Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 1.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau //
AĀ, 1, 3, 2, 1.0 tad āhuḥ kaitasyāhnaḥ pratipad iti //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
AĀ, 5, 3, 2, 21.1 uttamād ābhiplavikāt tṛtīyasavanam anyad vaiśvadevān nividdhānād asya vāmasya palitasya hotur iti salilasya dairghatamasa ekacatvāriṃśatam ānobhadrīyaṃ ca tasya sthāna aikāhikau vaiśvadevasya pratipadanucarau //
Aitareyabrāhmaṇa
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 3.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 8.0 pṛkṣasya vṛṣṇo aruṣasya nū saha ity āgnimārutasya pratipad vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 12.0 vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 8.0 yat pāñcajanyayā viśeti marutvatīyasya pratipat pāñcajanyayeti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 11.0 haviṣpāntam ajaraṃ svarvidīty āgnimārutasya pratipaddhaviṣmat pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 6.0 sa pūrvyo mahānām iti marutvatīyasya pratipad anto vai mahad antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 7.0 abhi tyaṃ devaṃ savitāram oṇyor iti vaiśvadevasya pratipad atichandāḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 17, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 13.0 vaiśvānaro ājījanad ity āgnimārutasya pratipaj jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 15.0 ṛtāvānaṃ vaiśvānaram ity āgnimārutasya pratipad agnir vaiśvānaro mahān iti mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 21, 9.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani navame 'hani navamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 21, 5.0 triṣṭubhaḥ sūktapratipadaḥ śaṃseyuḥ //
AB, 6, 21, 9.0 triṣṭubho ma imāḥ sūktapratipada ity eva vidyāt //
AB, 6, 21, 13.0 yad enāḥ śaṃsanti prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 16.0 yady u vai na saṃnayati barhiḥ pratipad eva bhavati //
BaudhŚS, 1, 5, 15.0 etām eva pratipadaṃ kṛtvā //
BaudhŚS, 16, 3, 34.0 virājāṃ vā pratipatsu nyūṅkhayanti śastre vety etad ekam //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 2.9 vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya vā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 20.0 upavatyagriyavatī ca vyatyāsaṃ pratipadau rāthantarabārhatāni cājyāni //
DrāhŚS, 8, 1, 21.0 ājyapratipadau vā //
DrāhŚS, 8, 2, 14.0 abhijito rathantarapṛṣṭhasya rāthantarī pratipaddhotur ājyaṃ ca //
DrāhŚS, 8, 3, 1.0 bṛhatpṛṣṭhaś ced agriyavatī pratipat //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 14, 2.1 tasmin hātman pratipat /
JUB, 3, 38, 7.2 tasmād eṣaiva pratipat kāryā //
JUB, 4, 14, 5.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu cana bubudhire //
JUB, 4, 14, 7.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu canābhutsmahi /
Jaiminīyabrāhmaṇa
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 9.0 upo ṣu jātam apturam iti prajākāmaḥ pratipadaṃ kurvīta //
JB, 1, 90, 12.0 etām evāparedyuḥ pratipadaṃ kurvīta //
JB, 1, 91, 1.0 pavasva vāco agriya iti śraiṣṭhyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 91, 5.0 sa etāṃ pratipadam apaśyat //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 91, 15.0 sarveṣām asya sāmnāṃ pratipadā stutaṃ bhavati //
JB, 1, 92, 1.0 pavasvendo vṛṣā suta iti jane pratiṣṭhākāmaḥ pratipadaṃ kurvīta //
JB, 1, 92, 9.0 tayā pavasva dhārayeti saṃgrāmaṃ saṃyatiṣyamāṇasya pratipadaṃ kuryāt //
JB, 1, 92, 13.0 etām eva pratipadaṃ kurvīta saniṃ praiṣyan //
JB, 1, 92, 16.0 agna āyūṃṣi pavasa ity āmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 92, 19.0 etām evaṃ pratipadaṃ kurvīran yeṣāṃ dīkṣitānāṃ pramīyeta //
JB, 1, 92, 22.0 etām eva pratipadaṃ kurvīta //
JB, 1, 93, 4.0 etām eva pratipadaṃ kurvītābhicaran //
JB, 1, 93, 7.0 etām eva pratipadaṃ kurvītānnādyakāmaḥ //
JB, 1, 93, 9.0 etām eva pratipadaṃ kurvītābhicaryamāṇaḥ //
JB, 1, 93, 12.0 davidyutatyā ruceti brahmavarcasakāmaḥ pratipadaṃ kurvīta //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 94, 1.0 ete asṛgram indava iti bahūnāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 94, 5.0 prajāpatir yat prajā asṛjata tā etayaiva pratipadāsṛjata //
JB, 1, 94, 7.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān etayā pratipadodgāyati //
JB, 1, 94, 9.0 asṛkṣata pra vājina iti trayāṇāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 94, 17.0 yuvaṃ hi sthaḥ svaḥpatī iti dvayoḥ saṃyajamānayoḥ pratipadaṃ kuryāt //
JB, 1, 95, 3.0 tāv etāṃ pratipadam apaśyatām //
JB, 1, 95, 6.0 aśnute ha vai svānām aiśvaryam ādhipatyam etayā pratipadā tuṣṭuvānaḥ //
JB, 1, 95, 7.0 indrāyendo marutvata iti rājanyabandhoḥ pratipadaṃ kuryāt //
JB, 1, 95, 20.0 vijayata etayā pratipadā tuṣṭuvānaḥ //
JB, 1, 96, 1.0 apaghnan pavate mṛdha ity abhiśasyamānasya pratipadaṃ kuryāt //
JB, 1, 96, 9.0 āgnāvāruṇīm āmayāvino jyogāmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 96, 12.0 yasyāṃ varṣīyasyām ṛci hrasīyo hrasīyasyāṃ vā varṣīyas tām ānāyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 116, 1.0 marutvatīḥ pratipado bhavanti //
JB, 1, 275, 10.0 tad āhur yad anyāni stotrāṇi stotriyapratipado 'tha kasmāt pavamānā astotriyapratipada iti //
JB, 1, 275, 10.0 tad āhur yad anyāni stotrāṇi stotriyapratipado 'tha kasmāt pavamānā astotriyapratipada iti //
JB, 1, 276, 2.0 kenaiṣāṃ stotriyapratipado 'nitaṃ bhavatīti //
JB, 1, 276, 5.0 yad āgneyam aindraṃ pavamānaṃ tenaiṣāṃ stotriyapratipado 'nitaṃ bhavati //
JB, 1, 321, 10.0 āmahīyavapratipad eva mādhyaṃdinaṃ savanam āsīt //
JB, 1, 321, 11.0 saṃhitapratipat tṛtīyasavanam //
Kauṣītakibrāhmaṇa
KauṣB, 11, 3, 12.0 evam eva sarvāsu pratipatsu sarveṣv ṛtuṣu //
Kāṭhakagṛhyasūtra
KāṭhGS, 48, 1.0 ṣaḍāhutaṃ pratipadi putrakāmo brahmaṇāgniḥ saṃvidāna iti ṣaḍbhir ājyasya juhoty uttarābhiḥ ṣaḍbhiḥ sthālīpākasya //
Mānavagṛhyasūtra
MānGS, 1, 4, 10.1 pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvam abhreṣu //
MānGS, 2, 18, 1.1 ṣāḍāhutaṃ pratipadi putrakāmaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 15.0 pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā //
PB, 4, 6, 6.0 vāyo śukro ayāmi ta iti śukravatī pratipad bhavaty ādityasya rūpam //
PB, 4, 6, 7.0 vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 6, 9, 1.0 upāsmai gāyata nara iti grāmakāmāya pratipadaṃ kuryāt //
PB, 6, 9, 4.0 upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt //
PB, 6, 9, 6.0 sa naḥ pavasva śaṃ gava iti pratipadaṃ kuryāt //
PB, 6, 9, 10.0 pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti //
PB, 6, 9, 13.0 ete asṛgram indava iti bahubhyaḥ pratipadaṃ kuryāt //
PB, 6, 9, 21.0 yāṃ tāḥ prajāḥ sṛṣṭā ṛddhim ārdhnuvaṃs tām ṛdhnuvanti yeṣām evaṃ vidvān etāṃ pratipadaṃ karoti //
PB, 6, 9, 24.0 davidyutatyā ruceti vrātāya pratipadaṃ kuryāt //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 10, 1.0 agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 6, 10, 4.0 ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt //
PB, 6, 10, 6.0 apaghnan pavate mṛdho 'pa somo 'rāvṇa ity anṛtam abhiśasyamānāya pratipadaṃ kuryāt //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 6, 10, 12.0 pavasvendo vṛṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma ṛdhyeteti //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 6, 10, 15.0 prāsya dhārā akṣarann iti vṛṣṭikāmāya pratipadaṃ kuryāt //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 9, 4, 3.0 vṛṣaṇvatīṃ pratipadaṃ kuryād indro vai vṛṣā prātaḥsavanād evaiṣām indraṃ vṛṅkte //
PB, 9, 8, 12.0 agna āyūṃṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti //
PB, 10, 4, 8.0 pratnavatyaḥ prāyaṇīyasyāhnaḥ pratipado bhavanti teno eva tad ajāmi //
PB, 11, 6, 1.0 pavasva vāco agriya iti dvitīyasyāhnaḥ pratipad bhavati //
PB, 12, 1, 1.0 davidyutatyā ruceti tṛtīyasyāhnaḥ pratipad bhavati //
PB, 12, 7, 1.0 pra ta āśvinīḥ pavamāna dhenava iti caturthasyāhnaḥ pratipad bhavati //
PB, 12, 7, 3.0 jagatī pratipad bhavati jāgatam etad ahar yat tṛtīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti //
PB, 12, 7, 4.0 yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt //
PB, 13, 1, 1.0 govit pavasva vasuviddhiraṇyavid iti pañcamasyāhnaḥ pratipad bhavati //
PB, 13, 7, 1.0 jyotir yajñasya pavate madhu priyam iti ṣaṣṭhasyāhnaḥ pratipad bhavati //
PB, 14, 1, 5.0 triṣṭup pratipad bhavati //
PB, 14, 7, 1.0 śiśuṃ jajñānaṃ haryataṃ mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati //
PB, 15, 1, 1.0 akrān samudraḥ parame vidharmann iti navamasyāhnaḥ pratipad bhavati //
Taittirīyasaṃhitā
TS, 1, 6, 10, 29.0 brahmaiva pratipadaṃ kurute //
Taittirīyāraṇyaka
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
Vaitānasūtra
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 38.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pratipatsutānām /
VSM, 15, 8.1 pratipad asi pratipade tvā /
VSM, 15, 8.1 pratipad asi pratipade tvā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
ĀśvŚS, 7, 6, 7.0 ājyaprauge pratipadanucarāś cobhayor yugmeṣv evam abhiplave //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 6, 1.0 māghaśuklapratipadi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 1.0 ā tvā rathaṃ yathotaya iti marutvatīyasya pratipat //
ŚāṅkhĀ, 2, 7, 8.0 mahadvatyo vṛdhavatyaḥ pratipado bhavanti //
ŚāṅkhĀ, 2, 18, 1.0 tat savitur vṛṇīmaha iti vaiśvadevasya pratipat //
Aṣṭasāhasrikā
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
Mahābhārata
MBh, 3, 66, 7.1 pratipatkaluṣevendor lekhā nāti virājate /
MBh, 3, 214, 15.2 tasmin kuṇḍe pratipadi kāminyā svāhayā tadā //
MBh, 8, 27, 88.2 putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam //
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 87, 9.1 pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ /
Rāmāyaṇa
Rām, Ay, 104, 20.2 tejasādityasaṃkāśaṃ pratipaccandradarśanam //
Rām, Ār, 29, 23.2 apāsarpat pratipadaṃ kiṃcit tvaritavikramaḥ //
Amarakośa
AKośa, 1, 126.2 pratipad dve ime strītve tadādyāstithayo dvayoḥ //
AKośa, 1, 132.2 sa parvasaṃdhiḥ pratipatpañcadaśyor yad antaram //
AKośa, 1, 159.1 prekṣopalabdhiś cit saṃvit pratipaj jñapticetanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 30.2 anuyāyāt pratipadaṃ sarvadharmeṣu madhyamām //
AHS, Utt., 4, 9.1 gṛhṇanti śuklapratipattrayodaśyoḥ surā naram /
Divyāvadāna
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Kirātārjunīya
Kir, 2, 11.2 praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam //
Kir, 9, 55.2 āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje //
Kātyāyanasmṛti
KātySmṛ, 1, 517.1 ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.8 pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ iti tṛtīyāsamāsaṃ pratipadaṃ vakṣyati tasyedaṃ grahaṇam /
Kūrmapurāṇa
KūPur, 2, 20, 3.1 pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake /
KūPur, 2, 20, 17.2 śamaiśvare labhedāyuḥ pratipatsu sutān śubhān //
Liṅgapurāṇa
LiPur, 1, 61, 53.2 pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā //
LiPur, 1, 83, 6.1 dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ /
Matsyapurāṇa
MPur, 101, 82.1 pratipadyekabhaktāśī samānte kapilāpradaḥ /
MPur, 141, 34.2 sāyāhne pratipadyeṣa sa kālaḥ paurṇamāsikaḥ //
MPur, 141, 36.2 tau tu vai pratipadyāvattasminkāle vyavasthitau //
MPur, 141, 46.2 pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt //
MPur, 141, 53.2 pratipatpratipannastu parvakālo dvimātrakaḥ //
Suśrutasaṃhitā
Su, Utt., 60, 17.2 gandharvāḥ prāyaśo 'ṣṭamyāṃ yakṣāśca pratipadyatha //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇusmṛti
ViSmṛ, 78, 36.1 gṛhaṃ surūpāḥ striyaḥ pratipadi //
Yājñavalkyasmṛti
YāSmṛ, 1, 264.1 pratipatprabhṛtiṣv ekāṃ varjayitvā caturdaśīm /
Abhidhānacintāmaṇi
AbhCint, 2, 61.2 tithiḥ punaḥ karmavāṭī pratipatpakṣatiḥ same //
AbhCint, 2, 63.1 sa parva saṃdhiḥ pratipatpañcadaśyoryadantaram /
AbhCint, 2, 221.1 pratibhāpratipatprajñāprekṣācidupalabdhayaḥ /
Bhāratamañjarī
BhāMañj, 5, 164.2 tathā tathā pratipadaṃ sūte nikhilasaṃpadaḥ //
Garuḍapurāṇa
GarPur, 1, 19, 11.2 karṇayośca bhruvoḥ śaṅkhe mastake pratipatkramāt //
GarPur, 1, 43, 6.2 pratipatpaurṇamāsyāntā yasya yā tithirucyate //
GarPur, 1, 59, 10.2 brahmāṇī saṃsthitā pūrve pratipannavamītithau //
GarPur, 1, 59, 26.2 aśuklā pratipacchreṣṭhā dvitīyā candrasūnunā //
GarPur, 1, 59, 32.2 pratipannavamīṣveva caturdaśyaṣṭamīṣu ca //
GarPur, 1, 99, 39.2 pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet //
GarPur, 1, 116, 3.1 vaiśvānaraḥ pratipadi kuberaḥ pūjito 'rthadaḥ /
GarPur, 1, 116, 3.2 poṣya brahmo pratipadyarcitaḥ śris tathāśvinī //
GarPur, 1, 123, 14.1 caturdaśīṃ pratipadaṃ pūrvamiśrām upāvaset /
GarPur, 1, 123, 14.2 paurṇamāsyām amāvāsyāṃ pratipanmiśritāṃ mune //
GarPur, 1, 128, 17.1 pratipadyapyamāvāsyā tithyormasyaṃ mahāphalam /
GarPur, 1, 129, 1.2 vakṣye pratipadādīni vratāni vyāsa śṛṇvatha /
GarPur, 1, 129, 2.1 pratipadyekabhaktāśī samāpte kapilāpradaḥ /
GarPur, 1, 137, 16.2 dhanado 'gniḥ pratipadi nāsatyo dastra arcitaḥ //
Kathāsaritsāgara
KSS, 1, 4, 29.2 pratipaccandralekheva janalocanahāriṇī //
KSS, 3, 5, 8.2 arkāṃśuracitāpyāyaḥ pratipaccandramā iva //
KSS, 3, 5, 84.1 yaugandharāyaṇo 'pyetad buddhvā pratipadaṃ pathi /
KSS, 3, 6, 223.2 vitanvānaḥ pratipadaṃ pravātārambhavibhramam //
KSS, 4, 2, 105.1 tato 'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā /
KSS, 4, 3, 79.2 samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ //
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
Kṛṣiparāśara
KṛṣiPar, 1, 44.2 pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭirabde /
KṛṣiPar, 1, 48.3 vaiśākhaśuklapratipattithau vṛṣṭiṃ nirūpayet //
KṛṣiPar, 1, 99.2 gopūjāṃ kārtike kuryāllaguḍapratipattithau /
KṛṣiPar, 1, 125.1 śasyakṣayaḥ pratipadi dvādaśyāṃ badhabandhanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 128.1 pratipatprabhṛtayaḥ sarvā udayād udayād raveḥ /
Mukundamālā
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 195.3 ṣaṣṭhīṃ pratipadaṃ caiva varjayitvā tathāṣṭamīm //
Rājanighaṇṭu
RājNigh, Rogādivarga, 65.2 dhīr buddhiḥ pratipat prekṣā pratipattiśca cetanā //
RājNigh, Sattvādivarga, 54.0 pakṣādiḥ prathamādyā ca pakṣatiḥ pratipac ca sā //
RājNigh, Sattvādivarga, 56.1 pratipadamārabhyaitāḥ kramāt dvitīyādikāśca pañcadaśa /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
Tantrāloka
TĀ, 6, 106.2 pratipacca viśuddhā syāttanmokṣo dūrage vidhau //
TĀ, 6, 112.2 indugrahaśca pratipatsandhau pūrvapraveśataḥ //
Ānandakanda
ĀK, 1, 15, 518.1 śuklapratipadārabhya caikaikaṃ ghṛtavarjitam /
ĀK, 1, 15, 524.2 pūrvapratipadārabhya pūrṇāntaṃ prativāsaram //
Āryāsaptaśatī
Āsapt, 2, 373.2 prīṇayati ca pratipadaṃ dūti śukasyeva dayitasya //
Āsapt, 2, 658.2 sa tu veda na dvitīyām akalaṅkaḥ pratipadindur iva //
Caurapañcaśikā
CauP, 1, 32.2 lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 85.1 ūrjaśuklapratipadi vyatīpāte raverdine /
Haribhaktivilāsa
HBhVil, 3, 214.2 pratipaddarśaṣaṣṭhīṣu navamyāṃ ca viśeṣataḥ /
HBhVil, 3, 216.2 pratipaddaraṣaṣṭhīṣu navamyekādaśīravau /
HBhVil, 3, 218.2 pratipaddarśaṣaṣṭhīṣu navamyāṃ dantadhāvanam /
HBhVil, 3, 220.1 kāṣṭhaiḥ pratipadādau yan niṣiddhaṃ dantadhāvanam /
HBhVil, 4, 131.1 mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā /
HBhVil, 4, 133.2 saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 47.1 saṃsāragahvaraguhāṃ pravihātumetāṃ cedicchatha pratipadaṃ bhavatāpakhinnāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 102.2 pratipatsu ca yā nārī pūrvāhṇe ca śucivratā //
SkPur (Rkh), Revākhaṇḍa, 103, 94.1 pratipac ca dvitīyā ca tṛtīyā ca maheśvari /
SkPur (Rkh), Revākhaṇḍa, 202, 3.1 pratipacchuklapakṣe yā bhavedāśvayuje nṛpa /
Uḍḍāmareśvaratantra
UḍḍT, 9, 75.3 pratipattithim ārabhya dhūpadīpādibhir varām //
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //