Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Āpastambaśrautasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Tarkasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 16.1 smṛtau pradhānataḥ pratipattiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 53.1 tasya caulavat tūṣṇīṃ pratipattir avasānaṃ ca //
BaudhGS, 3, 2, 55.1 pratipattau sarvān keśān vāpayati //
BaudhGS, 3, 2, 58.1 tasya kāṇḍopākaraṇakāṇḍasamāpanābhyāṃ pratipattir avasānaṃ ca //
BaudhGS, 3, 2, 61.1 tasyopadeśāt pratipattir avasānaṃ ca //
Gautamadharmasūtra
GautDhS, 2, 9, 23.1 prāg vāsasaḥ pratipatter ityeke //
Āpastambaśrautasūtra
ĀpŚS, 19, 8, 13.1 vyākhyātā surāyāḥ pratipattiḥ //
ĀpŚS, 19, 16, 14.1 apāṃ cauṣadhīnāṃ ca saṃdhāv iti prāvṛṣi śaratpratipattau vā /
Buddhacarita
BCar, 2, 24.1 vayaśca kaumāramatītya samyak samprāpya kāle pratipattikarma /
Carakasaṃhitā
Ca, Sū., 7, 55.1 āptopadeśaprajñānaṃ pratipattiśca kāraṇam /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Vim., 4, 11.1 kāryatattvaviśeṣajñaḥ pratipattau na muhyati /
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 132.1 parīkṣāyāstu khalu prayojanaṃ pratipattijñānam /
Ca, Vim., 8, 132.2 pratipattirnāma yo vikāro yathā pratipattavyastasya tathānuṣṭhānajñānam //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Lalitavistara
LalVis, 4, 4.34 dharmajñatā dharmālokamukhaṃ dharmānudharmapratipattyai saṃvartate /
LalVis, 4, 4.46 samyakprayogo dharmālokamukhaṃ samyakpratipattyai saṃvartate /
LalVis, 4, 19.2 pratipattimārabhethā yathā ca vadathā tatha karothā //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 97, 6.2 pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva //
MBh, 1, 218, 15.2 vāyavyam evābhimantrya pratipattiviśāradaḥ //
MBh, 2, 15, 4.3 tasmānna pratipattistu kāryā yuktā matā mama //
MBh, 2, 42, 10.1 sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ /
MBh, 4, 11, 7.2 duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam //
MBh, 5, 33, 54.2 apātre pratipattiśca pātre cāpratipādanam //
MBh, 5, 192, 11.1 devānāṃ pratipattiśca satyā sādhumatā sadā /
MBh, 7, 45, 3.2 saubhadre pratipattiṃ kāṃ pratyapadyanta māmakāḥ //
MBh, 12, 59, 16.2 pratipattivimohācca dharmasteṣām anīnaśat //
MBh, 12, 59, 17.1 naṣṭāyāṃ pratipattau tu mohavaśyā narāstadā /
MBh, 12, 81, 28.1 śūraścāryaśca vidvāṃśca pratipattiviśāradaḥ /
MBh, 12, 84, 21.1 paryāptavacanān vīrān pratipattiviśāradān /
MBh, 12, 106, 1.3 bravīmi hanta te nītiṃ rājyasya pratipattaye //
MBh, 12, 242, 23.2 abhavapratipattyartham etad vartma vidhīyate //
MBh, 12, 247, 10.2 saṃśayaḥ pratipattiśca buddhau pañceha ye guṇāḥ //
MBh, 12, 267, 26.1 ānandaḥ karmaṇāṃ siddhiḥ pratipattiḥ parā gatiḥ /
MBh, 13, 45, 1.3 tatra kā pratipattiḥ syāt tanme brūhi pitāmaha //
MBh, 16, 9, 32.1 balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata /
Nyāyasūtra
NyāSū, 3, 1, 15.0 nātmapratipattihetūnāṃ manasi sambhavāt //
NyāSū, 4, 2, 29.0 pramāṇataścārthapratipatteḥ //
Rāmāyaṇa
Rām, Ay, 19, 14.1 kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane /
Rām, Ay, 20, 10.1 yady api pratipattis te daivī cāpi tayor matam /
Saundarānanda
SaundĀ, 18, 22.2 abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva //
Yogasūtra
YS, 3, 53.1 jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 61.2 svamārgapratipattau tu svāduprāyairupācaret //
Bodhicaryāvatāra
BoCA, 4, 48.1 evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 24.2 śrāvakasyāpi saṃvādyā pratipattir bhavatv iti //
Daśakumāracarita
DKCar, 2, 2, 142.1 utthāpya cainam urasopaśliṣyābhāṣiṣi bhadra kādya te pratipattiḥ iti //
DKCar, 2, 2, 283.1 tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete //
DKCar, 2, 2, 343.1 tadiyamatra pratipattiḥ iti //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
DKCar, 2, 8, 185.0 atha karṇe jīrṇamabravam dhūrto mitravarmā duhitari samyakpratipattyā mātaraṃ viśvāsya tanmukhena pratyākṛṣya bālakaṃ jighāṃsati //
Harṣacarita
Harṣacarita, 1, 174.1 kā pratipattiridānīm iti cintayantyeva kathaṃ kathamapyupajātanidrā cirātkṣaṇamaśeta //
Kumārasaṃbhava
KumSaṃ, 5, 42.1 bhavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdṛśī /
Kāmasūtra
KāSū, 1, 1, 13.3 trivargapratipattiḥ /
KāSū, 1, 1, 13.37 abhiyogataśca kanyāyāḥ pratipattiḥ /
KāSū, 1, 1, 13.49 puruṣasya bahvīṣu pratipattiḥ /
KāSū, 1, 1, 13.72 viraktapratipattiḥ /
KāSū, 1, 2, 15.3 veśyāyāśceti trivargapratipattiḥ //
KāSū, 1, 2, 16.3 upāyapratipattiḥ śāstrāt //
KāSū, 1, 2, 19.1 sā copāyapratipattiḥ kāmasūtrād iti vātsyāyanaḥ //
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 2, 1, 25.6 tenobhayor api sadṛśī sukhapratipattir iti //
KāSū, 4, 1, 5.1 guruṣu bhṛtyavargeṣu nāyakabhaginīṣu tatpatiṣu ca yathārhaṃ pratipattiḥ //
KāSū, 4, 2, 42.1 dākṣiṇyena parijane sarvatra saparihāsā mitreṣu pratipattiḥ /
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
KāSū, 6, 3, 5.3 vivadamānena saha dharmastheṣu vyavahared iti viraktapratipattiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 168.1 sādhyasya satyavacanaṃ pratipattir udāhṛtā //
KātySmṛ, 1, 383.1 pratipattau tu sākṣitvam arhanti na kadācana /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.13 antagrahaṇam aupadeśikapratipattyartham /
Matsyapurāṇa
MPur, 144, 29.2 dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha //
Nāradasmṛti
NāSmṛ, 1, 2, 20.2 sasākṣikaṃ likheyus te pratipattiṃ ca vādinoḥ //
NāSmṛ, 1, 2, 31.1 kāraṇapratipattyā ca pūrvapakṣe virodhite /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 20, 1.0 atra nakāropadeśo 'nyācaraṇapratipattipratiṣedhārthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 12.0 vyaktādiviśeṣaṇābhidhānādyūhādiśaktimatāṃ viśeṣapratipattir bhaviṣyatīty abhiprāyavatātrāvasthāgrahaṇaṃ na kṛtam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 2.0 tatra sakṛduccāritavākyasya samyagarthapratipattisāmarthyaṃ grahaṇam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 4.0 ekadeśaśravaṇāt tannyāyenāpūrvārthapratipattisāmarthyamūhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 5.0 ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Utt., 55, 19.2 vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 9, 20.1, 3.0 evaṃ śabdaḥ kāraṇaṃ sadarthasya pratipattau liṅgaṃ kuta iti cet //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.5 sāmānyamātropasaṃhāre ca kṛtopakṣayam anumānaṃ na viśeṣapratipattau samartham iti tasya saṃjñādiviśeṣapratipattir āgamataḥ paryanveṣyā /
YSBhā zu YS, 1, 25.1, 1.5 sāmānyamātropasaṃhāre ca kṛtopakṣayam anumānaṃ na viśeṣapratipattau samartham iti tasya saṃjñādiviśeṣapratipattir āgamataḥ paryanveṣyā /
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
YSBhā zu YS, 2, 55.1, 3.1 aviruddhā pratipattir nyāyyā //
Yājñavalkyasmṛti
YāSmṛ, 2, 283.2 sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā //
Śatakatraya
ŚTr, 3, 88.2 na vastubhedapratipattir asti me tathāpi bhaktis taruṇenduśekhare //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 14.2 ghrāṇenāṃśena gandhasya pratipattir yato bhavet //
BhāgPur, 3, 6, 15.2 cakṣuṣāṃśena rūpāṇāṃ pratipattir yato bhavet //
BhāgPur, 3, 6, 23.2 bodhenāṃśena boddhavyam pratipattir yato bhavet //
Garuḍapurāṇa
GarPur, 1, 113, 17.2 kubuddhau pratipattiś cet tasmin daṇḍaḥ patetsadā //
Hitopadeśa
Hitop, 0, 7.1 vidyā śastraṃ ca śāstraṃ ca dve vidye pratipattaye /
Hitop, 2, 104.2 pratipattipradānaṃ ca tathā karmaviparyayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 7.0 ato naiva pratītimātrāvipralabdhabuddhayas tatheti pratipattiṃ bhāvayanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 44.0 na cātra nartaka eva sukhīti pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 85.0 sāmājikānāṃ ca na bhāvaśūnyā nartake pratipattirityucyate //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 91.0 nartakāntare'pi ca rāmo'yamiti pratipattirasti //
NŚVi zu NāṭŚ, 6, 32.2, 94.0 na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya //
NŚVi zu NāṭŚ, 6, 32.2, 96.0 tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 99.0 na cāpi naṭasyetthaṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 127.0 naivaṃ vibhāvādisamūho ratisadṛśatāpratipattigrāhyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 156.0 sāpi pratipattireva //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 291.1 yajñopavītādīnāṃ troṭanādau pratipattimāha manuḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 65.2 dhīr buddhiḥ pratipat prekṣā pratipattiśca cetanā //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 3.2 tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 5.2 tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 14.0 athaitatpratipattisārataiva mokṣa ityādiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
Tantrāloka
TĀ, 4, 257.2 niyamānupraveśena tādātmyapratipattaye //
TĀ, 4, 258.2 vratacaryā ca mantrārthatādātmyapratipattaye //
TĀ, 4, 259.1 tanniṣedhastu mantrārthasārvātmyapratipattaye /
TĀ, 4, 268.2 tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet //
TĀ, 16, 252.2 arthasya pratipattiryā grāhyagrāhakarūpiṇī //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 6.0 mayūrāṇḍarasanyāyāt pratipattir abhedinī //
Śyainikaśāstra
Śyainikaśāstra, 2, 10.2 mūlacchedena vā dānapratipattyarthadūṣaṇam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.8 yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam /