalodayaḥ //
LiPur, 1, 71, 20.1 ekaikaṃ yojanaśataṃ vistārāyāmataḥ samam /
LiPur, 1, 86, 2.2 vistārātsarvayatnena viraktānāṃ mahātmanām //
LiPur, 2, 25, 31.2 kaṇṭhaṃ ca dvyaṅgulāyāmaṃ vistāraṃ caturaṅgulam //
LiPur, 2, 25, 32.1 vedir aṣṭāṅgulāyāmā vistārastatpramāṇataḥ /
LiPur, 2, 27, 41.2 dvādaśāṅgulavistāramudare samudāhṛtam //
LiPur, 2, 27, 42.2 kaṇṭhaṃ tu dvyaṅgulotsedhaṃ vistāraṃ caturaṅgulam //
LiPur, 2, 28, 29.2 vitastimātraṃ vistāro viṣkaṃbhastāvaduttaram //
LiPur, 2, 28, 38.2 paṭṭasyaiva tu vistāraṃ pañcamātrapramāṇataḥ //
LiPur, 2, 28, 40.2 catustālaṃ ca kartavyo vistāro madhyamastathā //
LiPur, 2, 28, 41.1 sārdhatritālavistāraḥ kalaśasya vidhīyate /
LiPur, 2, 33, 6.2 śākhāṣṭakasya mānaṃ ca vistāraṃ cordhvatastathā //
LiPur, 2, 38, 5.1 yathāvibhavavistāraṃ niṣkamātramathāpi vā /
LiPur, 2, 39, 7.2 yathāvibhavavistāraṃ pañcaniṣkam athāpi vā //
LiPur, 2, 46, 6.2 pratiṣṭhālakṣaṇaṃ sarvaṃ vistārād vaktumarhasi //
Matsyapurāṇa
MPur, 4, 51.2 vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ //
MPur, 5, 15.1 śṛṇudhvaṃ devamātṝṇāṃ prajāvistāram āditaḥ /
MPur, 52, 2.3 vistāramādisargasya pratisargasya cākhilam //
MPur, 81, 14.1 aṅgulenocchritā vaprāstadvistārastu dvyaṅgulaḥ /
MPur, 93, 90.1 caturaṅgulavistārā mekhalā tadvaducchritā /
MPur, 93, 97.1 tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ /
MPur, 93, 123.2 dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate //
MPur, 113, 22.1 jambūdvīpasya vistārasteṣāmāyāma ucyate /
MPur, 114, 60.1 jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara /
MPur, 122, 2.1 jambūdvīpasya vistārāddviguṇastasya vistaraḥ /
MPur, 122, 2.2 vistārāttriguṇaścāpi pariṇāhaḥ samantataḥ //
MPur, 122, 6.2 samoditāḥ pratidiśaṃ dvīpavistāramānataḥ //
MPur, 122, 50.1 śākadvīpasya vistārāddviguṇena samanvitaḥ /
MPur, 122, 76.1 śākadvīpena vistāraḥ proktastasya sanātanaḥ /
MPur, 122, 77.2 vistārānmaṇḍalāccaiva kṣīrodāddviguṇo mataḥ //
MPur, 122, 78.2 kuśadvīpasya vistārāddviguṇastasya vistaraḥ //
MPur, 123, 2.1 śālmalasya tu vistārāddviguṇastasya vistaraḥ /
MPur, 123, 19.1 vistārānmaṇḍalāccaiva gomedāddviguṇena tu /
MPur, 123, 48.1 lokavistāramātraṃ tu pṛthivyardhaṃ tu bāhyataḥ /
MPur, 123, 63.1 vistārānmaṇḍalāccaiva prasaṃkhyānena caiva hi /
MPur, 124, 7.1 navayojanasāhasro vistāro maṇḍalasya tu /
MPur, 124, 7.2 vistārāttriguṇaścāpi pariṇāho'tra maṇḍale //
MPur, 124, 9.1 saptadvīpasamudrāyā vistāro maṇḍalasya tu /
MPur, 124, 12.2 śatārdhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā //
MPur, 124, 15.2 tisraḥ koṭyastu vistārātsaṃkhyātāstu caturdiśam //
MPur, 124, 17.1 vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam /
MPur, 125, 39.1 śatayojanasāhasro vistārāyāma ucyate /
MPur, 128, 57.2 maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu //
MPur, 128, 58.1 dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ /
MPur, 128, 58.1 dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ /
MPur, 128, 65.1 vistāramaṇḍalābhyāṃ tu pādahīnastayorbudhaḥ /
MPur, 128, 66.1 budhena samarūpāṇi vistārānmaṇḍalāttu vai /
MPur, 129, 30.2 vistāro yojanaśatamekaikasya purasya tu //
MPur, 135, 22.2 jñāsyase'nantareṇeti kālo vistārato mahān //
MPur, 173, 9.1 tāramutkrośavistāraṃ sarvaṃ hemamayaṃ ratham /
MPur, 174, 1.2 śrutaste daityasainyasya vistāro ravinandana /
MPur, 174, 1.3 surāṇāmapi sainyasya vistāraṃ vaiṣṇavaṃ śṛṇu //
Meghadūta
Megh, Pūrvameghaḥ, 18.2 nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ //
Nāṭyaśāstra
NāṭŚ, 2, 20.2 dvātriṃśataṃ ca vistārānmartyānāṃ yo bhavediha //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 11, 13.0 ācārāṇāṃ vā ko vistāraḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 2.0 tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti //
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Śār., 5, 7.1 vistāro 'ta ūrdhvaṃ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca //
Su, Ka., 8, 142.1 vāksamūhārthavistārāt pūjitatvācca dehibhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 54.2, 1.1 ūrdhvam ityaṣṭasu devasthāneṣu sattvaviśālaḥ sattvavistāraḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.5 śrāmaṇakāgneś cordhvavedir dvātriṃśadaṅgulyāyatā caturaṅgulivistāronnatā /
VaikhDhS, 1, 6.6 madhyamā tatparigatā pañcāṅgulivistārā caturaṅgulotsedhā /
VaikhDhS, 1, 6.7 adhastād ūrdhvavedivistāronnatā tṛtīyā vedir /
Viṣṇupurāṇa
ViPur, 1, 10, 5.2 tato vaṃśo mahābhāga vistāraṃ bhārgavo gataḥ //
ViPur, 1, 12, 67.2 vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat //
ViPur, 1, 17, 84.1 vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat /
ViPur, 2, 2, 9.2 mūle ṣoḍaśasāhasro vistāras tasya sarvataḥ //
ViPur, 2, 3, 2.1 navayojanasāhasro vistāro 'sya mahāmune /
ViPur, 2, 3, 27.2 lakṣayojanavistāraṃ saṃkṣepātkathitaṃ tava //
ViPur, 2, 4, 2.1 jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ /
ViPur, 2, 4, 24.2 vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ //
ViPur, 2, 4, 33.2 vistārācchālmalasyaiva samena tu samantataḥ //
ViPur, 2, 4, 34.2 śālmalasya tu vistārāddviguṇena samantataḥ //
ViPur, 2, 4, 46.2 kuśadvīpasya vistārāddviguṇo yasya vistaraḥ //
ViPur, 2, 4, 58.2 krauñcadvīpasya vistārāddviguṇena mahāmune //
ViPur, 2, 4, 86.2 samena puṣkarasyaiva vistārānmaṇḍalāt tathā //
ViPur, 2, 4, 96.1 pañcāśatkoṭivistārā seyamurvī mahāmune /
ViPur, 2, 5, 1.2 vistāra eṣa kathitaḥ pṛthivyā bhavato mayā /
ViPur, 2, 7, 4.1 yāvatpramāṇā pṛthivī vistāraparimaṇḍalāt /
ViPur, 4, 2, 77.3 aho me mohasyātivistāraḥ //
ViPur, 4, 2, 84.2 vistāram eṣyatyatiduḥkhahetuḥ parigraho vai mamatānidhānam //
Yājñavalkyasmṛti
YāSmṛ, 3, 95.2 udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 1.2 kathito vaṃśavistāro bhavatā somasūryayoḥ /
Bhāratamañjarī
BhāMañj, 1, 658.2 harṣavistāranayano bhāradvājaḥ samabhyadhāt //
BhāMañj, 6, 155.1 tatsaṃgamācca vistāraṃ sa yāti brahma śāśvatam /
Garuḍapurāṇa
GarPur, 1, 46, 25.2 vistārābhihataṃ dairghyaṃ rāśiṃ vāstostu kārayet //
GarPur, 1, 46, 31.2 dvāraṃ dīrghārdhavistāraṃ dvārāṇyaṣṭau smṛtāni ca //
GarPur, 1, 47, 3.2 garbhavistāravistīrṇaḥ śukāṅghriśca vidhīyate //
GarPur, 1, 47, 17.1 tadvistārasamā jaṅghā śikharaṃ dviguṇaṃ bhavet /
GarPur, 1, 158, 40.2 iti vistārataḥ proktā rogā mūtrapravartitāḥ //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 5.1 prayojye narmavyāpāravistāre abhyutthānaviśiṣṭodañjyabhāve sarvāṅgīṇavyāpāropalakṣitaṃ ratitantraṃ kartum adhikārābhāvāt //
Mātṛkābhedatantra
MBhT, 5, 6.1 caturaṅgulivistāraṃ raupyanirmāṇapīṭhakam /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 41.0 vallī latā pratānaṃ dūrvāśaivalakamūlānāmiva vistāraḥ kṣupako viṭapaḥ ādigrahaṇāt kandādīnāmapi grahaṇam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
Rasahṛdayatantra
RHT, 2, 9.1 aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /
Rasaprakāśasudhākara
RPSudh, 1, 12.2 nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //
RPSudh, 1, 39.1 dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /
RPSudh, 10, 30.2 dvādaśāṃgulavistārā caturasrā prakīrtitā //
Rasaratnasamuccaya
RRS, 3, 42.2 granthavistārabhītena somadevena bhūbhujā //
RRS, 3, 83.2 granthavistārabhītyāto likhitā na mayā khalu //
RRS, 7, 12.2 caturaṅgulavistārayuktayā nirmitā śubhā //
RRS, 7, 13.1 kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā /
RRS, 9, 81.1 utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /
RRS, 9, 83.1 dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /
RRS, 10, 40.1 caturaṅgulavistāranimnatvena samanvitam /
RRS, 12, 60.1 vistāre pariṇāhe ca gartāṃ kṛtvā ṣaḍaṅgulām /
Rasaratnākara
RRĀ, R.kh., 4, 39.2 mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /
RRĀ, Ras.kh., 3, 202.2 unnataṃ pauruṣaṃ yāvadvistāreṇa tadardhakam //
Rasendracūḍāmaṇi
RCūM, 3, 18.2 caturaṅgulavistārayuktyā nirmitā śubhā //
RCūM, 3, 19.1 kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /
RCūM, 5, 6.2 vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //
RCūM, 5, 9.1 dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /
RCūM, 5, 18.2 caturaṅgulavistāranimnayā dṛḍhabaddhayā //
RCūM, 5, 19.2 navāṅgulakavistārakaṇṭhena ca samanvitā //
RCūM, 5, 135.1 caturaṅgulavistāranimnatvena samanvitam /
RCūM, 11, 39.2 granthavistārabhītyā te likhitā na mayā khalu //
Rasārṇava
RArṇ, 4, 17.1 tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /
Rājanighaṇṭu
RājNigh, Śālm., 156.1 itthaṃ nānākaṇṭakiviṭapiprastāvavyākhyātairaṇḍādikatṛṇavistārāḍhyam /
RājNigh, Śālyādivarga, 60.2 nakṣatrākṛtivistāro vṛtto mauktikataṇḍulaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 15.0 dṛśyāśca te nānānaganagaranagās teṣām ābhogo vistārastena pṛthvīṃ vistīrṇām //
Tantrāloka
TĀ, 8, 44.1 magnastanmūlavistārastaddvayenordhvavistṛtiḥ /
TĀ, 8, 107.2 ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ //
Ānandakanda
ĀK, 1, 26, 5.2 ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 18.2 caturaṅgulavistārā nimnayā dṛḍhabaddhayā //
ĀK, 1, 26, 19.2 navāṅgulakavistārakarṇena ca samanvitā //
ĀK, 1, 26, 209.2 caturaṅgulavistāranimnatvena samanvitam //
Āryāsaptaśatī
Āsapt, 2, 535.1 vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 5.0 purāṇaṃ ca punarnavam iti vistārasaṃkṣepādinā punarnavaṃ kurute //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 7.1, 3.0 ābhogo yasya vistāra īdṛśād darśitātmanaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 50.2 bhavanti te ca vistārabhayānnātra pradarśitāḥ //
Śyainikaśāstra, 6, 18.1 samāyāṃ bhuvi vistāro mārgaṇe sādināṃ bhavet /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 1.0 prayojye narmavyāpāravistāre iti //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 3.0 idānīṃ narmavyāpāravistāre 'paricitanarmasukhānandāya nidhuvanāt pūrvaṃ kāpiśāyanaprāśanaṃ narmakhedāpanuttaye 'tyāvaśyakatvenānudarśayati //
Gheraṇḍasaṃhitā
GherS, 1, 41.2 caturaṅgulavistāraṃ sūkṣmavastraṃ śanair graset /
GherS, 3, 53.1 vitastipramitaṃ dīrghaṃ vistāre caturaṅgulam /
Haribhaktivilāsa
HBhVil, 2, 40.2 ṣaḍaṅgulāṃ ca vistāre dairghye ca dvādaśāṅgulām //
HBhVil, 2, 48.2 vistārādhikyahīnatve alpāyur jāyate dhruvam /
HBhVil, 2, 169.1 gurvagre pādavistāracchāyāyā laṅghanaṃ guroḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 24.1 caturaṅgulavistāraṃ hastapañcadaśāyatam /
HYP, Tṛtīya upadeshaḥ, 113.1 ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam /
Janmamaraṇavicāra
JanMVic, 1, 83.1 uttarau ca gudau koṣṭhau vistāro 'yam udāhṛtaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 13.0 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo 'tha munibhir nimnas tathaivāṅgulaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 7.7 utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /
RKDh, 1, 1, 8.1 utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /
RKDh, 1, 1, 11.1 dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /
RKDh, 1, 1, 103.4 kharparaṃ pṛthulaṃ samyagvistāre tasya madhyame /
RKDh, 1, 1, 109.1 ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /
RKDh, 1, 2, 4.1 dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 9, 8.3, 2.0 parīṇāhaḥ vistāraḥ paridhiriti yāvat //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 30.3, 3.0 ṣaḍaṅgulapramāṇena nimnatāyāmavistarā ṣaḍaṅgulapramāṇagabhīratādairghyavistārayuktā //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 8.3, 4.0 aṣṭāṅgulaparīṇāham aṣṭāṅgulagarbhavistāraṃ yathā syāttathā //
RRSṬīkā zu RRS, 9, 8.3, 5.0 tathānāhena bandhena saha daśāṅgulaṃ yathā syāttathā bandha ālavālaṃ tatpradeśaṃ saṃgṛhya daśāṅgulavistāram ityarthaḥ //
RRSṬīkā zu RRS, 9, 8.3, 6.0 evaṃ ca bandhasthaulyam aṅguladvayamitaṃ garbhavistāraścāṣṭāṅgulamitaḥ kārya ityavatiṣṭhate //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 9, 78.3, 8.0 navāṅguleti vistāramānaṃ tu prāguktameva grāhyam //
RRSṬīkā zu RRS, 10, 38.2, 3.0 tadardhamātrau dairghyavistārau yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 20.0 śikhāsthāna ūrdhvaṃ dvāraṃ tu prādeśamitāyāmavistāram eva kāryam //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 44.3, 2.0 prādeśāyāmavistārā koṣṭhī bhūtalopari kāryā //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
RRSṬīkā zu RRS, 10, 54.3, 3.0 tanmitaṃ nimnaṃ gambhīraṃ tanmitavistāraṃ ca gartaṃ bodhyaṃ //
RRSṬīkā zu RRS, 10, 54.3, 4.0 nimnamityatra vistāraśabdo luptanirdiṣṭaḥ //
Rasataraṅgiṇī
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /
RTar, 4, 57.1 utsedhe turagāṃgulaḥ khalu kalātulyāṃgulaścāyatau vistāre tapanāṃgulaśca masṛṇo bhittyā ca vai dvyaṃgulaḥ /
RTar, 4, 58.1 daśāṃgulaṃ tu vistāre tūtsedhe ṣoḍaśāṃgulam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 36.2 trailokyaṃ pūrayāmāsa vistāreṇocchrayeṇa ca //
SkPur (Rkh), Revākhaṇḍa, 156, 8.1 ardhayojanavistāraṃ tadarddhenaiva cāyatam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 bhūtido bhūtivistāro vibhūtir bhūtipālakaḥ //