Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 33, 4.1 sarveṣām eva śāpānāṃ pratighāto hi vidyate /
MBh, 1, 55, 13.2 mokṣaṇe pratighāte ca viduro 'vahito 'bhavat //
MBh, 1, 133, 19.3 yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ //
MBh, 3, 163, 50.2 astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ //
MBh, 3, 165, 6.2 prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ //
MBh, 3, 200, 35.2 tadduḥkhapratighātārtham apuṇyāṃ yonim aśnute //
MBh, 3, 267, 39.1 necchāmi pratighātaṃ te nāsmi vighnakaras tava /
MBh, 4, 61, 14.1 bhīṣmasya saṃjñāṃ tu tathaiva manye jānāti me 'strapratighātam eṣaḥ /
MBh, 5, 10, 1.3 na hyasya sadṛśaṃ kiṃcit pratighātāya yad bhavet //
MBh, 5, 70, 70.1 pratighātena sāntvasya dāruṇaṃ sampravartate /
MBh, 5, 185, 16.1 tatastatpratighātārthaṃ brāhmam evāstram uttamam /
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 7, 31, 1.2 pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ /
MBh, 7, 77, 15.2 pratighātāya kāryasya diṣṭyā ca yatate 'grataḥ //
MBh, 7, 154, 52.1 sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam /
MBh, 7, 156, 10.2 pratighātārtham astraṃ vai sthūṇākarṇam avāsṛjat //
MBh, 7, 170, 38.2 eṣa yogo 'tra vihitaḥ pratighāto mahātmanā //
MBh, 7, 171, 1.3 tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot //
MBh, 7, 172, 32.2 sarvāstrapratighātāya vihitaṃ padmayoninā //
MBh, 10, 6, 27.1 pratighātaṃ hyavijñātaṃ pravadanti manīṣiṇaḥ /
MBh, 10, 6, 30.2 tasyāḥ phalam idaṃ ghoraṃ pratighātāya dṛśyate //
MBh, 12, 101, 41.1 pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam /
MBh, 12, 220, 32.1 nāgāminam anarthaṃ hi pratighātaśatair api /
MBh, 12, 308, 67.2 matpakṣapratighātāya svapakṣodbhāvanāya ca //
MBh, 12, 316, 54.2 sa duḥkhapratighātārthaṃ hanti jantūn anekadhā //
MBh, 13, 77, 18.2 śleṣmamūtrapurīṣāṇi pratighātaṃ ca varjayet //