Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Janmamaraṇavicāra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Sū., 25, 49.6 dravyasaṃyogavibhāgavistārastveṣāṃ bahuvidhakalpaḥ saṃskāraśca /
Ca, Cik., 2, 1, 21.2 prītirbalaṃ sukhaṃ vṛttir vistāro vipulaṃ kulam //
Mahābhārata
MBh, 1, 1, 63.51 sambhavaskandhavistāraḥ sabhāraṇyaviṭaṅkavān /
MBh, 1, 2, 72.2 paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ /
MBh, 1, 212, 1.218 saptayojanavistāra āyato daśayojanam /
MBh, 12, 177, 30.3 eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 12, 177, 32.3 evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ //
MBh, 12, 177, 34.3 evaṃ dvādaśavistāro vāyavyo guṇa ucyate //
MBh, 13, 17, 124.1 vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ /
MBh, 14, 49, 44.2 evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 14, 49, 50.1 evaṃ dvādaśavistāro vāyavyo guṇa ucyate /
Rāmāyaṇa
Rām, Su, 1, 144.2 daśayojanavistāro babhūva hanumāṃstadā //
Rām, Su, 54, 26.1 daśayojanavistārastriṃśadyojanam ucchritaḥ /
Rām, Su, 56, 28.2 tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu //
Amarakośa
AKośa, 2, 63.2 pallavo 'strī kisalayaṃ vistāro viṭapo 'striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 33.1 syān navāṅgulavistāraḥ sughano dvādaśāṅgulaḥ /
Kūrmapurāṇa
KūPur, 1, 39, 13.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
KūPur, 1, 39, 14.1 dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ /
KūPur, 1, 43, 8.1 mūle ṣoḍaśasāhasro vistārastasya sarvataḥ /
KūPur, 1, 48, 13.2 tāvāneva ca vistāro lokāloko mahāgiriḥ //
KūPur, 1, 48, 15.2 brahmāṇḍasyaiṣa vistāraḥ saṃkṣepeṇa mayoditaḥ //
KūPur, 2, 1, 1.3 brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ //
KūPur, 2, 43, 47.2 vārāho vartate kalpo yasya vistāra īritaḥ //
KūPur, 2, 44, 95.1 ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrtitāḥ /
Liṅgapurāṇa
LiPur, 1, 2, 27.1 munīnāṃ vaṃśavistāro rājñāṃ śaktervināśanam /
LiPur, 1, 45, 13.2 kṣmāyāstu yāvadvistāro hyadhasteṣāṃ ca suvratāḥ //
LiPur, 1, 57, 10.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
LiPur, 1, 57, 11.1 dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ /
LiPur, 1, 61, 28.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
LiPur, 1, 61, 29.1 dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ /
LiPur, 1, 65, 149.2 vistāro lavaṇaḥ kūpaḥ kusumāṅgaḥ phalodayaḥ //
LiPur, 2, 25, 32.1 vedir aṣṭāṅgulāyāmā vistārastatpramāṇataḥ /
LiPur, 2, 28, 29.2 vitastimātraṃ vistāro viṣkaṃbhastāvaduttaram //
LiPur, 2, 28, 40.2 catustālaṃ ca kartavyo vistāro madhyamastathā //
LiPur, 2, 28, 41.1 sārdhatritālavistāraḥ kalaśasya vidhīyate /
Matsyapurāṇa
MPur, 81, 14.1 aṅgulenocchritā vaprāstadvistārastu dvyaṅgulaḥ /
MPur, 93, 97.1 tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ /
MPur, 93, 123.2 dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate //
MPur, 113, 22.1 jambūdvīpasya vistārasteṣāmāyāma ucyate /
MPur, 122, 76.1 śākadvīpena vistāraḥ proktastasya sanātanaḥ /
MPur, 124, 7.1 navayojanasāhasro vistāro maṇḍalasya tu /
MPur, 124, 9.1 saptadvīpasamudrāyā vistāro maṇḍalasya tu /
MPur, 128, 57.2 maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu //
MPur, 128, 58.1 dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ /
MPur, 129, 30.2 vistāro yojanaśatamekaikasya purasya tu //
MPur, 174, 1.2 śrutaste daityasainyasya vistāro ravinandana /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 11, 13.0 ācārāṇāṃ vā ko vistāraḥ //
Suśrutasaṃhitā
Su, Śār., 5, 7.1 vistāro 'ta ūrdhvaṃ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 54.2, 1.1 ūrdhvam ityaṣṭasu devasthāneṣu sattvaviśālaḥ sattvavistāraḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 84.1 vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat /
ViPur, 2, 2, 9.2 mūle ṣoḍaśasāhasro vistāras tasya sarvataḥ //
ViPur, 2, 3, 2.1 navayojanasāhasro vistāro 'sya mahāmune /
ViPur, 2, 4, 2.1 jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ /
ViPur, 2, 5, 1.2 vistāra eṣa kathitaḥ pṛthivyā bhavato mayā /
ViPur, 4, 2, 77.3 aho me mohasyātivistāraḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 95.2 udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 1.2 kathito vaṃśavistāro bhavatā somasūryayoḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 41.0 vallī latā pratānaṃ dūrvāśaivalakamūlānāmiva vistāraḥ kṣupako viṭapaḥ ādigrahaṇāt kandādīnāmapi grahaṇam //
Rasaprakāśasudhākara
RPSudh, 1, 39.1 dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /
Rasaratnasamuccaya
RRS, 9, 83.1 dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 9.1 dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 60.2 nakṣatrākṛtivistāro vṛtto mauktikataṇḍulaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 15.0 dṛśyāśca te nānānaganagaranagās teṣām ābhogo vistārastena pṛthvīṃ vistīrṇām //
Tantrāloka
TĀ, 8, 44.1 magnastanmūlavistārastaddvayenordhvavistṛtiḥ /
Ānandakanda
ĀK, 1, 26, 5.2 ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //
Āryāsaptaśatī
Āsapt, 2, 535.1 vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 7.1, 3.0 ābhogo yasya vistāra īdṛśād darśitātmanaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 18.1 samāyāṃ bhuvi vistāro mārgaṇe sādināṃ bhavet /
Janmamaraṇavicāra
JanMVic, 1, 83.1 uttarau ca gudau koṣṭhau vistāro 'yam udāhṛtaḥ /
Rasakāmadhenu
RKDh, 1, 1, 11.1 dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 8.3, 2.0 parīṇāhaḥ vistāraḥ paridhiriti yāvat //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 8.3, 6.0 evaṃ ca bandhasthaulyam aṅguladvayamitaṃ garbhavistāraścāṣṭāṅgulamitaḥ kārya ityavatiṣṭhate //