Occurrences

Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 8, 29.1 kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ //
Lalitavistara
LalVis, 7, 32.13 sarvanairayikāṇāṃ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṃ varṣiṣyāmi yena te sukhasamarpitā bhaviṣyanti /
Mahābhārata
MBh, 1, 33, 4.1 sarveṣām eva śāpānāṃ pratighāto hi vidyate /
MBh, 1, 55, 13.2 mokṣaṇe pratighāte ca viduro 'vahito 'bhavat //
MBh, 1, 133, 19.3 yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ //
MBh, 3, 163, 50.2 astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ //
MBh, 3, 165, 6.2 prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ //
MBh, 3, 200, 35.2 tadduḥkhapratighātārtham apuṇyāṃ yonim aśnute //
MBh, 3, 267, 39.1 necchāmi pratighātaṃ te nāsmi vighnakaras tava /
MBh, 4, 61, 14.1 bhīṣmasya saṃjñāṃ tu tathaiva manye jānāti me 'strapratighātam eṣaḥ /
MBh, 5, 10, 1.3 na hyasya sadṛśaṃ kiṃcit pratighātāya yad bhavet //
MBh, 5, 70, 70.1 pratighātena sāntvasya dāruṇaṃ sampravartate /
MBh, 5, 185, 16.1 tatastatpratighātārthaṃ brāhmam evāstram uttamam /
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 7, 31, 1.2 pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ /
MBh, 7, 77, 15.2 pratighātāya kāryasya diṣṭyā ca yatate 'grataḥ //
MBh, 7, 154, 52.1 sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam /
MBh, 7, 156, 10.2 pratighātārtham astraṃ vai sthūṇākarṇam avāsṛjat //
MBh, 7, 170, 38.2 eṣa yogo 'tra vihitaḥ pratighāto mahātmanā //
MBh, 7, 171, 1.3 tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot //
MBh, 7, 172, 32.2 sarvāstrapratighātāya vihitaṃ padmayoninā //
MBh, 10, 6, 27.1 pratighātaṃ hyavijñātaṃ pravadanti manīṣiṇaḥ /
MBh, 10, 6, 30.2 tasyāḥ phalam idaṃ ghoraṃ pratighātāya dṛśyate //
MBh, 12, 101, 41.1 pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam /
MBh, 12, 220, 32.1 nāgāminam anarthaṃ hi pratighātaśatair api /
MBh, 12, 308, 67.2 matpakṣapratighātāya svapakṣodbhāvanāya ca //
MBh, 12, 316, 54.2 sa duḥkhapratighātārthaṃ hanti jantūn anekadhā //
MBh, 13, 77, 18.2 śleṣmamūtrapurīṣāṇi pratighātaṃ ca varjayet //
Rāmāyaṇa
Rām, Bā, 40, 3.2 teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam //
Rām, Yu, 28, 24.2 śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt //
Kumārasaṃbhava
KumSaṃ, 2, 49.1 jayāśā yatra cāsmākaṃ pratighātotthitārciṣā /
Kātyāyanasmṛti
KātySmṛ, 1, 236.1 codanāpratighāte tu yuktileśaiḥ samanviyāt /
Matsyapurāṇa
MPur, 47, 47.1 hiraṇyākṣo hato dvaṃdve pratighāte tu daivataiḥ /
MPur, 150, 15.2 gadāyāḥ pratighātārthaṃ jagaddalanabhaivam //
MPur, 153, 108.2 mārutapratighātārthaṃ dānavānāṃ bhayāpahaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 217.1 codanāpratighāte tu yuktileśais tam anviyāt /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 26.0 dharmādharmavyatiriktaḥ pratighātānumeyaḥ puruṣaguṇaḥ paśutvam //
Suśrutasaṃhitā
Su, Sū., 5, 20.1 kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca /
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.2, 5.0 parabhāgo'sti yatrāgamanād anyenānyasya pratighātaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
Yājñavalkyasmṛti
YāSmṛ, 2, 236.1 vṛṣakṣudrapaśūnāṃ ca puṃstvasya pratighātakṛt /
Bhāgavatapurāṇa
BhāgPur, 4, 4, 2.1 suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā /
BhāgPur, 4, 19, 10.2 asūyanbhagavānindraḥ pratighātamacīkarat //
Kathāsaritsāgara
KSS, 3, 6, 144.1 kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
Skandapurāṇa
SkPur, 4, 12.1 sa juhvañchramasaṃyuktaḥ pratighātasamanvitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 10.1 kṣuttṛṣāpratighātārthaṃ stanau me tvaṃ pibasva ha /